2012年11月12日 星期一

阿毘達磨俱舍論卷第二


29.一有見謂色,十有色有對,此餘色聲八,無記餘三種。
sanidarśana eko 'tra rūpaṃ sapratighā daśa /
rūpiṇaḥ avyākṛtā aṣṭau ta evārūpaśabdakāḥ // VAkK_1.29 //

5 十八界的諸門分別
5.1 有見、無見,有對、無對,善、不善、無記
[] 說攝義已,是前所說十八界,於中幾有顯?幾無顯?
[] 復次於前所說十八界中,幾有見?幾無見?幾有對?幾無對?幾善?幾不善?幾無記?(ye punar ime aṣṭādaśa dhātava uktās teṣāṃ kati sanidarśanāḥ katy anidarśanāḥ /)

[] 偈曰:於中一有顯 謂色
[] 頌曰:一有見謂色 (sanidarśana eko 'tra rūpaṃ)

5.1.1 有見、無見
[] 釋曰:此色易可顯,如:言此色、彼色。由此言故,應知義至所餘非顯。
[] 論曰:十八界中色界有見,以可示現此彼差別。由此義准說餘無見。(sa hi śakyate nidarśayitum idam ihāmutreti /uktaṃ bhavaty anidarśanāḥ śeṣā iti //)

[] 如是已說有見無見。

5.1.2 有對、無對
[] 幾是有礙?幾是無礙?(kati sapratidhāḥ katy apratidhāḥ /)

[] 偈曰:十有礙有色
[] [頌曰:十有色有對] (saparatighā daśa /rūpiṇaḥ /)

[] 釋曰:此十界色陰所攝是有礙,礙是何法?相障故名礙。
[] 唯色蘊攝十界有對,對是礙義。(ya ete rūpaskandhasaṃgṛhītā daśa dhātava uktās te sapratighāḥ / pratigho nāma pratighātaḥ)

5.1.2.1 三種有對
[] 此礙有三種:一障礙,二塵礙,三緣緣礙。
[] 此復三種,障礙、境界、所緣異故。(sa ca trividhaḥ / āvaraṇaviṣayālambanapratighātaḥ /)

5.1.2.2 障礙有對
[] 此中障礙者:於自處對障他生,如手於手自相對障,石於石亦爾。
[] 障礙有對謂十色界,自於他處被礙不生,如手礙手或石礙石或二相礙。(tatrāvaraṇapratighātaḥ svadeśe parasyotpattipratibandhaḥ /yathā hasto haste pratihanyate upale vā /upalo 'pi tayoḥ /

5.1.2.3 境界有對
[] 塵礙者:眼等諸根於色等塵。
[] 境界有對謂十二界、法界一分諸有境法於色等境。(viṣayapratighātaś cakṣurādīnāṃ viṣayiṇāṃ rūpādinām viṣayeṣu /)

5.1.2.3.1 境界有對的四句分別一
[] 如《假名論》說:有眼於水有礙,非於陸地,如魚等眼。
[] 故《施設論》作如是言:有眼於水有礙,非陸,如魚等眼。(yathoktaṃ prājñaptāv" asti cakṣur jale pratihanyate na sthale /yathā matsyānām /)

[] 有眼於陸地有礙,非於水中,從多,如人等眼。
[] 有眼於陸有礙非水,從多分說,如人等眼。(asti sthale na jale /prāyeṇa manuṣyāṇām /)

[] 有眼二處有礙謂於水陸,如龜、鼉、蝦蟆、鬼、捕魚人等眼。
[] 有眼俱礙,如畢舍遮、室獸摩羅及捕魚人、蝦蟆等眼。(asty ubhayatra / śiśumāramaṇḍūkapiśācakaivartādīnām /)

[] 有眼二處無礙,除前三句。
[] 有俱非礙謂除前相。(asti nobhayatra / etān ākārān sthāpayitvā /)

5.1.2.3.2 境界有對的四句分別二
[] 有眼於夜有礙,非於晝時,如蝙蝠、鴝鵒等眼。
[] 有眼於夜有礙,非晝,如諸蝙蝠、鵂鶹等眼。(asti cakṣur yad rātrī pratihanyate na divā / tadyathā titīlolūkādīnām /)

[] 有眼於晝有礙,非於夜時,從多,如人等眼。
[] 有眼於晝有礙,非夜,從多分說,如人等眼。(divā na rātrau /prāyeṇa manuṣyāṇām /)

[] 有眼於晝、夜有礙,如狗、野干、馬、豹、貓、狸等眼。
[] 有眼俱礙,如狗、野干、馬、豹、豺、狼、貓、狸等眼。(rātrau divā ca / śvaśrṛgālaturagadvīpimārjārādīnām /)

[] 有眼於二時無礙,除前三句,塵礙相如此。
[] 有俱非礙謂除前相,此等名為境界有對。(nobhayatra / etān ākārān sthāpayitve"ty ayaṃ viśayapratighātaḥ /)

5.1.2.4 所緣有對
[] 緣緣礙者:心及心法於自緣,緣境有礙。
[] 所緣有對謂心、心所於自所緣。(ālambanapratighātaś cittacaittānāṃ sveṣvālambaneṣu /)

5.1.2.5 境界與所緣的差別
[] 塵礙與緣緣礙異相云何?
[] 境界、所緣復有何別?(kaḥ punar viṣayālambanayor viśeṣaḥ /)

[] 此法於礙處有功能,說是處為此法塵,名為塵礙。
[] 若於彼法此有功能,即說彼為此法境界。(yasmin yasya kāritraṃ sa tasya viṣayaḥ /)

[] 心及心法所取之塵,名緣緣礙。
[] 心、心所法執彼而起,彼於心等名為所緣。(yac cittacaittair gṛhyate tadālambanam /)

5.1.2.5.1 就有礙而言
[] 云何此根於自境相續生及識於緣緣生,說名有礙?過此於彼不生故。
[] 云何眼等於自境界所緣轉時說名有礙?越彼於餘此不轉故。(kutaḥ punaḥ svasmin viṣaye pravartam ānamālambane vā pratihanyata ity ucyate /tasmāt pareṇāpravṛtteḥ /)

[] 復次此中礙者以到義,謂於自境生故。
[] 或復礙者是和會義,謂眼等法於自境界及自所緣和會轉故。(nipāto vā 'tra pratighāto yā svaviṣaye pravṛttiḥ)

5.1.2.5.2 本頌有對的意思
[] 此中由障礙,應知十界有礙,互相障故。
[] 應知此中唯就障礙有對而說,故但言十有色有對,更相障故,由此義准說餘無對。(tad ihāvaraṇapratighātena daśānāṃ sapratighatvaṃ veditavyam anyonyāvāraṇāt /)

5.1.2.5.3 境界、障礙的關係
[] 若法由塵礙有礙,亦由障礙有礙不?有四句。
[] 若法境界有對,亦障礙有對耶?應作四句。(ye dharmā viṣayapratighātena sapratighā āvaraṇapratighātenāpi ta iti catuṣkoṭikaḥ)

[] 第一句謂七心界及法界一分相應心法。
[] 謂七心界、法界一分諸相應法是第一句。(prathamā koṭiḥ sapta cittadhātavo dharmadhātupradeśaś ca yaḥ saṃprayuktaḥ /)

[] 第二句謂五塵。
[] 色等五境是第二句。(dvitīyā pañca viṣayāḥ /)

[] 第三句謂五根。
[] 眼等五根是第三句。(tṛtīyā pañcaendriyāṇi /

[] 第四句謂法界一分心不相應法。
[] 法界一分非相應法是第四句。(caturthī dharmadhātupradeśaḥ saṃprayuktakavarjyaḥ/)

5.1.2.5.3 境界、所緣的關係
[] 若法由塵礙有礙,亦由緣緣礙有礙不?除後二句。
[] 若法境界有對,亦所緣有對耶?應順後句。(ye dharmā viśayapratighātena sapratighā ālambanapratighātenāpi ta iti / paścāt pādakaḥ /)

[] 若法由緣緣礙有礙,必由塵礙有礙。
[] 謂若所緣有對,定是境界有對。(ye tāvad ālambanapratighātena viṣayapratighātenāpi te /)

[] 有法由塵礙有礙,不由緣緣礙有礙,如五根。
[] 有雖境界有對,而非所緣有對,謂眼等五根。(syur viṣayapratighatenaiva nālambanapratighātena / pañcendriyāṇi /)

5.1.2.5.4 有對無對的另一說
[] 大德鳩摩羅羅多說:是處心欲生 他礙令不起 應知是有礙 翼此非有礙
[] 此中大德鳩摩邏多作如是說:是處心欲生 他礙令不生 應知是有對 無對此相違 此是所許。(yatrotpitsor manasaḥ pratighataḥ śakyate paraiḥ kartum / tad eva sapratighaṃ jñeyaṃ viparyayād apratigham iṣṭam"iti bhadantakumāralātaḥ /)

5.1.3 三性分別
[] 說有礙已。
[] 如是已說有對、無對。(uktāḥ sapratidhā apratighāś ca //)

5.1.3.1 無記的界
[] 十八界中幾善?幾惡?幾無記?(eṣām aṣṭadaśadhātūnāṃ kati kuśalāḥ katy akuśalāḥ katy avyākṛtā /)

[] 偈曰:八無記
[] [頌曰:八無記] (avyākṛtā aṣṭau)

[] 釋曰:何者為八?前所說十種有礙中。
[] 於此所說十有對中。(katame aṣṭau / ya ete sapratighā daśoktāḥ /)

[] 偈曰:是諸除色聲
[] [頌曰:此除色聲] (ta evārūpaśabdakāḥ //ta ev戠雗abdak//)

[] 釋曰:五根、香、味、觸界是八。
[] 除色及聲餘八無記謂五色根、香、味、觸境。(pañcendriyāṇi gandharasaspraṣṭavyā ghātavaś ca /)

5.1.3.2 無記的意思
[] 由善、惡差別不可記故,故說無記。
[] 不可記為善、不善性故名無記。(ete 'ṣṭau kuśalākuśalabhāvenāvyākaraṇād avyākṛtāḥ /)

5.1.3.3 異說
[] 有餘師說:約果報不可記,故名無記。
[] 有說:不能記異熟果故名無記。(vipākaṃ pratyavyākaraṇād ity apare /)

5.1.3.4
[] 若爾,於無流則成反執難。
[] 若爾,無漏應唯無記。(evam anāsrave 'pi prasaṅgaḥ //)

5.1.3.5 通三性的界
[] 偈曰:餘三性
[] [頌曰:餘三種] (tridhā 'nye)

[] 釋曰:餘十種界具善、惡、無記性。
[] 其餘十界通善等三。(anye daśa dhātavaḥ kuśalākuśalāvyākṛtāḥ /)

[] 此中七識界與無貪等相應是善性。
[] 謂七心界與無貪等相應名善。(tatra sapta cittadhātavo 'lobhādisaṃprayuktā kuśalāḥ /)

[] 若與貪等相應是惡性。
[] 貪等相應名為不善。(lobhādisaṃprayuktā akuśalāḥ /)

[] 所餘是無記性。
[] 餘名無記。(anye avyākṛtāḥ /)

[] 法界與無貪等善相應及發起擇滅,皆是善性。
[] 法界若是無貪等性相應,等起擇滅名善。(dharmadhātur alobhādisvabhāvasaṃprayuktasamutthaḥ pratisaṃkhyānirodhaś ca kuśalaḥ /)

[] 與貪等惡相應及發起是惡性。所餘是無記。
[] 若貪等性相應等起名為不善。餘名無記。(lobhādisvabhāvasaṃprayuktasamuttho 'kuśalaḥ anyo 'vyākṛtaḥ /)

[] 色界、聲界善、惡心發起,是善惡性身口業所攝故。
[] 色界、聲界若善、不善心力等起身語表攝是善、不善。(rūpaśabdadhātu kuśalākuśalacittasamuṭthau kuśalākuśalau kāyavāgvijñaptisaṃgṛhītau /)

[] 若異此是無記性。說諸界善等性已。
[] 餘是無記。已說善等。(tad anyāvavyākṛtau / uktaḥ kuśalādibhāvaḥ /t)
30.欲界繫十八,色界繫十四,除香味二識,無色繫後三。
tridhānye kāmadhātvāptāḥ sarve rūpe caturdaśa /
vinā gandharasaghrāṇajivhāvijñānadhātubhiḥ // VAkK_1.30 //
ārūpyāptā manodharmamanovijñānadhātavaḥ /VAkK_1.31ab //

5.2 十八界與三界的關係
[] 十八界中,幾於欲界相應?幾於色界、無色界相應?偈曰:欲界一切有
[] 十八界中,幾欲界繫?幾色界繫?幾無色界繫?頌曰:欲界繫十八 (eṣām aṣṭādaśadhātūnāṃ kati kāmadhātvāptāḥ kati rūpadhātvāptāḥ / kāmadhātvāptāḥ sarve)

5.2.1 繫的意義
[] 釋曰:相應是有義、不相離義。
[] 論曰:繫謂繫屬即被縛義。(āptā aviyuktāḥ kāmadhātupratisaṃyuktā ity arthaḥ /)

5.2.2 欲界繫
[] 於欲界中具足十八。
[] 欲界所繫具足十八。

5.2.3 色界繫
[] 偈曰:色界十四
[] 頌曰:色界繫十四 (rūpe caturdaśa /)

[] 釋曰:於色界中不具,但有十四。何者十四?
[] 色界所繫唯十四種。(rūpadhātau caturdaśa dhātavaḥ /)

[] 偈曰:除香味 及鼻舌識故
[] 頌曰:除香味二識 無記繫後三 (vinā gandharasagrāṇajihvāvijñānadhātubhiḥ //)

[] 釋曰:於色界中無香味,此二是段食類故,由離欲段食,於彼受生欲。
[] 除香味境及鼻、舌、識。除香味者:段食性故,離段食欲方得生彼;(tatra hi gandharasau na staḥ / tayoḥ kavaḍī kārāhāratvāt taddhītarāgāṇāṃ ca tatropapatteḥ /)

[] 由無此塵,鼻舌二識亦不得生,無緣緣故。
[] 除鼻、舌識:無所緣故。(tato ghrāṇajihvāvijñāne api na staḥ / ālambanābhāvāt /)

5.2.3.1 以觸界為例問難
[] 若爾,於彼不應立有觸界,觸亦是段食類故。
[] 若爾,觸界於彼應無,如香、味境,段食性故。(evaṃ tarhi spraṣṭavyadhātor api tatra bhāvaprasaṅgaḥ /kavaḍīkārāhāratvāt /)

5.2.3.1.1 通、再難
[] 實爾,若觸非段食類,於彼可有。若爾,香味亦應然。
[] 彼所有觸非段食性。若爾,香、味類亦應然。(yo nāhārasvabhāvaḥ sa tatrāsti / gandharasayor apy eṣa prasaṅgaḥ /)

5.2.3.1.2 通釋
[] 是義不然。何以故?離食無別用香、味。
[] 香、味離食,無別受用。(nāsti vinā 'bhyavahāreṇa gandharasayoḥ pāribhogaḥ /)

[] 如觸,觸有別用,謂能成根,能為依持及成衣服等。
[] 觸有別用,持根、衣等。(asti tu spraṣṭavyasyendriyāśrayādhāraprāvaraṇabhāvena /)

[] 故彼處眾生離欲段食,是故香味無用,觸則不爾。
[] 彼離食欲,香、味無用。有根、衣等,故觸非無。(tasmād abhyavahāravītarāgāṇāṃ gandhārasau tatra niṣprayojanau na tu spraṣṭavyam /)

5.2.3.1.3 異說
[] 有余師說:依止定及三摩跋提,或見色,聞聲與輕安相應,有觸勝類能益彼身,
[] 有餘師說:住此,依彼靜慮、等至,見色,聞聲,輕安俱起,有殊勝觸,攝益於身,(anye punar āhuḥ / dhyānasamāpattisaniśrayeṇeha rūpāṇi saṃdṛśyante śabdāś ca śrūyante / prasrabdhisahagatena spraṣṭavyaviśeṣeṇa ca kāyo 'nugṛhyate /)

[] 是故此三,於定生處得相隨生,香、味不爾。
[] 是故此三,生彼靜慮猶相隨逐,香、味不爾,故在彼無。(ata eṣām eva trayāṇāṃ dhyānopapattau saṃbhavo na gandharasayor iti /)

5.2.3.2 論主以鼻舌二根為例問難
[] 若爾,於彼不應有鼻舌二根。
[] 若爾,鼻、舌彼應非有,如香、味境彼無用故。(evaṃ tarhi ghrāṇajihvendriyayor abhāvaprasaṅgo niṣprayojanatvāt /)

5.2.3.2.1
[] 是義不然。何以故?此二有用。
[] 不爾!二根於彼有用。(asti prayojanam /)

[] 若離此二身,則醜陋,無二根故。又言說不成,若用如此,但須鼻舌依止。
[] 謂起言說及莊嚴身。(tābhyāṃ hi vinā 'śraya śobhaiva na syād iti vyavahaś ca /)

5.2.3.2.2 復難、救釋
[] 為莊嚴身及以言說,不須鼻舌二根。是義不然,無但依止非根,如男根依止於彼。
[] 若為嚴身及起說用,但須依處,何用二根?如無男根,亦無依處。二根無者,依處亦無。
(yady etat prayojanam adhiṣṭhānam evās tu śobhārthaṃ vacanārthaṃ ca mā bhūd indriyam / nānindriyam adhiṣṭhānaṃ saṃbhavati /)

5.2.3.2.3 復責難、通釋
[] 此不生,可然,以無用故。
[] 於彼可無男根依處,彼無用故。(puruṣendriyādhiṣṭānavat /yuktas tad asaṃbhavo niṣprayojanatvāt /)

[] 鼻、舌依止,於彼有用。是故,若離根於彼,此生則應理。
[] 鼻、舌依處,彼有用故,離根應有。(ghrāṇajihvādhiṣṭānaṃ tu saprayojanam/ ato 'sya vinā 'pīndriyeṇa yuktaḥ saṃbhavaḥ /)

[] 若有諸根,無用亦生。如於胎中定死眾生,無用可生,非無因可生。
[] 有雖無用,而有根生,如處胞胎、定當死者。有雖無用,而非無因。(niḥprayojanā 'pīndriyābhinirvṛttir bhavati / yathā garbhe niyatamṛtyūnām / syān nāma niḥparayojanā na tu nirhetukā /)

5.2.3.2.4 論主以理問難
[] 此諸根從何因生?於根有愛,所有勝業。
[] 彼從何因得有根起?於根有愛,發殊勝業。(kaś ca hetur indriyotpatteḥ / indariyasatṛṣṇasya karmaviśeṣaḥ /)

[] 若人離欲,於塵於根決定離欲。
[] 若離境愛於根定然。(yaś ca viṣayād vitṛṣṇaḥ sa niyatam indriyād apīti /)

[] 彼人若已離欲香、味二塵,鼻、舌二根於彼不應得生。
[] 彼離境貪應無鼻、舌。(na tadviṣayavītarāgāṇaṃ ghrāṇajihvendriye saṃbhavitu marhataḥ/)

5.2.3.2.5 論主再難
[] 若生鼻、舌二根,男根云何不生?由生醜陋故。
[] 或應許彼男根亦生。若謂不生,由醜陋者。(puruṣendriyam api vā kiṃ na nivartate /aśobhākaratvāt /)

[] 若根藏如象王陰,云何醜陋?不必由有用故生。
[] 陰藏隱密何容醜陋?又諸根生,非由有用。(ko śagatavastaguhyānāṃ kiṃ na śobheta /na ca prayojanavaśād utpattiḥ /)

[] 云何生?必由因故生。雖復醜陋,若有因必應生。因既無故不生,彼云何生?
[] 若有因力,無用亦生。男根於彼雖為醜陋,設許有因於彼應起。男根非有,鼻、舌應無。(kiṃ tarhi / kāraṇavaśād ity aśobhākarasyāpi syād eva sati hetāv utpattiḥ /)

5.2.3.2.6 毘婆沙師難、論主通釋
[] 是義不然,與經相違故。
[] 若爾,便違契經所說。(sūtraṃ tarhi virudhyate /)

[] 經言:彼人具足,根無闕少。
[] 彼無支缺,不減諸根。("avikalā ahīnendariyā" iti /)

[] 是義不然,隨彼所有根說無闕少。有何相違?若不爾,於彼又應有男根。
[] 隨彼諸根應可有者,說為不減,何所相違?若不許然,男根應有。(yāni tatrendriyāṇi tair avikalā ahīnendriyā iti ko 'tra virodhaḥ / itarathā hi puruśendriyasyāpi syāt prasaṅgaḥ /)

5.2.3.2.7 遮毘婆沙師的宗義
[] 彼說如此。於彼有鼻、舌二根,但無香、味。
[] 如是說者鼻、舌二根於彼非無,但無香、味。(evaṃ tu varṇayanti / sta eva tatra ghrāṇajivhendriye na tu gandharasau /)

[] 但由內依門,於六根生貪愛,不由外塵門。
[] 以六根愛依內身生,非依境界而得現起。(ātmabhāvamukhena hi ṣaḍāyatane tṛṣṇāsamudācāro na viṣayamudhena /)

[] 於男根生愛,必由淫觸門起,是故此義得成。故於色界有十四界。
[] 其男根愛依婬觸生,婬觸彼無,男根非有。故於色界十八界中,唯十四種理得成立。(puruṣendriye tu maithunasparśamukheaneti / tasmāt saddham etad rūpadhātvāptāś caturdaśa dhātava iti /)

5.2.4 無色界繫
[] 偈曰:無色界相應 意法意識界
[] 頌曰:無色繫後三 (ārupyāptā manodharmamanovijñānadhātavaḥ /)

[] 釋曰:已離欲色界,於彼受生,
[] 無色界繫唯有後三,所謂意、法及意識界,要離色欲於彼得生。(rūpavītarāgāṇāṃ tatropapattir)

[] 十界色為性,及五識界用彼為依境,是故於無色界不得有。
[] 故無色中無十色界,依緣無故。五識亦無,故唯後三無色界繫。(ato 'tra daśa rūpasvabhāvā dhātavas tadāśrayālambanāś ca pañaca vijñānadhātavo na saṃabhavanti //)


31.意法意識通,所餘唯有漏,五識唯尋伺,後三二餘無。
sāsravānāsravā ete trayaḥ śeṣāstu sāsravāḥ // VAkK_1.31cd //
savitarkavicārā hi pañca vijñānadhātavaḥ /
antyās trayas triprakārāḥ śeṣā ubhayavarjitāḥ // VAkK_1.32 //

5.3 有漏無漏門
[] 幾界有流?幾界無流?意、法、識三界,前所說。偈曰:諸有流無流 是三
[] 已說界繫。十八界中,幾有漏?幾無漏?頌曰:意法意識通 (kati sāsravāḥ katy anāsravāḥ )

5.3.1 意根及意識
[] 釋曰:若是三界中,道諦無為所攝是無流,異此是有流。
[] 論曰:意及意識道諦攝者,名為無漏,餘名有漏。(ya ete manodharmamanovijñānadhātava uktāḥ sāsravānāsravā ete trayaḥ)

5.3.2 法界
[] 法界,若是道諦無為,名為無漏,餘名有漏。(ye mārgasatyāsaṃskṛtasaṃghṛhītās te 'nāsravā anye sāsravāḥ /)

[] 偈曰:余有流
[] 頌曰:所餘唯有漏 (śeṣāstu sāsravāḥ //)

5.3.3 前十五界唯有漏
[] 釋曰:所余十五界,一向定有流。
[] 餘十五界,唯名有漏。(pañacadaśa dhātavaḥ śeṣās tv ekāntasāsravāḥ //)

5.4 有尋有伺門
[] 幾界有覺有觀?幾界無覺有觀?幾界無覺無觀?偈曰:有覺亦有觀 定是五識界
[] 如是已說有漏、無漏。十八界中,幾有尋有伺?幾無尋唯伺?幾無尋無伺?頌曰:
五識唯尋伺 (kati savitarkāḥ savicārāḥ katy avitarkā vicāramātrāḥ katy avitarkā avicārāḥ / savitarkavicārā hi pañca vijñānadhātavaḥ /)

5.4.1 五識
[] 釋曰:是五識界恆與覺、觀相應,故言定,為簡異余界故。
[] 論曰:眼等五識有尋有伺。由與尋、伺恆共相應,以行相麤外門轉故。顯義決定故說唯言。(nityam ete vitarkavicārābhyāṃ saṃprayuktāḥ / tathā hy eta audārikābahir mukhatvā/ avadhāraṇārtho hi śabdaḥ /)
5.4.2 意根、法界、意識界
[] 偈曰:後三有三義
[] 頌曰:後三三餘無 (antyās trayas triprakārāḥ)

[] 釋曰:意界、法界、意識界,是十八中最後故言後,此具三品。
[] 後三謂是意、法、意識,根、境、識中各居後故,此後三界皆通三品。(manodhātur dharmadhātur manovijñānadhātuś cāntyāḥ ete trayas triprakārāḥ /)

[] 意界、意識界與心相應法界除覺觀。
[] 意界、意識界及相應法界除尋與伺。(tatra manodhātur manovijñānadhātuḥ saṃprayuktaś ca dharamadhātur anyatra vitarkavicārābhyāṃ)

[] 於欲界及初定有覺、有觀。
[] 若在欲界初靜慮中有尋、有伺。(kāmādhātau prathame ca dhyāne savitarkāḥ savicārāḥ /)

[] 於中間定無覺、唯有觀。
[] 靜慮中間無尋、唯伺。(dhyānāntare 'vitarkā vicāramātrāḥ /)

[] 從第二定以上,乃至有頂無覺、無觀。
[] 第二靜慮以上諸地,乃至有頂無尋、無伺。(dvitīyād dhyānāt prabhṛtyābhavāgrād avitarkā avicārāḥ /)

5.4.3 非相應法
[] 一切心不相應法界及中間定觀。
[] 法界所攝非相應法、靜慮中間伺亦如是。 (sarvaś cāsaṃprayukto dharmadhātudhyānāntare ca vicāraḥ /)

5.4.4
[] 是覺恆無覺唯有觀,無第二覺故,唯與觀相應故。
[] 尋一切時無尋唯伺,無第二尋故,但伺相應故。(vitarkas tu nityam avitarko vicāramātro dvitīyavitarkābhāvāt vicārasaṃprayogāc ca /)

5.4.5
[] 於欲界及初定觀,不入三品中。
[] 伺在欲界初靜慮中三品不收。(kāmadhātau prathame dhyāne vicāra eṣu triprakāreṣu nāntarbhavati /)

[] 說其名應云何?無觀唯有覺,無第二觀故,與覺相應故。
[] 應名何等?此應名曰無伺唯尋,無第二伺故,但尋相應故。(sa kathaṃ vaktavyaḥ / avicāro vitarkamātaraḥ / dvitīyavicārābhāvāt vitarkasaṃprayogāc ca /)

5.4.6 有尋伺地的四法
[] 故說如此,有覺觀地有四品法。
[] 由此故言有尋、伺地有四品法。(ata evocyate "syuḥ savitarkasavicārāyāṃ bhūmau dharmāś catuḥprakārāḥ /)

[] 一有覺有觀謂除覺觀所余心相應法。
[] 一有尋有伺謂除尋、伺餘相應法。(savitarkāḥ savicārā avicāravitarkavarjyāḥ saṃprayuktāḥ)

[] 二無覺有觀謂唯是覺。
[] 二無尋唯伺謂即是尋。(avitarko vicāramātro vitarkaḥ /)

[] 三無覺無觀謂心不相應法。
[] 三無尋無伺謂即一切非相應法。(avitarkā avicārā asaṃprayuktāḥ /)

[] 四無觀有覺謂唯是觀。
[] 四無伺唯尋謂即是伺。(avicārao vitarkamātro vicāra" iti /)

5.4.7 五根與五境
[] 偈曰:余界二所離 (śeṣā ubhayavarjitāḥ //)

[] 釋曰:十有色界名余,此十界恆無覺觀,余心不相應故。
[] 餘十色界尋伺俱無,常與尋伺不相應故。(daśa rūpiṇo dhātavaḥ śeṣā nityam avitarkā avicārā asaṃprayogitvāt //)


32.說五無分別,由計度隨念,以意地散慧,意諸念為體。
nirūpaṇānusmaraṇavikalpenāvikalpakāḥ /
tau prajñāmānasī vyagrā smṛtiḥ sarvaiva mānasī // VAkK_1.33 //

5.5 三種分別與五識身無分別論
[] 若五識聚有覺觀,云何說無分別?
[] 若五識身有尋有伺,如何得說無分別耶?(yadi pañca vijñānakāyāḥ savitarkāḥ savicārāḥ katham avikalpakā ity ucyante /)

[] 偈曰:顯示及憶念 由二無分別
[] 頌曰:說五無分別 由計度隨念 (nirūpaṇānusmāraṇavikalpenāvikalpakāḥ /)

5.5.1 三種分別
[] 釋曰:彼說分別有三:一自性分別,二顯示分別,三憶念分別。
[] 論曰:傳說分別略有三種:一自性分別,二計度分別,三隨念分別。(trividhāḥ kila vikalpkaḥ / svabhāvābhinirūpaṇānusmaraṇavikalpaḥ /)

5.5.2 五識身無分別論
[] 五識唯有自性分別,無余二分別,故說無分別,如馬一足說言無足。
[] 由五識身雖有自性,而無餘二,說無分別,如一足馬名為無足。(tad eṣāḥ svabhāvavikalpo 'sti /netarau /tasmād avikalpakā ity ucyante / yathā ekapādako 'śvo 'pādaka iti /)

5.5.2.1 自性分別
[] 此中自性分別足是覺觀,此後明心法中當說。
[] 自性分別體唯是尋,後心所中自當辯釋。(tatra svabhāvavikalpo vitarkaḥ / sa caitteṣu paścān nirdekṣyate /)

5.5.2.2 計度分別
[] 後二分別,其相云何次第?偈曰:二是散心智 諸念唯心地
[] 頌曰:以意地散慧 意諸念為體 (itarau punaḥ kiṃ svabhāvau / yathākramaḥ tau prajñāmānasī vyagrāsmāṛtiḥ sarvaiva mānasī //)

[] 釋曰:此智與意識相應,故名心智,非寂定故名散,此智即是顯示分別。
[] 餘二分別如其次第。意地散慧諸念為體,散謂非定意識相應散慧,名為計度分別。(manovijñānasaṃprayuktā prajñāsam ānasīty ucyate / asamāhitā vyagrety ucyate / sā hy abhinirūpaṇāvikalpaḥ /)

5.5.2.3 隨念分別
[] 一切憶念與意識相應,若定若散名憶念分別。
[] 若定若散意識相應諸念,名為隨念分別。(mānasyeva sarvā smāṛtiḥ samāhitā cāsamāhitā cānusmaraṇavikalpaḥ /)


33.七心法界半,有所緣餘無,前八界及聲,無執受餘二。
sapta sālambanāś cittadhātavaḥ ardhaṃ ca dharmataḥ /
navānupāttā te cāṣṭau śabdaśca anye nava dvidhā // VAkK_1.34 //

5.6 有所緣、無所緣、有執受、無執受分別
[] 幾界有緣緣?幾界無緣緣?偈曰:七識有緣緣
[] 如是已說,有尋有伺等十八界中幾有所緣?幾無所緣?幾有執受?幾無執受?頌曰:七心 (kati sālambanāḥ katy anālambanāḥ / sapta sālambanāś cittadhātavaḥ)

5.6.1 有、無所緣門
5.6.1.1 七心界與心所
[] 釋曰:謂眼、耳、鼻、舌、身識、意根、意識,此七識界有緣緣,能取塵故。
[] 論曰:六識、意界及法界攝諸心所法,名有所緣,能取境故。(cakṣuḥśrotraghrāṇajihvākāyamanovijñānadhātavo manodhātuś caite sapta cittadhātavaḥ sālambanā viṣayagrahaṇāt /)

5.6.1.2 十色界與不相應法
[] 偈曰:法界中有半
[] 頌曰:法界半 有所緣餘無 (ardhaṃ ca dharmataḥ /)

[] 釋曰:此亦有緣緣,以心法為體故。(sālambanaṃ yac caitasikasvabhāvam /)

[] 余十有色界,及法界一分,與心不相應法。
[] 餘十色界及法界攝不相應法,名無所緣,義准成故。(śeṣā daśa rūpiṇo dhātavo dharmadhātupradeśaś cāsaṃprayuktako 'nālambanā iti siddham //)

5.6.2 有、無執受門
[] 應知無緣緣幾有執?幾無執?偈曰:九界非所執
[] 如是已說有所緣等,十八界中九無執受。(katy upāttāḥ katy anupāttāḥ / navānupāttā /)

5.6.2.1 七心界與法界
[] 釋曰:何者為九?七有緣緣界,并第八中半。(katame nava / ye sapta sālambanā uktāḥ aṣṭamaṣyārdhanasārdha /)

[] 偈曰:八聲
[] 頌曰:前八界及聲 無執受 (te cāṣṭau śabdaś ca)

[] 釋曰:此九是非所執,謂七識界、法界、聲界。
[] 前七心界及法界全,此八及聲皆無執受。(ime te navānupāttāḥ / sapta cittadhātavo dharmadhātuḥ śabdadhātuś ca /)

5.6.2.2 五根及四境
[] 偈曰:余有二
[] 頌曰:餘二 (anye nava dvidhā //)

[] 釋曰:余有二謂或有執或無執。
[] 所餘九界各通二門謂有執受、無執受故。(upātā anupāttāś ca /)

[] 此中,眼、耳、鼻、舌、身,若現在即有執。
[] 眼等五根住現在世,名有執受;過去、未來,名無執受。(tatra cakṣuḥśrotraghrāṇajihvākāyāḥ pratyutpannā upāttāḥ / atītānāgatā ayupāttāḥ /)

[] 色、香、味、觸,現在若與根不相應,亦有執。
[] 色、香、味、觸住現在世,不離五根,名有執受;若住現在,非不離五根,過去、未來,名無執受。(rūpagandharasaspraṣṭavyadhātavaḥ pratyutpannā indriyāvinirbhāgiṇa upāttāḥ /)

[] 所余則無執,如除根髮、毛、爪、齒、屎、尿、涕、唾、血等中,及於地、水等中。
[] 如在身內,除與根合,髮、毛、爪、齒、大小便利、洟、唾、血等及在身外地、水等中,色、香、味、觸雖在現世,而無執受。(anye 'nupāttās tadyathā mūlavarjeṣu keśaromanakhadanteṣu viṇmūtrakheṭasiṃghāṇakaśeṇitādiṣu bhūmyudakādiṣu ca /)

5.6.2.3 有執受的意義
[] 有執無執。此言何義?
[] 有執受者此言何義?(upāttam iti ko 'rthaḥ /)

[] 心及心法攝彼為自依止,由彼損益互相隨故,是世間說有覺此名有執故。
[] 心、心所法共所執持,攝為依處,名有執受,損益展轉更相隨故,即諸世間說有覺觸,眾緣所觸,覺樂等故。(yac cittacaittair adhiṣṭānabhāvenopagṛhītam anugrahopaghātābhyām anyonyānuvidhānāt /)

[] 執以覺義,所余名無執。
[] 與此相違,名無執受。(yal loke sacetanam ity ucyate /)


34.觸界中有二,餘九色所造,法一分亦然,十色可積集。
spraṣṭavyaṃ dvividhaṃ śeṣā rūpiṇo nava bhautikāḥ /
dharmadhātvekadeśaś ca saṃcitā daśa rūpiṇaḥ // VAkK_1.35 //

5.7 大種、所造性、可積集、非積集
[] 幾界四大為性?幾界四大所造為性?偈曰:觸界有二種
[] 如是已說有執受等。十八界中幾大種性?幾所造性?幾可積集?幾非積集?頌曰:
觸界中有二 (kati dhātavo bhūtasvabhāvāḥ kati bhautikāḥ / spraṣṭavyaṃ dvividhaṃ/)

5.7.1 大種及所造門
[] 釋曰:觸有四大及四大所造。
[] 論曰:觸界通二:謂大種及所造。(bhūtāni bhautikaṃ ca /)

[] 堅等四觸是四大。軟滑等七觸是四大所造,依四大生故,名所造。
[] 大種有四:謂堅性等;所造有七:謂滑性等,依大種生故,名所造。(tatra bhūtāni catvāri /bhautikaṃ ślakṣṇsatvādi saptavidham / bhūteṣu bhavatvāt /)

[] 偈曰:九有色所造
[] 頌曰:餘九色所造 (śeṣā rūpiṇo nava bhautikāḥ /)

[] 釋曰:五根界、四塵界,此九但是所造。
[] 餘九色界唯是所造:謂五色根、色等四境。(pañcendriyadhātavaś ca catvāro viṣayāḥ / ete nava dhātavo bhautikā eva /)

[] 偈曰:及法界一分
[] 頌曰:法一分亦然 (dharmadhātvekadeśaś ca)

[] 釋曰:法界中無教色,彼說亦是所造,所余七識界法界中除無教,非二種。
[] 法界一分無表業色亦唯所造,餘七心界法界一分,除無表色俱非二種。(avijñaptisaṃjñako bhautikaḥ / śeṣāḥ sapta cittadhātavo dharmadhātuś cāvijñaptivarjyo nobhayathā /)

5.7.1.1 覺天的異說
[] 佛陀提婆說:十入唯四大。
[] 尊者覺天作如是說:十種色處唯大種性。("bhūtamātraṃ daśāyatanānī"ti bhadantabuddhadevaḥ /)

5.7.1.2 世親的批評
[] 此執不然,於經中由決了說四大及堅等四相故。
[] 彼說不然,契經唯說堅等四相為大種故。(tac ca naivaṃ bhūtānāṃ catuṣṭvakhakhaṭādi lakṣaṇāvadhāraṇāt sūtre /)

[] 此四大唯是觸故。
[] 此四大種唯觸攝故。(teṣāṃ ca spraṣṭavyatvāt /)

[] 此堅等四相非眼等所見。色等四塵非身根所覺,是故此執不如。
[] 非堅、濕等眼所取,非色、聲等身根所覺,是故彼說理定不然。(na hi kāṭinyānīni cakṣurādibhir gṛhyante nāpi varṇādayaḥ kāyendriyeṇa /)

5.7.1.3 世親引經更難
[] 經中佛世尊說:比丘!眼根者是內入,依四大,是四大所造淨色,有色無顯有礙,乃至身根亦爾。
[] 又契經說:苾芻!當知,眼謂內處,四大種所造淨色,有色,無見,有對;乃至身處廣說亦爾。(uktaṃ ca sūtre "cakṣur bhikṣo ādhyātmikam āyatanaṃ catvāri mahābhūtāny upādāya arūpaprasādo arūpyanidarśanaṃ saprataighaṃ evaṃ yāvat kāyaḥ)

[] 比丘!色者是外入,依四大,是四大所造,有色有顯有礙。
[] 苾芻!當知,色謂外處,四大種所造,有色,有見,有對。(arūpāṇi bhikṣo vāhyam āyatanaṃ cātvāri mahābhūtāny upādāya rūpisanidarśanaṃ sapratigham /)

[] 比丘!聲者是外入,依四大,是四大所造,有色無顯有礙,乃至味亦爾。
[] 聲謂外處,四大種所造,有色,無見,有對;香、味二處廣說亦爾。(śabdo bhikṣo vāhyam āyatanaṃ catvāri mahābhūtāny upādāya rūpyanidarśanaṃ sapratigham / evaṃ gandharasāḥ /)

[] 比丘!觸者是外入,是四大或依四大,是四大所造,有色無顯有礙。
[] 觸謂外處是四大種及四大種所造,有色,無見,有對。(spraṣṭavyāni bhikṣo vāhyam āyatanaṃ catvāri mahābhūtāni catvāri mahābhūtāny upādāya arūpyanidarśanaṃ sapratigham"iti /)

5.7.1.4 示經意
[] 如此經中,由觸一分攝四大皆盡,所余非四大,此義是明了可知。
[] 如是經中,唯說觸處攝四大種,分明顯示餘有色處皆非大種。(spraṣṭavyāyatanaikadeśenaiva bhūtānāṃ saṃgrahāc cheaṣaṃ na bhūtānīti spraṣṭam ādarśitam /)

5.7.1.5 覺天反難
[] 復次,經中說:眼謂肉丸,於中是堅,是堅類。
[] 若爾,何故契經中言:謂於眼肉團中,若內各別堅性、堅類,乃至廣說。(yat tarhi sūtre uktaṃ "yac cakṣuṣi maṃsapiṇḍe khakkhaṭaṃ kharagatam"iti)

5.7.1.6 有部通經
[] 如此等經,但說肉丸與眼根不相離不說眼根。
[] 彼說不離眼根、肉團有堅性等,無相違過。(tenāvinirbhagivartino maṃsapiṇḍasyaiṣa upadeśaḥ /)

[] 於入胎經中說:比丘!入者謂唯六界,此說為顯成就眾生根本。
[] 入胎經中唯說:六界為士夫者。為顯能成士夫本事,非唯爾所。(ṣaḍdhātur ayaṃ bhikṣo puruṣa"iti garbhavakrāntau maulasattvadravyasaṃdarśanārtham /)

[] 復於此經由佛說六種觸入故。
[] 彼經復說六觸處故。(punaḥ ṣaṭsparśāyatanavacanāc)

5.7.1.7 有部約心所反難
[] 若不爾,於汝亦應無受等心法。
[] 又,諸心所應非有故。(caittābhāvaprasaṅgāc ca /)

5.7.1.8 非所心即心
[] 若汝言:心法即是心。是義不然。
[] 亦不應執心所即心。(na ca yuktaṃ cittam eva caittā ity abhyupetum /)

[] 想、受是心法,依心生。由此經言及說心為本故。
[] 以契經言:想、受等心所法依止心故。("saṃjñā ca vedanā ca caitasika eṣa dharmaś cittānvayāc cittaniśrita' iti sūtre)

[] 故此執不如由說心與欲相應。
[] 又亦說有貪心等故。(vacanāt sarāgacittādivacanāc ca /)

5.7.1.9 結論
[] 是故,如前說諸界有四大及四大所造,是義得成。
[] 由此,如前所說諸界大種所造差別,義成。(tasmād yathoktaṃ dhātūnaṃ bhūtabhautikatvam)

5.7.2 可積集、非積集門
[] 幾界微聚成?幾界非微聚成?偈曰:十有色微聚
[] 如是已說大種性等。(幾可積集?幾非積集?)頌曰:十色可積集 (kati saṃcitāḥ katy asaṃcitāḥ / saṃcitā daśa arūpiṇaḥ //)

[] 釋曰:是五根界及五塵界,微聚所成,鄰虛眾所成故。
[] 十八界中五根、五境十有色界是可積集,極微聚故。(pañcendriyadhātavaḥ pañca viṣayāḥ saṃcitāḥ / paramāṇusaṃghātatvāt)

[] 義准餘八,非可積集,非極微故。(śeṣā na saṃcitā iti siddhaṃ bhavati //)


35.謂唯外四界,能斫及所斫,亦所燒能稱,能燒所稱諍。
chinatti chidyate caiva bāhyaṃ dhātu catuṣṭayam /
dahyate tulayaty evaṃ vivādo dagdhṛtulyayoḥ // VAkK_1.36 //

5.8 能砍所砍、能燒所燒、能稱所稱
[] 於十八界中,何法能斫?何法所斫?何法能燒?何法所燒?何法能稱?何法所稱?
[] 如是已說可積集等。十八界中幾能斫?幾所斫?幾能燒?幾所燒?幾能稱?幾所稱? (aṣṭādaśānāṃ dhātūnāṃ kaś chinatti kaś chidyate ko dahati ko dahyate kas tulayati kas tulyate /)

[] 偈曰:能斫及所斫 謂是外四界
[] 頌曰:謂唯外四界 能斫及所斫 (chinatti cchidyate caiva bāhyaṃ dhātucatuṣṭayam /)

5.8.1 能砍所砍
[] 釋曰:色、香、味、觸名斧,名薪,即是能斫、所斫。
[] 論曰:色、香、味、觸成斧薪等,此等名為能斫、所斫。 (rūpagandharasaspraṣṭavyākhyaṃ paraśudārvādisaṃjñakam /)

[] 何法名斫?聚流相應生,斷隔其生起名斫。
[] 何法名斫?薪等色聚相逼續生,斧等分隔令各續起,此法名斫。 (chedo nāma ka eṣa dharmaḥ / saṃvandhotpādinaḥ saṃghāt asrotaso vibhaktotpādanam /)

[] 身根等非所斫,若斫,則無余,不可令二故。
[] 身等色根不名所斫,非可全斷,令成二故。(na kāyendriyādīni cchidyante / niravaśeṣāṅgacchede tadadvaidhīkaraṇāt / na hīndriyāṇi dvidhā bhāvānti /)

[] 何以故?諸根若分為多,則不成根,所斫諸分非根故,亦非能斫,如寶光清淨故。
[] 非身根等可成二分,支分離身則無根故。又身根等亦非能斫,以淨妙故,如珠寶光。(chinnasyāṅgasyanirindriyatvāt / na cāpi cchindanti / maṇiprabhāvad acchatvāt /)

5.8.2 所燒與能稱
[] 如能斫、所斫唯外四界。偈曰:所燒所稱爾。
[] 頌曰:亦所燒能稱 (yathā cchinatti cchidyate caiva bāhyaṃ dhātucatuṣṭayam /dahyate tulayaty evaṃ)

[] 釋曰:唯外四界是所燒,是所稱,非諸根。何以故?微細清淨故,猶如光明。
[] 如能斫、所斫體唯外四界。所燒、能稱其體亦爾,謂唯外四界名所燒、能稱。(tad eva dahyate tad eva tualayati / nendriyāṇy acchatvān maṇiprabhāvat /)

[] 聲亦爾,自性斷故。
[] 身等色根亦非二事,以淨妙故,如珠寶光。(na śabda uccheditvāt /)

5.8.3 能燒所稱
[] 偈曰:爭能燒所稱
[] 頌曰:能燒所稱諍 (vivādo dagdhṛtulyayoḥ //)

[] 能燒、所稱有異諍論。

5.8.3.1 第一說
[] 釋曰:有諸師說:外四界是能燒,是所稱。
[] 謂或有說:能燒、所稱體亦如前,如外四界。(kecid āhuḥ tad eva dhātucatuṣṭayaṃ dāhakaṃ tulyaṃ ceti)

5.8.3.2 第二說
[] 有諸師說:於中唯火大能燒,唯重觸是所稱。
[] 或復有說:唯有火界可名能燒,所稱唯重。(kecid āhus tejodhātur eva dagdhāgurutvam eva ca tulyam iti /)


36.內五有熟養,聲無異熟生,八無礙等流,亦異熟生性。
vipākajaupacayikāḥ pañcādhyātmaṃ vipākajaḥ /
na śabdaḥ apratighā aṣṭau naiḥṣyandika vipākajāḥ // VAkK_1.37 //

5.9 異熟生、所長養、等流、有實、剎那
[] 幾界從果報生?幾界從增長生?幾界從等流生?幾界有實物?幾界唯一剎那生?
[] 如是已說能、所斫等。十八界中幾異熟生?幾所長養?幾等流性?幾有實事?幾一剎那?(kati vipākajāḥ dhātavaḥ katy aupacayikāḥ kati naiṣyandikā kati dravyuktāḥ kati kṣaṇikāḥ / āha /)

[] 偈曰:果報增長生 五內
[] 頌曰:內五有熟養 (vipākajaupacayikāḥ pañcādhyātmaṃ)

5.9.1 五內界
[] 釋曰:五內界謂眼等五根,從果報及增長生,不從等流生,離果報增長,無別等流故。
[] 論曰:內五即是眼等五界,有異熟生及所長養,無等流者,離異熟生及所長養,無別性故。(adhyātmaṃ tāvat pañca dhātavaḥ cakṣurādayo vipākajāś caupacayikāś ca / naiḥṣyandikā na santi / tadvyatiriktaniṣyandābhāvāt /)

5.9.2 異熟生
5.9.2.1 其一
[] 此中從果報因生,名果報生,除中間因名故,譬如牛車。
[] 異熟因所生,名異熟生;如牛所駕車,名曰牛車,略去中言,故作是說。(tatra vipākahetor jātāḥ vipākajāḥ / madhyapadalopāt gorathavat /)

5.9.2.2 其二
[] 復次是業至果報熟時,說名果報,正能熟故,從此生故。
[] 或所造業至得果時,變而能熟,故名異熟;果從彼生,名異熟生。(phalakālapraptaṃ vā karma vipāka ity ucyate / vipacyata iti kṛtvā / tasmāj jātā vipākajāḥ /)

5.9.2.3 其三
[] 說果報生果者名熟。
[] 彼所得果與因別類,而是所熟,故名異熟。(phalaṃ tu vipaktir eveti vipākaḥ /)

5.9.2.4 其四
[] 復次於因可立果名,如果中立因名。如經言:此六種觸入應知是宿業。
[] 或於因土假立果名,如於果上假立因名。如契經說:今六觸處應知即是昔所造業。(bhavatu phalahetau phalopacāro yathā phale hetūpacāraḥ / "ṣaḍimāni sparśāyatanāni paurāṇaṃ karma veditavyam"iti /)

5.9.3 所長養
[] 飲食、將養、寢臥、三摩提等勝緣所資益,名增長生。
[] 飲食、資助、眠睡、等持勝緣所益,名所長養。(āhārasaṃskārasvapnasamādhiviśeṣair upacitā aupacayikāḥ /)

[] 有余師說:由梵行故增長。此言不然,何以故?
[] 有說:梵行亦能長養。(brahyacaryeṇa cety eke /)

[] 梵行但不為損,無有益義。於果報相續增長相續,能為護持,猶如外城防守內城。
[] 此唯無損,非別有益。長養相續常能護持異熟相續,猶如外郭防援內城。(anupaghātamātraṃ tu tena syān nopacayaḥ/ vipākasantānasyopācayasantānaḥ pratiprākāra ivārakṣā /)

5.9.4 聲界非異熟生
[] 聲界或增長生,或等流生。偈曰:聲非報
[] 頌曰:聲無異熟生 (śabda aupacayiko naiḥṣyandikaś cāsti / vipākajaḥ / na śabdaḥ)

[] 釋曰:云何不從果報生?隨欲生故。
[] 聲有等流及所長養,無異熟生。所以者何?隨欲轉故。(kiṃ kāraṇam / īhātaḥ pravṛtteḥ /)
[] 若爾,於《假名論》中。云何說由永離惡口,善修不惡口戒故,得梵音大人相生?
[] 若爾,不應《施設論》說:善修,遠離麤惡語故,感得大士梵音聲相。(yat tārhi prajñaptiśāstre uktaṃ "pāruṣyavirateḥ subhāvitatvād brahmasvaratā mahāpuruṣalakṣaṇaṃ nirvartate" iti /)

5.9.4.1 有部答--三傳家之說
[] 余師說:聲屬第三傳,從業生霜佉四大,從霜佉四大生聲。
[] 有說:聲屬第三傳故,雖由彼生,而非異熟,謂從彼業生諸大種,從諸大種緣擊發聲。(tṛtīyā 'sau paraṃ parety eke / karmabhyo hi bhūtāni bhūtebhyaḥ śabdaḥ iti /)

5.9.4.2 有部答--五傳家之說
[] 復有余師說:聲屬第五傳,從業生果報四大,從果報四大生增長四大,從增長四大生等流四大,從等流四大生聲。
[] 有說:聲屬第五傳故,雖由彼生,而非異熟,謂彼業生異熟大種,從此傳生長養大種,此復傳生等流大種,此乃生聲。(pañcamy asau paraṃparety apare / karmabhyo hi vipākajāni mahābhūtāni tebhyaś caupacayikāni tebhyo naiḥṣyandikāni tebhyaḥ śabda iti /)

5.9.4.3 世親的批評
[] 若爾,身受從業所生四大生,不應成果報。
[] 若爾,身受從業所生大種生故,應非異熟。(evam tarhi śāhīhiky api vedanā karmajabhūtasaṃbhūtatvān na vipākaḥ prapnoti/)

[] 若受如聲,則違道理。
[] 若受如聲,便違正理。(yadi śabdavad yuktivirodhaḥ syāt /)

5.9.4.1 七心界的法界
[] 偈曰:八種無礙界 流生果報生
[] 頌曰:八無礙等流 亦異熟生性 (apratighā aṣṭau naiḥṣyandikavipākajāḥ)

[] 釋曰:何者為八?七識界及法界是等流所生,從同類因及遍行因所生故。
[] 八無礙者:七心、法界,此有等流、異熟生性。同類遍行因所生者是等流性。(katam e 'ṣṭau /sapta cittadhātavo dharmadhātuś ca / naiḥṣyandikāḥ sabhāgasarvatragahetujanitāḥ /)

37.餘三實唯法,剎那唯後三,眼與眼識界,獨俱得非等。
tridhānye dravyavānekaḥ kṣaṇikāḥ paścimās trayaḥ /
cakṣurvijñānadhātvoḥ syāt pṛthak lābhaḥ sahāpi ca // VAkK_1.38 //

5.9.5 等流性
[] 果報生者謂從果報因生。此八界無增長生,無礙法無增長故。
[] 若異熟因所引生者名異熟生。諸無礙法無積集故,非所長養。(vipākajā vipākahetujanitāḥ / aupacayikā na santy apratighānāṃ cayābhāvāt /)

5.9.5.1 色、香、味、觸
[] 偈曰:余三
[] 頌曰:餘三 (tridhā 'nye)

[] 釋曰:余四界謂色、香、味、觸,或果報生,或增長生,或等流生。
[] 餘:謂餘四色、香、味、觸皆通三種有異熟生,有所長養,有等流性。(anye catvāraḥ śeṣā rūparasagandhaspraṣṭavyadhātavaḥ /te vipākajā apy aupacayikā api naiḥṣyandrikā api)

5.9.6 有實
[] 偈曰:一有物
[] 頌曰:實唯法 (dravyavānekaḥ)

[] 釋曰:是無為法,有真實故成物,此於法界中有故,唯一法界有物。
[] 實唯法者:實謂無為,以堅實故,此法界攝故,唯法界獨名有實。(asaṃskṛtaṃ hi sāratvād dravyam / tac ca dharmadhātāvasty ato dharmadhātur eko dravyayuktaḥ /)

5.9.6.1 意、法、意識
[] 偈曰:後三一剎那
[] 頌曰:剎那唯後三 (kṣaṇikāḥ paścimās trayaḥ /)

[] 釋曰:意界、法界、意識界。由文句次第故言後三。
[] 意、法、意識名為後三。於六三中最後說故。(manodhātur dharmadhātur manovijñānadhātuś ca pāṭhakrameṇa paśicamāḥ)
5.9.7 剎那
[] 此三於初無流苦法忍一剎那中,非等流生故,言一剎那。
[] 唯此三界有一剎那謂初無漏苦法忍品,非等流故,名一剎那。此說究竟非等流者餘有為法無非等流。(te pratham ānāsrave duḥkhe dharmajñānakṣāntikalāpe kṣaṇam ekam anaiḥṣyandikā bhavanty ataḥ kṣaṇikā ity ucyante /)

[] 此中,苦法忍相應心,謂意界、意識界,與彼共生相應法。
[] 苦法忍相應心名意界、意識界,餘俱起法名為法界。(tatra duḥkhe dharmajñānakṣāntisaṃprayuktaṃ cittaṃ manodhātur manovijñānadhātuś ca /śeṣās tatsahabhuvo dharmadhātuḥ //)

5.10 得成就門
[] 應簡擇故義,若人不與眼界、識界相應,後至得相應,為與眼識界相應不?
[] 如是已說異熟生等,今應思擇,若有眼界先不成就,今得成就亦眼識耶?(idaṃ vicāryate /yaś cakṣurdhātunā 'samanvāgataḥ samanvāgamaṃ pratilabhate cakṣurvijñānadhātunā 'pi saḥ /)

[] 若人與眼識界相應,為與眼界相應不?
[] 若眼識界先不成就,今得成就亦眼界耶?如是等問,今應略答。(yo vā cakṣurvijñānadhātunā cakṣurdhātunā 'pi saḥ /)

[] 偈曰:眼根與識界 獨俱得復有
[] 頌曰:眼與眼識界 獨俱得非等 (āha / cakṣurvijñānadhātvoḥ syāt pṛthak lābhaḥ sahāpi ca //)

5.10.1 眼界與眼識的得
[] 釋曰:獨得者,有與眼界相應,不與眼識相應,如人於欲界中,次第至得眼根,或從無色界墮,於第二定等中生。
[] 論曰:獨得者,謂或有眼界先不成就,今得成就非眼識,謂生欲界漸得眼根,及無色沒,生二、三、四靜慮地時。(pṛthak tāvat syāc cakṣurdhātunā na cakṣurvijñānadhātunā / kāmadhātau krameṇa cakṣurindriyaṃ pratilabhamānaḥ / ārūpyadhātucyutaś ca dvitīyādiṣu dhyāneṣūpapadyamānaḥ /)

[] 有與眼識相應,不與眼界相應,如人已生第二定已,引眼識現前,從彼退於下界生。
[] 或有眼識先不成就,今得成就非眼界,謂生二、三、四靜慮地,眼識現起及從彼沒,生下地時。 (syāc cakṣurvijñānadhātunā na cakṣurdhātunā / dvitīyādidhyānopapannaś cakṣurvijñānasaṃmukhī kurvāṇas tatpracyutaś cādhastād upapadyamānaḥ /)

[] 或俱得者有與眼界眼識界一時相應,如人從無色界墮,生欲界,或生初定。
[] 俱得者,謂或有二界先不成就,今得成就,謂無色沒,生於欲界及梵世時。(sahāpi syād ubhayena samanvāgamaṃ pratilabhate / ārūpyadhātucyutaḥ kāmadhātau brahmaloke copapadyamānaḥ /)

[] 或俱不得者,除前三句。
[] 非者俱非謂除前相。(nobhayena / etānākārān sthāpayitvā /)

5.10.2 眼界與眼識的成就
[] 若人與眼界相應,為與眼識界相應不?有四句。
[] 等謂若有成就眼界亦眼識耶?應作四句。(yaś cakṣurdhātunā samanvāgataś cakṣurvijñānadhātunā 'pi saḥ / catuṣkoṭikaḥ /)

[] 第一句者:若人於第二定等中已受生,不引眼識令現前。
[] 第一句者:謂生二、三、四靜慮地眼識不起。(prathamā koṭir dvitīyādiṣu dhyāneṣūpapannaś cakṣurvijñānāsaṃmukhīkurvāṇaḥ /)

[] 第二句者:若人於欲界未得眼根,及已失眼根。
[] 第二句者:謂生欲界未得眼根及得已失。(dvitīyā kāmadhātāv alabdhavihīnacakṣuḥ /)

[] 第三句者:若人於欲界。已得眼根不失,或生初定二定等中,正見色。
[] 第三句者:謂生欲界得眼不失,及生梵世,若生二、三、四靜慮地正見色時。(tṛtīyā kāmadhātau labdhāvihīnacakṣuḥ prathamadhyānopapanno dvitīyādidhyānopapannaś ca paśyan /)

[] 第四句者:除前三句。
[] 第四句者:謂除前相。(caturthy etānākārān sthāpayitvā /)

5.10.2.1 眼根與色界,眼識與色界
[] 眼界與色界,眼識界與識界,至得句義。應知此思量,為引如此思量故言。
[] 如是眼界與色界,眼識與色界得成就等如理應思,謂攝如是所未說義,是故頌中總復言等。(evaṃ cakṣurdhāturūpadhātvoś cakṣurvijñānarūpadhātvoś ca pratilambhasamanvāgamau yathāyogam abhyūhitavyau / etasya prasaṅgasya samuaccayārthaś ca śabdaḥ sahāpi ca iti /)


38.內十二眼等,色等六為外,法同分餘二,作不作自業。
dvādaśādhyātmikāḥ hitvā rūpādīn dharmasaṃjñakaḥ /
sabhāgaḥ tatsabhāgāśca śeṣāḥ yo na svakarmakṛt // VAkK_1.39 //

5.11 內外門
[] 復有幾界為我依?幾界為我依外?偈曰:十二界我依
[] 如是已說得成就等。十八界中幾內?幾外?頌曰:內十二眼等 (katy ādhyātmikā dhātavaḥ kati bāhyāḥ / dvādaśādhyātmikāḥ)

[] 釋曰:何者十二?偈曰:除色等
[] 頌曰:色等六為外 (hitvā rūpādīn)

5.11.1 十八界的內外
[] 釋曰:六識、六根。
[] 論曰:六根、六識十二名內。(ṣaḍ vijñānāni ṣaḍāśrayā ity ete dvādaśa dhātava ādhyātmikāḥ )

5.11.2 內外的意義
[] 此十二界名我依,色等六塵界名外。我既是無,云何說我依及我依外?
[] 外謂所餘色等六境,我依名內,外謂此餘。我體既無,內外何有?(rūpādayas tu ṣaḍ viṣayadhātavo bāhyāḥ /ātmany asati katham ādhyātmikaṃ bāhyaṃ vā /)

5.11.2.1
[] 我慢依止故,假說心為我,如偈言:我是我善依 異此何勝依 若我好調伏 智人得解脫
[] 我執依止故,假說心為我,故契經說:由善調伏我 智者得生天 (ahaṃkārasanniśrayatvāc cittam ātmety upacaryate / "ātmanā hi sudāntena svargaṃ prāpnoti paṇḍitaḥ" ity uktam /)

[] 有余處佛世尊說,唯調伏心,如偈言:調伏心最勝 心調引樂故
[] 世尊餘處說調伏心,如契經言:應善調伏心 心調能引樂 (cittasya cānyatra damanam uktaṃ bhagavatā /"cittasya damanaṃ sādhu cittaṃ dāntaṃ sukhāvaham" iti /)

[] 是心世間說為我,眼等為此依止,及親近故,是故說眼等名我依,色等為境界故稱外。
[] 故但於心假說為我,眼等為此所依,親近故,說名內。色等為此所緣疏緣故,說名外。(ata ātmabhūtasya cittasyāśrayabhāvena pratyāsannatvāt /cakṣurādīnām ādhyātmikatvaṃ rūpādīnāṃ viṣayabhāvād bāhyatvam /)

5.11.3 稱六識為內的疑義
[] 若爾,六識界應不成我依,何以故?六識未至意界位,不得為心依。
[] 若爾,六識應不名內,未至意位,非心依故。(evam tarhi ṣaḍ vijñānadhātava ādhyātmikā na prāpnuvanti / na hy ete manodhātutvam aprāptāś cittasyāśrayībhāvanti /)

5.11.3.1 解釋
[] 是時若作意界,即六識作非余故,六識不離意界體。
[] 至意位時不失六識界,未至意位亦非越意相。(yadā tadā ta eva te bhavantīti lakṣaṇaṃ nātibarttante /)

5.11.3.2 反徵
[] 若不爾,意界唯過去,非未來、現在,彼部許十八界有三世故。
[] 若異此者,意界唯應在過去世,六識唯在現在、未來,便違自宗許十八界皆通三世。 (anyathā hi manodhātur atīta eva syān nānāgatapratyutpannaḥ / iṣyante cāṣṭādaśa dhātavas traiyadhvikāḥ /)

[] 若未來、現在識,無意界體相,於過去中亦不可立為意界。
[] 又若未來、現在六識無意界相,過去意界亦應不立。(yadi cānāgatapratyutpannasya vijñānasya manodhātulakṣaṇaṃ na syāt atīte 'py adhvani manodhātur na vyavasthāpyeta /)

[] 何以故?相於三世,無不定義故。
[] 向於三世無改易故。(na hi lakṣaṇasyādhvasu vyabhicāro 'stīti //)

5.12 同分彼同分門
[] 幾界有等分?幾界非等分?若一向有等分。偈曰:法界等分
[] 已說內、外。十八界中幾是同分?幾彼同分?頌曰:法同分 (kati dhātavaḥ sabhāgāḥ kati tatsabhāgāḥ /ekāntena tāvat dharmasaṃjñakaḥ / sabhāgaḥ)

5.12.1 法同分
[] 論曰:法同分者,謂一法界唯是同分。

5.12.2 境同分
[] 釋曰:是塵於識定為境,若識於中已生及定生為法,是塵說名等分。
[] 若境與識定為所緣,識於其中已生生法,此所緣境說名同分。(yo hi viṣayo yasya vijñānasya niyato yadi tatra tadvijñānam utpannaṃ bhavaty utpattidharmi vā evaṃ sa viṣayaḥ sabhāga ity ucyate /)

5.12.3 法界是同分
[] 無一法界此中無邊意識非已生非應生。
[] 無一法界不於其中已正當生無邊意識。(na ca so 'sti kaś cid dharmadhātur yatra nānantaṃ manovijñānam utpannam utpatsyate vā /)

[] 何以故?一切聖人心緣法界,必如此生,謂一切法無我。
[] 由諸聖者決定生心,觀一切法皆為無我。(tathā hi sarvāryapudgalānām idaṃ cittam avaśyam utpadyate "sarvadharmā anātmāna" iti /)

[] 此心離自性及共有法,余一切法悉為境界。
[] 彼除自體及俱有法,餘一切法皆為所緣。(tasya ca svabhāvasahabhūnirmuktāḥ sarvadharmā ālambanam /)

[] 此剎那心於第二剎那心,皆成境界。於二剎那中,一切法皆成境界,是故法界恆是等分。
[] 如是所除亦第二念心所緣境。此二念心緣一切境無不周遍,是故法界恆名同分。(sa punaś cittakṣaṇo 'nyasya cittakṣaṇasyālambanam iti dvayoḥ kṣaṇayoḥ sarvadharmā hy ālambanaṃ bhavanti /tasmād dharmadhātur nityaṃ sabhāgaḥ //)

5.12.4 十七界的分別
[] 偈曰:非等分余
[] 頌曰:餘二 (tatsabhāgāś ca śeṣāḥ)

[] 釋曰:除法界所余界,非等分亦有等分。
[] 餘二者:謂餘十七界皆有同分及彼同分。(sabhāgaś ceti caśabdaḥ /)

5.12.4.1 同分與彼同分
[] 何法名非等分?偈曰:不作自事
[] 何名同分、彼同分耶?頌曰:作不作自業 (ko 'yaṃ tatsabhāgo nāma / yo na svakarmakṛt)

[] 釋曰:義至已說。若作自事名有等分。
[] 謂作自業,不作自業。若作自業,名為同分。不作自業,名彼同分。(uktaṃ bhavati yaḥ svakarmakṛt sa sabhāga iti /)

5.12.5 六根的同分、彼同分
[] 若眼界已見色、正見色、當見色,說名有等分,乃至意界亦爾,由於塵自功能立名等分。
[] 此中眼界於有見色已、正、當見,名同分眼。如是廣說,乃至意界各於自境應說自用。
(tatra yena cakṣuṣā rūpāṇy apaśyat paśyati drakṣyati vā tad ucyate sabhāgaṃ cakṣuḥ /evaṃ yāvan manaḥ svena viṣayakāritreṇa vaktavyam /)

5.12.5.1 迦濕彌羅的毘婆沙師的彼同分說
[] 罽賓國師說非等分眼有四種:若眼根不見色已滅、正滅、當滅,無正為法。
[] 迦濕彌羅國毗婆沙師說彼同分眼但有四種:謂不見色已、正、當滅及不生法。(tatsabhāgaṃ cakṣuḥ kāśmīrāṇāṃ caturvidham /yad adṛṣṭvā rūpāṇi niruddhaṃ nirudhyate nirotsyate vā yac cānutpattidharmi /)

5.12.5.2 健馱羅有部的彼同分說
[] 西方諸師說:有五種無生為法,分為二分,一與識相應,一與識不相應。乃至身亦爾。
[] 西方諸師說:有五種謂不生法,復開為二,一有識屬,二無識屬。乃至身界應知亦然。(pāścāt yānāṃ punaḥ pañcavidham /tad evānutpattidharmi dvidhā kṛtvā vijñānasamāyuktaṃ cāsamāyuktaṃ ca /evaṃ yāvat kāyo veditavyaḥ /)

5.12.5.3 意的彼同分
[] 意根但無生為法,名非等分。
[] 意彼同分唯不生法。(manas tv anutpattidharmakam eva tat sabhāgaṃ //)

5.12.6 五境的同分、彼同分
[] 色者若已見、正見、當見,名有等分。
[] 色界為眼已、正、當見,名同分色。(rūpāṇi ca yāni cakṣuṣā 'paśāyat paśyati drakṣyati vā tāni sabhāgāni /)

[] 非等分有四種:若色非所見、已滅、正滅、當滅,無生為法,名非等分,乃至觸亦爾。
[] 彼同分色亦有四種:謂非眼見已、正、當滅及不生法。廣說乃至觸界亦爾。(tatsabhāgāni caturvidhāni /yāny adṛṣṭāny eva niruddhāni nirudhyante nirotsyante vā yāni cānutpattidharmīṇi /evaṃ yāvat spraṣṭvyāni /)

[] 由自根功能應知,色等有等分非等分義。
[] 各對自根應說自用,應知同分及彼同分。(svendriyakāritreṇa sabhāgatatsabhāgāni veditavyāni /)

5.12.7 六根與五境的同分、彼同分的差別
[] 是一人等分眼,於一切人非等分,乃至意亦爾。
[] 眼若於一是同分,於餘一切亦同分,彼同分亦如是,廣說乃至意界亦爾。(yad ekasya cakṣuḥ sabhāgaṃ tatsarveṣām /evaṃ tatsabhāgam api /tathā yāvan manaḥ /)

[] 色則不爾,隨能見者,於此人則成等分。若不能見,於此人則非等分。
[] 色即不然,於見者是同分,於不見者是彼同分。(rūpaṃ tu yaḥ paśyati tasya sabhāgaṃ yo na paśyati tasya tatsabhāgam /)

[] 何以故?有如此義,此色是一人所見,是故諸根不共得故。就一相續分別見月舞相攢等色。
[] 所以者何?色有是事,謂一所見亦多所見,如觀月、舞、相撲等色。(kiṃ kāraṇam /asti hi saṃbhavo yadrūpam ekaḥ paśyati tad bhavo 'pi paśyayur yathā candranaṭmallaprekṣāsu /)

[] 無如此義,由一眼根二人見色,是故諸根不共得故。
[] 眼無是事,謂一眼根,二能見色,眼不共故。(na tu saṃbhavo 'sti yad ekena cakṣuṣā dvau paśyetām /ato 'syāsādhāraṇatvād)

[] 就一相續分別等分非等分,色由共得故。
[] 依一相續建立同分及彼同分,色是共故。(ekasantānavśena vyavasthānām /rūpasya tu sādhāraṇatvāt anekasantānaviśena /)

[] 不就一相續立等分非等分,如色,聲、香、味、觸界應知如此。
[] 依多相續建立同分及彼同分,如說色界,聲、香、味、觸應知亦爾。(yathā rūpam evaṃ śabdagandharasaspraṣṭvyadhātavo veditavyāḥ /)

5.12.7.1 對香、味、觸的問難
[] 聲界可許如此。香等三界隨一一人所得,余人不得。
[] 聲可如色。香、味、觸三至根方取。(bhavatu śabda evam /gandhādayas tu ya ekena gṛhyante na te 'nyeta prāptagṛhaṇād ity)

[] 何以故?此三皆至到根,故不共得。別立似眼等,應是道理,雖不共得。
[] 是不共故,一取非餘,理應如眼等,不應如色說。(asādhāraṇatvād eṣāṃ cakṣurādivad atideśo nyāyyaḥ /)

5.12.7.2 釋難答
[] 有如此道理,故立共得。
[] 雖有是理,而容有共。(asty etad evam api tv eśām api saṃbhavaṃ pratisādhāraṇatvam /)

[] 何以故有如此義?是香等能生,一人鼻等識亦可得生,余人鼻等識。
[] 所以者何?香等三界於一及餘皆有可生鼻等識義。(asti hy eṣa saṃbhavo ya eva gandhādaya ekasya ghrāṇādivijñānam utpādayeyus ta evānyeṣām api /)

[] 眼等則不爾,是故香等如色可得例說。
[] 眼等不然,故如色說。(na tv evaṃ cakṣurādayaḥ /tasmād eṣāṃ rūpādivad atideśaḥ /)

5.12.8 六識的同分、彼同分
[] 眼等諸識等分、非等分義,由定生、定不生故,猶如意界。
[] 眼等六識同分、彼同分生、不生法故,如意界說。(cakṣurvijñānādīnāṃ sabhāgatatsabhāgatvam utpattyanutpattidharmitvād yathā manodhātoḥ /)

5.12.9 同分、彼同分的意義
[] 等分者有何義?根塵及識更互相應,又共作一切能,又同似一觸為事故。
[] 云何同分、彼同分義?根、境、識三更相交涉故,名為分。或復分者是己作用。或復分者是所生觸。同有此分故名同分。(sabhāga iti ko 'rthaḥ / indriyaviṣayavijñānānām anyonyabhajanaṃ kāritrabhajanaṃ vā bhāgaḥ /sa eṣām astīti sabhāgaḥ / sparśasamānakāryatvād vā)

[] 非等分者是等分同類,雖似彼非彼,故名非等分。
[] 與此相違,名彼同分。由非同分與彼同分、種類分,同名彼同分。(ye punar asabhāgās te teṣāḥ sabhāgānāṃ jātisāmānyena sabhāgatvāt tatsabhāgāḥ /)

39.十五唯修斷,後三界通三,不染非六生,色定非見斷。
daśa bhāvanayā heyāḥ pañca ca antyās trayas tridhā /
na dṛṣṭiheyam akliṣṭaṃ na rūpaṃ nāpy aṣaṣṭhajam // VAkK_1.40 //

5.13 三斷門
[] 幾界見諦所滅?幾界修道滅?幾界非所滅?
[] 已說同分及彼同分。十八界中幾見所斷?幾修所斷?幾非所斷?(kati dhātavo darśanaheyāḥ kati bhāvanāheyāḥ katy aheyāḥ /)

5.13.1 前十五界
[] 偈曰:十界修道滅 五亦
[] 頌曰:十五唯修斷 (rūpiṇas tāvat daśa bhāvanayā heyāḥ pañca ca)

[] 釋曰:色等十界并五識界,一向修道所滅。
[] 論曰:十五界者:謂十色界及五識界。唯修斷者:此十五界唯修所斷。(vijñānadhātavaḥ /)

5.13.2 意界、法界、意識界
[] 偈曰:後三三
[] 頌曰:後三界通三 (antyās trayasridhā /)

[] 釋曰:意界、法界、意識界,此三各有三種。
[] 後三界者:意界、法界及意識界。通三者:謂此後三界各通三種。(manodhātur dharmadhātur manovijñānādhātuś ca /ete trayo dhātavaḥ paṭhānupūrvyā 'ntyās triprakārāḥ /)

[] 八十八隨眠或與彼共有法,是彼至得,共彼伴類,皆見諦滅。
[] 八十八隨眠及彼俱有法并隨行得,皆見所斷。(aṣṭāśīty anuśayāḥ tatsahabhuvas tatpraptayaś ca sānucarā darśanaheyāḥ /)

[] 所余有流皆修道滅,無流非所滅。
[] 諸餘有漏皆修所斷。一切無漏皆非所斷。(śeṣāḥ sāsravā bhāvanāheyāḥ /anāsravā apraheyāḥ)

5.13.3
[] 更有別法,是見諦所滅為不爾?何者別法?凡夫性能感惡道身、口二業與聖道相違故。
[] 豈不更有見所斷法?謂異生性及招惡趣身、語業等,此與聖道極相違故。(nanu cānyad api darśanaprahātavyam asti pṛthagjanatvam āpāyikaṃ ca kāyavākkarma /āryamārgavirodhitvāt)

5.13.4 毘婆沙答
[] 此非見諦滅,此中略說見諦滅相。
[] 雖爾,此法非見所斷,略說彼相。(na tad darśanaprahātavyam / eṣa hi saṃkṣepaḥ /)
[] 偈曰:非污非見滅 非色非六生
[] 頌曰:不染非六生 色定非見斷 (na dṛṣṭiheyam akliṣṭaṃ na rūpaṃ nāpy aṣaṣṭhajam //)

[] 釋曰:見諦所滅隨一法,無非染污,色亦非見諦滅。
[] 謂不染法非六生,色定非見斷。(nāsti kiṃ cid akliṣṭaṃ darśanaprahātavyaṃ nāpi rūpam /)

5.13.5 異生性
[] 凡夫性是無記無染污。
[] 其異生性是不染污無記性攝。(akliṣṭavyākṛātaṃ ca pṛthagjanatvam /)

[] 斷善根凡夫及離欲人,與此相應故,身口二業是色故,是故非見諦滅。
[] 已離欲者、斷善根者猶成就故。(samucchinnakuśalamūlavītarāgāṇām api tatsamanvāgat rūpaṃ kāyavākkarma /tasmān na darśanaprahātavyam /)

[] 何以故?不能違四諦理故。若爾苦法忍生時,凡夫性應在,則成違許難。
[] 此異生性若見所斷,苦法忍位應是異生。(satyeṣv avipratipatter duḥkhe dharmajñānakṣāntau pṛthagjanatvaprasaṅgāc ca /)

5.13.6 非六生
[] 六謂意入,若難此於余處生,名非六生。謂從五根生,此法亦非見諦滅。
[] 六謂意處,異此而生,名非六生。是從眼等五根生義即五識等。(ṣaṣṭham ucyate manaāyatanam /tasmād anyatra jātam aṣaṣṭhajaṃ pañcendriyajaṃ ca yat tad api nāsti darśnaprahātavyam //)

5.13.7
[] 色謂一切身、語業等。前及此色定非見所斷。所以者何?非迷諦理,親發起故。

40.眼法界一分,八種說名見,五識俱生慧,非見不度故。
cakṣuś ca dharmadhātoś ca pradeśau dṛṣṭiḥ aṣṭadhā /
pañcavijñānasahajā dhīrna dṛṣṭir atīraṇāt // VAkK_1.41 //

5.14 見非見門
[] 十八界中幾界是見?幾界非見?
[] 如是已說見所斷等。十八界中幾是見?幾非見?(aṣṭādaśānāṃ dhātūnāṃ kati dṛṣṭiḥ kati na dṛṣṭiḥ /)

5.14.1 眼見
[] 偈曰:眼法界一分 名見
[] 頌曰:眼法界一分 (cakṣuś ca dharmadhātośca pradeśau dṛṣṭiḥ)

5.14.2 法界中的八種見
[] 釋曰:何者為一分?偈曰:有八種
[] 頌曰:八種說名見 (katamaḥ sa ity āha aṣṭadhā /)

[] 釋曰:身見等五見、世間正見、有學正見、無學正見,此八是法界一分名見,所余法界非見。
[] 論曰:眼全是見。法界、一分八種是見,餘皆非見。何等為八?謂身見等五染污見、世間正見、有學正見、無學正見。於法界中此八是見,所餘非見。(pañca satkāyadṛṣṭayādikā dṛṣṭayaḥ laukikī samyag dṛṣṭiśaiṃkṣī dṛṣṭir aśaikṣī dṛṣṭir ity ayam aṣṭaprakāro dharmadhātur dṛṣṭir avaśiṣṭo na dṛṣṭaḥ /)

[] 此中身見等五見,分別惑品中,時至當廣說。
[] 身見等五隨眠品中時至當說。(tatra satkāyadṛṣṭayādīnām anuśāyanirdeśe nirdeśaḥ prāptakālo bhaviṣyati/)

[] 世間正見者:意識相應善有流慧。
[] 世間正見:謂意識相應善有漏慧。(laukikī punaḥ samyagdṛṣṭir manovijñānasaṃprayuktā kuśalasāsravā prajñā /)

[] 有學正見者:謂有學無流慧。無學亦爾。
[] 有學正見:謂有學身中諸無漏見。無學正見:謂無學身中諸無漏見。(śaikṣasyānāsravā dṛṣṭiḥ ṣaikṣī aśaikṣasya aśaikṣī /)

[] 此四如有雲、無雲、夜、晝見色,有染污、無染污,世間有學、無學見觀諸法亦爾。
[] 譬如夜分、晝分、有雲、無雲賭眾色像,明、昧有異,如是世間諸見有染、無染、學、無學見,觀察法相明昧不同。(sameghāmegharatriṃdivarūpadarśanavat kliṣṭākliṣṭalaukikīśaikṣyaśaikṣībhir dṛṣṭibhir dharmadarṣanam /)

5.14.3 見的意義
[] 云何說世間正見唯與意識相應?
[] 何故世間正見唯意識相應?(yasmāt /)

[] 由此義。偈曰:五識共生智 非見不度故
[] 頌曰:五識俱生慧 非見不度故 (pañcavijñānasahajā dhīr na dṛṣṭir atīraṇāt //)

[] 釋曰:見者度決為體,能起簡擇,是非故五識相應智則不爾,無分別故,是故非見。
[] 以五識俱生慧不能決度故。審慮為先決度名見,五識俱慧無如是能,以無分別,是故非見。(santīrikā hi dṛṣṭir upanidhyānapravṛttatvāt /nacaivaṃ pañcavijñānasahājā prajñā / tasmān asau na dṛṣṭiḥ /)

[] 若彼有染污、無染污,悉非見。
[] 准此所餘染、無染慧及諸餘法非見應知。(ata eva cānyā 'pi kliṣṭā 'kliṣṭā vā prājñā na dṛṣṭiḥ/)


41.眼見色同分,非彼能依識,傳說不能觀,被障諸色故。
cakṣuḥ paśyati rūpāṇi sabhāgaṃ na tadāśritam /
vijñānaṃ dṛśyate rūpaṃ na kilāntaritaṃ yataḥ // VAkK_1.42 //

5.14.4 眼見家與識見家的爭論
5.14.4.1 識見家對根見家的問難、根見家答
[] 若爾,眼根亦無決度,何故名見?由能觀視色故。
[] 若爾,眼根不能決度,云何名見?以能明利觀照諸色故,亦名見。(cakṣur idānīm asantīrakatve kathaṃ dṛṣṭiḥ /arūpālocanārthena /)

5.14.4.2 識見家的再難、根見家答
[] 云何知?偈曰:眼見色
[] [眼見色] (yasmāt cakṣuḥ paśyati rūpāṇi)

[] 釋曰:若眼見色,與余識相應,人應得見色。
[] 若眼見者餘識行時亦應名見。(yadi cakṣuḥ paśyed anyavijñānasamaṅgino 'pi paśyet /)

[] 若非一切眼見色,何者能見?偈曰:等分
[]非一切眼皆能現見。誰能現見?[同分] (kiṃ tarhi / sabhāgaṃ)

[] 釋曰:是時此眼有識,是時能見,異此則不能見。
[] 謂同分眼與識合位能見,非餘。(savijñānakaṃ yadā bhavati tadā paśyaty anyadā neti /)

5.14.4.3 識見家的主說
[] 若爾,應許依眼根識能見。
[] 若爾,則應彼能依識見色,非眼。(evam tarhi tad eva cakṣurāśritam vijñānaṃ paśyatīty astu)

5.14.4.4 根見家反難、識見家答
[] 偈曰:非能依眼識
[] [非彼能依識] (na tadāśritam / vijñānaṃ)

[] 釋曰:不可立眼識能見,何以故?
[] 不爾,眼識定非能見。所以者何?(paśyatīti śakyam avasthātum /kiṃ kāraṇam /)

[] 偈曰:由色非可見 被障彼執爾
[] [傳說不能觀 彼障諸色故] (dṛśyate rūpaṃ na kilāntaritaṃ yataḥ //)

[] 釋曰:是色壁等所障則不可見。
[] 傳說:不能觀障色故。現見壁等所障諸色,則不能觀。(yasmāt kila rūpaṃ kuḍyādivyavahitaṃ na dṛśyate /)

[] 若識能見,識無礙故,於壁等障則不為妨,是故應見被障之色。
[] 若識見者識無對故,壁等不礙應見障色。(yadi hi vijñānaṃ paśyet tasyāpratighatvāt kuḍacyādiṣu pratighāto nāsti ity āvṛtam api rūpaṃ paśyet /)

[] 於被障色識既不生,云何能見?
[] 於被障色眼識不生,識既不生如何當見?(naiva hy āvṛte cakṣurvijñānam utpadyata ity anutpannaṃ kathaṃ drakṣyati /)

5.14.4.5 根見家的問難與主張
[] 云何不生?
[] 眼識於彼何故不生?(kiṃ khalu notpadyate /)

[] 若人執唯眼見色,於此人由眼有礙,於所障色無有功能,識不得生與依共一境起故。
[] 許眼見者眼有對故,於彼障色無見功能,識與所依一境轉故。(yasya tu cakṣuḥ paśyati tasya cakṣuṣaḥ sapratighatvād vyavahite vāṛtyabhāva iti vijñānasyānutpattir āśrayeṇaikaviṣayapravṛātatvāt yujyate /)

[] 此義應然。
[] 可言:於彼眼識不生。

5.14.4.6 識見家的問難、答根見家的問難
[] 若爾,云何眼不至境?猶如身根,由不見被障色,以有礙故。
[] 許識見者何緣不起?眼豈如身根,境合方取,而言有對,故不見彼耶。 (kiṃ nu vai cakṣuḥ prāptaviṣayaṃ kāyendriyavat yata āvṛtaṃ na paśyet / sapratighatvāt /)

[] 若爾,雲母、琉璃、水精淨水所障、色云何得見?是故,不由有礙被障諸色眼不能見。
[] 又頗胝迦、琉璃、雲母、水等所障云何得見?是故不由眼有對故於彼障色無見功能。(kācābhrapaṭalasphaṭikāmbubhiś cāntaritaṃ kathaṃ dṛśyate /sapratighatvāc cakṣuṣa āvṛtasya rūpasyādarśanam /)

[] 若爾,何故不見?是處光明相通無隔,於被障色眼識得生。
[] 若爾所執眼識云何?若於是處光明無隔,於彼障色眼識亦生。(kiṃ atarhi /yatrālokasyāpratibandha āvṛte 'pi rūpe tatrotpadyata eva cakṣurvijñānam /)

[] 若是處光明被隔不通,於中眼識不生,由不生故,不能見被障色。
[] 若於是處光明有隔,於彼障色眼識不生。識既不生,故不能見。(yatra tu pratibandhas tatra notpadyata ity anutpannatvād āvṛtaṃ nekṣate /)

5.14.4.7 識見家通經文、別釋
[] 若爾,云何經中說:由眼見色?
[] 然經說:眼能見色者。(yattarhi sūtra uktaṃ "cakṣuṣā arūpāṇi dāṛṣṭve"ti /)

[] 此中明由依止得見,是此經意,如說:由意根識法。
[] 是見所依故說能見。如彼經言:意能識法。(tenāśrayeṇety ayam atrābhisandhir yathā "manasā dharmān vijñāye" ty āha /)

[] 意不能識法,以過去故。
[] 非意能識,以過去故。(na ca mano dharmān vijānāti / atītatvāt /)

[] 何者能識唯是意識?經說:由眼見亦爾。
[] 何者能識?謂是意識。意是識依故說能識。(kiṃ tarhi /manovijñānam /)

[] 復次,於所依中說能依事,譬如樓叫。
[] 或就所依說能依業,如世間說床座言聲。(āśritakarma vā āśrayasyopacaryate /yathā mañcāḥ krośantīti /)

5.14.4.8 識見家通經的第二例、引經作證
[] 復次,如余經說:眼所識諸色可愛、可欲悅心。此色非眼所識。
[] 又如經言:眼所識色可愛、可樂。然實非此可愛、樂色是眼所識。(yathā ca sūtra uktaḥ "cakṣurjñeyāni rūpāṇīṣ ṭāni kāntāni"iti /na ca tāni cakṣuṣā vijñāyante /)

[] 復次,有余經說:婆羅門!眼者唯門,為見眾色。
[] 又如經說:梵志當知!以眼為門唯為見色。 (uktaṃ ca sūtre "cakṣurbrāhmaṇa dvāraṃ yāvad eva rūpāṇāṃ darāśanāya" ity)

[] 由此等証故,知藉眼為門以識見色。
[] 故知眼識依眼門見。(ato gamyate cakṣuṣā dvāreṇa vijñānaṃ paśyatīti /)

[] 此義是証所顯。於能見眼則成門,何以故?若眼成見為見諸色。
[] 亦不應言門即是見。豈容經說:以眼為見,唯為見色。(darśane tatra dvārākhyā /na hy etad yujyate / cakṣur dārśanaṃ arūpāṇāṃ darśnāyeti /)

5.14.4.9 根見家問難、識見家答
[] 是義不然。若識能見,何法能識?此二何異?
[] 若識能見,誰復了別?見與了別二用何異?(yadi vijñānaṃ paśyati ko vijānāti kaś cānayor viśeṣaḥ /)

[] 何以故?是色識即是色見。
[] 以即見色名了別故。(yad eva hi rūpasya vijñānaṃ tad evāsya darāśnam iti /)

[] 譬如有解脫名見或名智。如此有識,或名見或名識。
[] 譬如少分慧名能見,亦能簡擇。如是少分識名能見,亦能了別。(tadyathā kācit prajñā paśyatīty apy ucyate prajānātīty apy evaṃ kiṃcid vijñānaṃ paśyatīty apy ucyate vijānātīty api /)

5.14.4.10 識見家異師的問難、根見家答
[] 復有余師說:若眼能見,眼則成作者,何法為別見事?有如此過失。
[] 有餘難言:若眼能見,眼是見者,誰是見用?此言非難。(anye puna rāhuḥ /"yadi cakṣuḥ paśyati kartṛbhūtasya cakṣuṣaḥ kā 'nyā dṛśikriye"ti vaktavyam /)

[] 此言非難,如汝許識能識,於中不立作者及事差別,眼能見色亦爾。
[] 此言非難。如共許識是能了別,然無了者,了用不同,見亦應爾。(tad etad acodyam / yadi hi vijñānaṃ vijānātītīṣyate /na ca tatra kartṛkriyābhedaḥ / evam atrāpi /)

5.14.4.11 識見家異師通經
[] 復有余師說:眼識名見,見依止故,說眼能見。
[] 有餘復言:眼識能見,是見所依故,眼亦名能見。(apare punar bruvate /"cakṣurvijñānaṃ darśanaṃ tasyāśarayabhāvāc cakṣuḥ paśyatīty ucyate /)

[] 譬如打依止故,說鍾作聲。
[] 如鳴所依故,亦說鍾能鳴。(yathā nādasyāśrayabhāvāt ghaṇṭā nadatīty ucyata" iti /)

5.14.4.12 根見家的問難、識見家異師答
[] 若爾,識依止故,義至應言眼能識不應至。
[] 若爾,眼根識所依故,應名能識。(nanu caīvaṃ vijñasyāśrayabhāvācakṣurvijānātīti prāpnoti /na prāpnoti /)

[] 何以故?此眼識於世間成立名見,云何知?此識生時,說色是所見,不說是所識。
[] 無如是失,世間同許眼識是見,由彼生時說能見色,不言識色。(tadvijñānaṃ darśanam iti ruḍhaṃ loke /tathāhi tasminn utpanne rūpaṃ dṛṣṭam ity ucyate na vijñātam /)

[] 毗婆沙中自說如此:若眼所至眼識所受,乃說所見。
[] 毘婆沙中亦作是說:若眼所得,眼識所受,說名所見。(vibhāṣāyām apy uktaṃ "cakṣuḥ saṃpraptaṃ cakṣurvijñānān ubhūtaṃ dṛṣṭm ity ucyata" iti /)

[] 故說眼見,不說眼識。
[] 是故,但說眼名能見,不名能識。(tasmāc cakṣuḥ paśāyatīty evocyate na vijānātīti /)

[] 但由識在,故名能識,譬如說:日作晝。
[] 唯識現前說能識色,譬如說:日名能作晝。(vijñānaṃ tu sānnidhyamātreṇa rūpaṃ vijānātīty ucyate /yathā sūryo divasakara iti /)


42.或二眼俱時,見色分明故,眼耳意根境,不至三相違。
ubhābhyāmapi cakṣurbhyāṃ paśyati vyaktadarśanāt /
cakṣuḥśrotramano 'prāptaviṣayaṃ trayam anyathā // VAkK_1.43 //

5.14.4.13 經部說
[] 經部說:何故共聚破空?何以故依眼緣色,眼識得生?此中何法能見?何法所見?
[] 經部諸師有作是說:如何共聚楂,掣虛空,眼色等緣生於眼識?此等於見孰為能所?
(atra sautrāntikā āhuḥ /kim idam ākāśaṃ khādyate /cakṣur hi pratītyarūpāṇi cotpadyate cakṣurvijñānam /tatra kaḥ paśyati ko vā dṛśyāte /)

[] 一切無事,但唯有法謂因及果。
[] 唯法因果實無作用。(nirvyāpāraṃ hīdaṃ dharmamātraṃ hetuphalamātraṃ ca /)

[] 此中為互相解,隨意假說,如說眼能見識能識,於中不應執著。
[] 為順世情,假興言說,眼名能見,識名能了,智者於中不應封著。(tatra vyavahārārthaṃ chandata upacārāḥ driyante /cakṣuḥ paśyati vijñānaṃ vijānātīti nātrābhiniveṣṭavyam /)

[] 佛世尊說:汝等莫執著放言,莫隨逐世間所立名字。
[] 如世尊說:方域言詞不應堅執,世俗名想不應固求。(uktaṃ hi bhagavatā "janapadanirukthiṃ nābhiniviśetasaṃjñāṃ ca lokasya nābhidhāved" iti /)

[] 罽賓國毘婆沙師悉檀判如此:眼能見,耳能聞,鼻能嗅,舌能嘗,身能觸,意能識。
[] 然,迦濕彌羅國毘婆沙宗說:眼能見,耳能聞,鼻能嗅,舌能嘗,身能覺,意能了。(eṣa tu kāmīravebhāṣikāṇāṃ siddhāntaḥ /cakṣuḥ paśyati śrotraṃ śṛṇoti ghrāṇaṃ jighrati jivhā āsvādayati kāyaḥ spaṛśati mano vijānātīti /

[] 為用一眼見色?為用二眼見色?此中無定。偈曰:或由二眼見 分明見色故
[] 於見色時,為一眼見?為二眼見?此無定准。頌曰:或二眼俱時 見色分明故 (tadyadi cakṣuḥ paśyati kim ekena cakṣuṣā rūpāṇi paśyaty āhosvid ubhābhyām / tatrāniyamaḥ / ubhābhyām api cakṣubhryāṃ paśyati vyaktadarśanāt /)

[] 釋曰:亦由二眼根見色,阿毘達磨師說如此。
[] 論曰:阿毘達磨諸大論師咸言:或時二眼俱見。(ubhābhyām api cakṣurbhyāṃ paśyatīty ābhidhārmikāḥ /)

[] 何以故?若開二眼見最明了,若開一眼,半閉一眼,則見二月。
[] 以開二眼見色分明,開一眼時不分明故。又開一眼,觸一眼時,便於現前見二月等。(tathāhi dvayor vivṛtayoḥ paraiśāuddhataraṃ darśanaṃ bhavati /ekasmiṃś cīnmīlite cakṣuṣi dvitīye cārddhanimīlite dvicandrādigrahaṇaṃ bhavati /)

[] 由隨一變異,見則不明。不可由依止處,別分識為二,識無住處故,不同於色。
[] 閉一,觸一,此事則無。是故或時二眼俱見,非所依別識成二分,住無方故,不同礙色。(naikatarānyathībhāvāt /na cāśrayavicchedād vicchedaparasaṅgo vijñānasya deśāpratiṣṭhitatvād rūpavad iti /)

[] 若眼能見,耳能聞,乃至意能識,彼塵為至,為不至耶?偈曰:眼耳及意根 不至塵
[] 若此宗說眼見,耳聞,乃至意了,彼所取境,根正取時,為至不至?頌曰:眼耳意根境不至三相違 (yadi cakṣuḥ paśyati śrotraṃ śṛṇoti yāvan mano vijānāti kim eṣāṃ prāpto viṣaya āhosvid aprāptaḥ / caksuḥśrotramano 'prāptaviṣayaṃ)

[] 釋曰:云何如此?眼能見遠色,若以藥塗眼則不能見。
[] 論曰:眼耳意根取非至境,謂眼能見遠處諸色,眼中藥等則不能觀。(tathāhi dūrādrūpaṃ paśyaty akṣusthamañjanaṃ na paśyati /)

[] 耳能聞遠聲。
[] 耳亦能聞遠處聲響,逼耳根者則不能聞。(dūrācchabdaṃ śrṇoti /)

[] 若眼耳緣至塵,修觀行人,天眼天耳不得應成,猶如鼻等。
[] 若眼耳根唯取至境,則修定者應不修生天眼耳根,如鼻根等。(sati ca praptaviṣayatve divyaṃ cakṣuḥśrotram iha dhyāyināṃ nopajāyeta /ghrāṇādivat/)

[] 若爾,云何不能見一切不至塵及最遠塵,并所障塵?
[] 若眼能見不至色者,何故不能普見一切遠有障等不至諸色?(yady apraptaviṣayaṃ cakṣuḥ kasmān na sarvam aprāptaṃ paśāyati dūraṃ tiraskṛtaṃ ca /)

[] 若爾,云何磁石不吸一切不至之鐵?
[] 如何磁石吸不至鐵?非吸一切不至鐵耶?(kathaṃ tāvad yaskānto na sarvam aprāptam ayaḥ karṣati /)

[] 若能緣至塵,此難則齊。
[] 執見至境,亦同此難。(praptaviṣayatve 'pi caitat samānam /)

[] 云何不能見一切至塵,謂眼藥及籌等?
[] 何故不能普見一切眼藥籌等至眼諸色?(kasmān na sarvaṃ praptaṃ paśyaty añjanaṃ śalākāṃ vā /)

[] 如鼻等緣至塵,不緣一切至,不能取香等共有故。
[] 又如鼻等能取至境,然不能取一切與根俱有香等。(yathā ca ghrāṇādīnaṃ prapto viṣayo na tu sarvaḥ /sahabhūgandhādyagrahaṇāt /)

[] 如此眼塵不至,非一切不至皆是眼塵,意無色故,無有至能,故不緣至塵。
[] 如是眼根雖見不至而非一切。耳根亦爾。意無色故,非能有至。(evaṃ cakṣuṣo 'py aparāptaḥ syān na tu sarvaḥ /manas tv arūpitvāt praptumevāśaktam /)

[] 有餘師說:耳緣至不至塵,由聞耳內聲故。所餘鼻舌身。偈曰:三異
[] 有執:耳根通取至境及不至境,自耳中,聲亦能聞故。所餘鼻等三有色根。(kecit punaḥ śrotraṃ prāptāprāptaviṣayaṃ manyayne /karṇabhyantare 'pi śabdaśravaṇāt /śeṣaṃ tu ghrāṇajihvākāyākhyam / trayamanyathā //)

[] 釋曰:以至到為塵。云何知鼻緣至塵?若斷息,則不聞香。
[] 與上相違唯取至境。如何知鼻唯取至香?由斷息時,不嗅香故。(prāptaviṣayam ity arthaḥ / ghrāṇaṃ kathaṃ prāptaviṣayam /nirucchvāsasya gandhāghrahaṇāt /)

[] 至是何法?生無間為至。
[] 云何名至?謂無間生。(ke yaṃ prāptirnām /nirantarotpattiḥ /)

[] 鄰虛為互相觸?為不相觸?
[] 又諸極微為相觸不?(kiṃ punaḥ paramāṇavaḥ spṛśanty anyonyam āhosvin na /)

[] 罽賓國師說:不相觸。
[] 迦濕彌羅國毘婆沙師說:不相觸。(na spṛśantīti kāśmīrakāḥ /)

[] 何以故?若由一切體相觸,諸物則應相雜。
[] 所以者何?若諸極微遍體相觸,即有實物體相雜過。(kiṃ kāraṇam /yadi tāvat sarvātmanā spṛśeyur miśrībhaveyur dravyāṇi /)

[] 若由體一分相觸,鄰虛則有方分,諸鄰虛無方分故。
[] 若觸一分成,有分失,然諸極微更無細分。(athaikadeśena sāvayavāḥ prasajyeran /niravayavāś ca paramāṇavaḥ /)

[] 若爾,云何發聲?由無間故。
[] 若爾,何故相擊發聲?但由極微無間生故。(kathaṃ tarhi śabdābhiniśpattir bhavati /)

[] 若言相觸,二手相榼則應相著,石投石亦爾。
[] 若許相觸,擊石拊手體應相糅。(ata eva yadi hi spṛśeyur hasto haste 'bhyāhataḥ sajyeto palaś copale /)

[] 若爾,微聚相榼云何不散。風界所持故。
[] 不相觸者,聚色相擊云何不散?風界攝持故令不散。(kataṃ citaṃ pratyāhataṃ na viśīryate /vāyudhātusaṃdhāritatvāt /)

[] 何以故?有風界能破散,如劫末時。
[] 或有風界能有壞散,如劫壞時。(kaścad vāyudhātur vikiraṇāya pravṛtto yathā saṃvarttanyāṃ)

[] 有風界能合持,如劫成時。
[] 有風界能有成攝,如劫成時。(kadśācatsaṃdhāraṇāya yathā vivarttanyām iti /)

[] 云何今說三根塵由無間至緣於至塵?是彼無間義,說名為至,謂於中間無有別物。
[] 云何三根由無間生名取至境?即由無間名取至境,謂於中間都無片物。(katham idānīṃ niruttarapraptyā prāptaviṣayaṃ trayam ucyate /tad evaiṣāṃ niruttaratvaṃ yanmadhye nāsti kiṃ cit)

[] 復次,微聚物有方分故,若相觸則無失。
[] 又,和合色許有分故,相觸無失。(api khlu saṃghātāḥ sāvayavatvāt spṛśantīty adīṣaḥ /)

[] 若作如此執,毘婆沙中此文句得成。
[] 由許此理,毘婆沙文義善成立。(evaṃ ca kṛtvā 'yam api grantha upapannno bhavati vibhāṣāyām /)

[] 是觸為以觸為因生?為非觸為因生?作如此問,約因為答。
[] 故彼問言:諸是觸物為是觸為因故生?為非觸為因故生?諸非觸物為問亦爾,彼就此理為不定答。(kiṃ nu spṛṣṭahetukaṃ spṛṣṭam utpadhate āhosvid aspṛṣṭahetukam iti ko praśnayi tv āha "kāraṇaṃ prati /)

[] 有時以觸為因,非觸得生,若物分散。
[] 有時是觸為因,生於非觸,謂和合物正離散時。(kadācit spṛṣṭahetukam aspṛṣṭam utpadhate yadā viśīryate /)

[] 有時以非觸為因,觸得生,若物增長。
[] 有時非觸為因,生於是觸,謂離散物正和合時。(kadācid aspṛṣṭahetukaṃ spṛṣṭaṃ yadā cayaṃ gacchati /)

[] 有時以觸為因,觸得生,若聚與聚共合。
[] 是觸為因,生於是觸,謂和合物復和合時。(kadācit spṛṣṭahetukaṃ spṛṣṭaṃ yadā cayavatāLṃ cayaḥ /)

[] 有時以非觸為因,非觸得生,如隙中微塵。
[] 有時非觸為因,生於非觸,謂向遊塵同類相續。(kadācid aspṛṣṭahetukam aspṛṣṭaṃ yadā vātāyanareja" iti /)

[] 大德婆須蜜多羅說:若鄰虛相觸,應得住至後剎那。
[] 尊者世友說:諸極微相觸,即應住至後念。(yadi paramāṇavaḥ spṛśeyur uttarakṣaṇāvasthānaṃ syād iti bhadantavasumitraḥ /)

[] 大德說:鄰虛不相觸,於無間中,世間假立觸名。
[] 然大德說:一切極微實不相觸,但由無間假立觸名。(na spṛśanti /nirantare tu spṛṣṭasaṃjñeti bhadantaḥ /)

[] 大德意可受。
[] 此大德意應可愛樂。(bhadantamataṃ caiṣṭavyam /)

[] 若不如此,鄰虛則有間,中間既空,何法能斷其行?說其有礙。
[] 若異此者,是諸極微應有間隙,中間既空,誰障其行?許為有對。(anyathā hi sāntarāṇāṃ paramāṇūnāṃ śūnyeṣv antareṣu gatiḥ kena pratibādyeta / yataḥ sapratidhā iṣyante /)

[] 是聚不異鄰虛,若聚相觸,即是鄰虛相觸,如可變壞。
[] 又離極微無和合色,和合相觸即觸極微,如可變礙,此亦應爾。(na ca paramāṇubhyo 'yne saṃdhātā iti /ta eva teḥ saṃaghātāḥ spṛśyante yathā rupyante /)

[] 若汝言鄰虛有方分,若觸非觸,皆成有分過失。
[] 又許極微若有方分,觸與不觸皆應有分。(yadi ca paramāṇor digbhāgabhedaḥ kalpyate spṛṣṭasyāspṛṣṭasya vā sāvayavatvaprasaṅgaḥ /)

[] 若無方分,於汝不可許之為色,若有觸,可立此難
[] 若無方分,設許相觸亦無斯過。(no cet spṛṣṭasyāpy aprasaṅgaḥ //)

[] 眼等諸根取塵,為稱其自量,由事速疾故,猶如旋火,乃至遍見大山等色?
[] 又眼等根,為於自境唯取等量,速疾轉故,如旋火輪,見大山等?(kiṃ punar ebhiś cakṣurādibhir ātmaparimāṇatulyasyārthasya grahaṇaṃ bhavaty āśuvṛttyā ca parvatādīnām alāt cakrādivad)

[] 為能取等不等量塵?是前所說,緣至到塵。
[] 為於自境通取等量不等量耶?(āhīsvit tulyātulyasya / yāni tāvad etāni prāptaviṣayāṇy uktāny ebhiḥ /)


43.應知鼻等三,唯取等量境,後依唯過去,五識依或俱。
tribhir ghrāṇādibhis tulyaviṣayagrahaṇaṃ matam /
caram asyāśrayo 'tītaḥ pañcānāṃ sahajaś ca taiḥ // VAkK_1.44 //

[] 偈曰:三根謂鼻等 許取如量塵
[] 頌曰:應知鼻等三 唯取等量境 (tribhir ghrāṇādibhis tulyaviṣayagrahaṇaṃ matam /)

[] 釋曰:如根量鄰虛,塵鄰虛亦爾,共合生鼻等識。
[] 論曰:前說至境鼻等三根,應知唯能取等量境,如根微量,境微亦然,相稱合生鼻等識故。(yāvanto hīndriyaparamāṇavas tāvanto hi viṣayaparamāṇavaḥ sametya vijñānaṃ janayanti /)

5.17.2 眼、耳是等、不等境
[] 眼、耳則無定,有時取最小塵,若見毛端。
[] 眼、耳不定,謂眼於色有時取小,如見毛端。(cakṣuḥśrotrābhyāḥ tv aniyamaḥ /kadācid alpīyāṃso yadā vālāgraḥ paśyati /)

[] 有時取等量塵,若見蒲桃子。
[] 有時取等,如見蒲桃。(kadācit samā yadā drākṣā phataṃ paśyati /)

[] 有時取最大塵,若見大山。
[] 有時取大,如暫開目,見大山等。(kadācit bhūyāṃso yadā mahāntaṃ parvataṃ paśyaty unmiṣitamātreṇaṃ /)

[] 即於聞時,耳亦如此,或聞蚊聲,或聞雷聲。
[] 如是耳根聽蚊、雷等所發種種小大音聲,隨其所應小大等量。(evam śrotreṇaṃ maśaka meghādiśabdaśravaṇe‘pi yojyam /)

5.17.3 意根
[] 意既無體,不可說其形量。
[] 意無質礙,不可辯其形量差別。(manas tv amūrtivad eveti nāsya parimāṇaparicchedaḥ saṃpradhāryate /)

5.18 諸根極微的諸問題
[] 眼等諸根鄰虛形相云何可知?
[] 云何眼等諸根極微安布差別?(kathaṃ punar eṣāṃ cakṣurādīn driyaparamāṇūnāṃ saṃniveśaḥ /)

5.18.1 眼根
[] 眼根鄰虛於眼童子中住,如時羅花青色所覆,是故不散,有余部說:如聚重累住,互不相障,清徹如頗梨柯寶。
[] 眼根極微在眼星上傍布而住,如香菱花,清澈映覆,令無分散。(cakṣurindriyaparamāṇavas tāvad akṣitārakāyām ajājīpuṣpavad avasthitāḥ /acchacarm āvacchāditās tu na vikīryante /)

[] 有余部說:如聚重累住,互不相障,清徹如頗梨柯寶。
[] 有說:重累如丸而住,體清澈故,如頗胝迦不相障礙。(adharauttaryeṇa piṇḍavad avasthithā ity apare / na cānyonyam āvāṛṇvanti sphaṭikavad acchatvāt /)

5.18.2 耳根
[] 耳根鄰虛於耳中住,如浮休闍皮。
[] 耳根極微居耳穴內,旋環而住,如卷樺皮。(śrotrendriyaparamāṇavo bhūrjābhyantarāvasthitāḥ /)

5.18.3 鼻根
[] 鼻根鄰虛於鼻類中住,前三根橫作行度,無有高下。
[] 鼻根極微居鼻額內,背上面下,如雙爪甲。此初三根橫作行度,處無高下,如冠花鬘。(ghrāṇendriyaparamāṇavo ghaṭābhyantareṇa śalākāvat /ādhāni trīṇīndriyāṇi mālāvad avasthitāni /)

5.18.4 舌根
[] 舌根鄰虛如半月,彼說於舌中央,如髮端量,非舌根鄰虛所覆。
[] 舌根極微布在舌上,形如半月。傳說:舌中如毛端量,非為舌根極微所遍。(jivhendriyaparamāṇavo 'rdhacandravat /vālāgramātraṃ kila madhyajivhāyāṃ jihvendriyaparamāṇubhir asphuṭam /)

5.18.5 身根
[] 身根鄰虛如身相。
[] 身根極微遍住身分,如身形量。(kāyendriyaparamāṇavaḥ kāyavad avasthitāḥ /)

5.18.6 女、男根
[] 女根鄰虛如豉顙,男根鄰虛如大指。
[] 女根極微形如鼓壴*桑,男根極微形如指韋*沓。(strindriyaparamāṇavo bherīkaṭāhavat /puruṣendriyaparamāṇavo 'ṅguṣṭhavat /)

5.18.7 諸根極微的同分、彼同分
[] 此中,眼根鄰虛或時一切等分,或時一切非等分,或時有等分有非等分。
[] 眼根極微有時一切皆是同分,有時一切皆彼同分,有時一分是彼同分餘是同分。(tatra cakṣurindriyaparamāṇavaḥ kadācit sarvasabhāgā bhavanti kadācit tatsabhāgāḥ kadācid eke sabhāgāḥ eke tatsabhāgāḥ /)

[] 乃至舌根鄰虛亦爾。
[] 乃至舌根極微亦爾。(evam yāvaj jihvendriyaparamāṇavaḥ /)

[] 身根鄰虛,無一切等分。
[] 身根極微定無一切皆是同分。(kāyendriyaparamāṇavas tu sarve sabhāgā na bhavanti /)

[] 若然焰地獄中,所執駐眾生,有無量身鄰虛,亦非一切等分。
[] 乃至極熱捺落迦中猛焰纏身,猶有無量身根極微是彼同分。(pradīptanarakābhyantarāvaruddhānām api hy aparimāṇāḥ kāyendriyaparamāṇavas tatsabhāgā bhavanti /)

5.18.9 身根同時發識無
[] 何以故?若一切皆發身識,則身散壞。
[] 傳說:身根設遍發識,身應散壞。(sarvaiḥ kila vijñānotpattāv āśrayo viśīryeta /)

[] 無唯一鄰虛根一鄰虛塵能生識,五識以微聚為根塵故。
[] 以無根境各一極微為所依緣能發身識。五識決定積集多微方成所依所緣性故。(na caika indriyaparamāṇur viṣayaparamāṇur vā vijñānaṃ janayati / saṃcitāśrayālambanatvat pañcānāṃ vijñānakāyānām /)

5.18.10 極微不可見
[] 是故鄰虛無顯,不可見故。
[] 即由此理亦說極微名無見,體不可見故。(ata evānidarśānaḥ paramāṇur adṛśyatvāt //)

5.19 六識所依根的時間規定
[] 是六識界如前所說,謂根識乃至意識。
[] 如前所說,識有六種:謂眼識界乃至意界 (ya ime ṣaḍvijñānadhātava uktāś cakṣurvijñānaṃ yavan manovijñānaṃ)

[] 於中,五識塵唯現世,最後識塵三世,彼依為如此不?說,不爾,云何不爾?
[] 為如五識唯緣現在,意識通識三世非世,如是諸識依亦爾耶?不爾,云何?(kim eṣāṃ yathā viṣayo vartalmānaḥ pañcānāṃ caramasya trikāla evam āśrayo 'pi / nety āha / kiṃ tarhi /)

[] 偈曰:後界依過去
[] 頌曰:後依唯過去 (caramasyāśrayo 'tītaḥ /)

5.19.1 意識
[] 釋曰:意識界無間滅識為依。
[] 論曰:意識唯依無間滅意。(manovijñānadhātoḥ samanantaraniruddhaṃ mana āśrayaḥ /)

5.19.2 前五識
[] 偈曰:五界依亦共
[] 頌曰:五識依或俱 (pañcānāṃ sahajaś ca taiḥ //)

[] 釋曰:亦言顯過去,此中眼識依,共有同一世故,乃至身識亦爾。
[] 眼等五識所依或俱。或言表此亦依過去。眼是眼識俱生所依,如是乃至身是身識俱生所依,同現世故。(atītaś ceti ca śabdaḥ /tatra cakṣurvijñānasya cakṣuḥ sahaja āśārayo yāvat kāyāvijñānasya kāyaḥ /)

[] 彼過去依,謂意根。
[] 無間滅意是過去依。(atītaḥ punar eṣām āśrayo mana ity)

5.19.2.1 五識身的所依有二
[] 如此五識聚依二根生,故說如此。
[] 此五識身所依各二:謂眼等五是別所依,意根為五通所依,故如是說。(apy ete pañca vijñānakāyā indriyadvayāśrayāḥ /ata evocyate)

5.19.3 根的所依性與等無間緣的關係
[] 若法能為眼識依,為能作彼次第緣下?
[] 若是眼識所依性者,即是眼識等無間緣耶?設是眼識等無間緣者,復是眼識所依性耶?("yaś cakṣurvijñānasyāśrayabhāvena samanantarapratyayabhāvenāpi sa tasye"ti /)

5.19.3.1 前五根
[] 此中有四句。第一句謂眼根。
[] 應作四句,第一句謂俱生眼根。(catuṣkotikaḥ /prathamā kotiś caṣuḥ /)

[] 第二句謂次第已滅心法法界。
[] 第二句謂無間滅心所法界。(dvitīyā samanantarānītaś caitasiko dharmadhātuḥ /)

[] 第三句謂次第已滅心。
[] 第三句謂過去意根。(tṛtīyā samanantarātītaṃ manaḥ /)

[] 第四句除前三句,乃至身識自根,亦應如此說。
[] 第四句謂除所說法,乃至身識亦爾。各各應說自根。(caturthā koṭir uktanirmuktā dharmāḥ / evaṃ yāvat kāyavijñānasya svam indriyaṃ vaktavyam /)

5.19.3.2 意識
[] 於意識但無處句。若法為依,必為次第緣故。
[] 意識應作順前句答,謂是意識所依性者,定是意識等無間緣。(manovijñānasya pūrvapādakaḥ /yas tāvad āśrayabhāvena samanantarapratyayabhāvenāpi saḥ /)

[] 若有法為次第緣非依,謂無間滅心法法界。
[] 有是意識等無間緣,非與意識為所依性,謂無間滅心所法界。(syāt samanantarapratyayabhāvena nāśrayabhāvena / samanantarābhyatītaś caitasiko dharmadhātur iti /)


44.隨根變識異,故眼等名依,彼及不共因,故隨根說識。
tadvikāravikāritvād āśrayāś cakṣur ādayaḥ /
ato 'sādhāraṇatvād dhi vijñānaṃ tair nirucyate // VAkK_1.45 //

5.20 依根立識名的理由
[] 識生隨屬二緣,復有何因?但說眼等為彼依,不說色等。
[] 何因識起俱託二緣,得所依,名在根非境?(kiṃ punaḥ kāraṇam ubhayādhīnāyāṃ vijñānotpattau cakṣurādayaḥ evāśrāyā ucyante na arūpādayaḥ /)

[] 偈曰:隨根異識異 故眼等成依
[] 頌曰:隨根變識異 故根等名依 (tadvikāravikāritvād āśrayāś cakṣurādayaḥ /)

5.20.1 根與識的關係
[] 釋曰:由眼等根有差別故,諸識亦有差別。
[] 論曰:眼等即是眼等六界,由眼等根有轉變故,諸識轉異。(dhātava ity adhikāraḥ /cakṣurādīnāṃ hi vikāreṇa tadvijñānānāṃ vikāro bhavaty)

[] 眼等根若有增損,諸識隨之則有明昧。
[] 隨根增損,識明昧故。(anugrahopaghāt apaṭumandatānuvidhānāt)

[] 不由色等差別諸識變異,於識二緣中眼等勝故,立為識依,不說色等。
[] 非色等變令識有異,以識隨根不隨境故,依名唯在眼等非餘。(na tu rūpādīnāṃ vikāreṇa tadvikāraḥ /tasmāt sādhīyas tadadhīnatvāt ta evāśrayā na rūpādayaḥ /)

5.21 識名的由來
[] 色等是識所識,復有何因?說為眼識乃至意識,不說為色識乃至法識?
[] 何緣色等正是所識,而名眼識乃至意識,不名色識乃至法識?(kiṃ punaḥ kāraṇaṃ rūpādayaś ca tair vijñāyante cakṣurvijñānaṃ cocyate yāvan mano vijñānam / na punā rūpavijñānaṃ yāvad dharmavijñānam iti /)

5.21.1 所依勝的意義
[] 由眼等是彼依故,約根說識。
[] 論曰:彼謂前說眼等名依,根是依故,隨根說識。(ya ete cakṣurādaya āśrayā eṣām /)

[] 復次,偈曰:由彼不共因 故約根說識
[] 頌曰:彼及不共因 故隨根說識 (ato 'sādhāraṇatvād dhi vijñānaṃ tair nirucyate //)

5.21.2 不共因的意義
[] 釋曰:云何不共因?此眼根不得為余識依色,可得為意識緣緣及為他眼識境。
[] 及不共者,謂眼唯自眼識所依色,亦通為他身眼識及通自他意識所取。(katham asādhāraṇatvam /na hi cakṣur anyasya vijñānasyāśrayībhavitum utsahate /rūpaṃ tu manovijñānasyālambanībhavaty anyacakṣurvijñānasyāpīti /)

5.21.3 識的名目
[] 乃至身亦爾。由識依止及由不共因,是故約根說識,不約色等。譬如豉聲麥芽。
[] 乃至身觸應知亦爾。由所依勝及不共因故,識得名隨根,非境。如名鼓聲及麥芽等。(evaṃ yāvat kāyo veditavyaḥ /tasmād āśrayābhāvād asādhāraṇatvāc ca vijñānaṃ tenaiva nirdiśyate na rūpādibhiḥ /yathā bherīśbdo yavāṅkura iti /)

5.22 關於認識問題的根、境、識、身的地規定
[] 若人在此身中,由眼見色,是身眼色識為是一地?為是別地?一切皆異。
[] 隨身所住眼見色時,身眼色識地為同不?應言此四或異或同。(atha yatra kāye sthitaś cakṣuṣā rūpāṇi paśyati kiṃ tāni kāyacakṣurūpavijñānāny ekabhūmikāny eva bhavanty āhosvid anyabhumikāny api /āha /sarveṣāṃ bhedaḥ /

5.22.1 生於欲界時
[] 若人生欲界,由自地眼見自地色,此四種同在自地。
[] 謂生欲界,若以自地眼見自地色,四皆自地。(kāmadhātūpapannasya svena cakṣuṣā svāni rūpāṇi paśyataḥ sarvaṃ svabhūmikam bhavati /)

[] 若此人由初定眼見自地色身及色俱在自地、眼及識屬初定,若見初定色,則三種屬初定。
[] 若以初靜慮眼見欲界色,身色、欲界、眼、識初定,見初定色,身屬欲界,三屬初定。(tasyaiva svāni rūpāṇi prathamadhyānabhūmīni paśyano rūpāṇi trīṇy api tadbhūmikāni /)

[] 若由二定眼見自地色身及色在自地、眼屬二定,識屬初定。
[] 若以二靜慮眼見欲界色,身色、欲界、眼屬二定,識屬初定。(dvitīyadhyānacakṣuṣā svāni rūpāṇi paśyataḥ kāyarūpe svabhūmike cakṣus tadbhūmikaṃ vijñānaṃ prathamadhyān bhūmikam /)

[] 若見初定色,色及識屬初定。身在自地,眼屬二定。
[] 見初定色,身屬欲界,眼、色二定,色、識屬初定。(prathamadhyānabhūmīni paśyato vijñānarūpe tadbhūmike kāyaḥ kāmāvacaraś cakṣur dvitīyadhyānabhūmikam /)

[] 若見二定色,眼及色屬二定,身在自地,識屬初定。
[] 見二定色,身屬欲界,眼、色二定,識屬初定。(dvitīyadhyānabhūmīni paśyataś cakṣurūpe tadbhūmike kāyaḥ kāmāvacarao vijñānaṃ prathamadhyānabhūmīni /)

[] 如此由三定、四定,眼若見自地及下地色,應如理推合。
[] 如是若以三、四靜慮地眼見下地色或自地色,如理應思。(evaṃ tṛtīyacaturthadhyānabhūmikena cakṣuṣā tadbhūmikādharabhūmikāni rūpāṇi paśyato yojayitavyam)

5.22.2 生於初靜慮時
[] 若人生在初定地,由自地眼見自地色,此四皆屬自地。
[] 生初靜慮,若以自地眼見自地色,四皆同地。(pramadhyānopapannasya svena cakṣuṣā svāni rūpāṇi paśyataḥ sarvaṃ svabhūmikam)

[] 若見下地色,則三種在自地。
[] 見欲界色,三屬初定,色屬欲界。(adharāṇi paśyataḥ trayaṃ svabhūmikaṃ /)

[] 若由二定眼見自地色,則三種在自地。
[] 若以二靜慮眼見初定色,三屬初定,眼屬二定。(dvitīyadhyānacakṣuṣā svāni rūpāṇi paśāyatas trayaṃ svabhūmikaṃ cakṣus tadbhūmikam /)

[] 若見欲界色,身及識在自地,色在下界,眼屬二定。
[] 見欲界色,身識初定,色屬欲界,眼屬二定。(kāmāvacarāṇi paśyataḥ kāyavijñāne svabhūmike rūpāṇy adharāṇi cakṣus tadbhūmikam /)

[] 若見二定色,眼及色屬二定,余二在自地。
[] 見二定色,身識初定,眼色二定。(dvitīyadhyānabhūmīni paśyataś cakṣurūpe tadbhūmike śeṣaṃ svabhūmikam /)

[] 由三定等眼,亦應如理推合。
[] 如是若以三、四靜慮地眼見自地色或下上色,如理應思。(evaṃ tṛtīyadhyānacakṣuṣā yojyam)


45.眼不下於身,色識非上眼,色於識一切,二於身亦然。
na kāyasyādharaṃ cakṣuḥ ūrdhvaṃ rūpaṃ na cakṣuṣaḥ /
vijñānaṃ ca asya rūpaṃ tu kāyasyobhe ca sarvataḥ // VAkK_1.46 //

5.22.3 生於二、三、四禪天時
[] 若生二定等地,由自地眼,若見自他地色,亦應如理推合。
[] 如是生二、三、四靜慮,以自他地眼見自他地色,如理應思。(dvitīyādidhyānopapannasya svaparacakṣubhryāṃ svaparabhūmikāni rūpāṇi paśyato yathāyogaṃ yojayitavyam /)

[] 此中是決判,偈曰:眼無下身義
[] 餘界亦應如是分別,今當略辯此決定相。頌曰:眼不下於身 (ayaṃ tu niyamaḥ / na kāyasyādharaṃ cakṣuḥ /)

5.22.4 根、境、識界與身的界繫規定
[] 釋曰:身眼色有五地,謂欲界地乃至第四定地。
[] 論曰:身、眼、色三皆通五地,謂在欲界四靜慮中。(pañcabhūmikāni hi kāyacakṣurūpāṇi kāmāvacarāṇi yāvac caturthadhyānabhūmikāni /)

5.22.4.1 眼、色、識界與身
[] 眼識有二地,謂欲界及初定。
[] 眼識唯在欲界初定。(dvibhūmikaṃ cakṣurvijñānaṃ kāmāvacaraṃ prathamadhyānabhūmikaṃ ca /)

5.22.4.2 眼根對身的關係
[] 此中隨身地,眼根或等地或上地,定無下地。
[] 此中眼根望身生地,或等或上,終不居下。(tatra yadbhūmikaḥ kāyas tadbhūmikaṃ cakṣur ūrdhvabhūmikaṃ vā cakṣur bhavati na tv adharabhūmikam /)

5.22.4.3 對色、識的眼根關係
[] 隨眼根地,色或等地或下地,是眼境界。
[] 色識望眼,等下非上。(yadbhūmikaṃ cakṣus tadbhūmikam adharabhūmikaṃ vā rūpaṃ viṣayo bhavati /)

[] 偈曰:上色非下境
[] 頌曰:色識非上眼(ūrdhvaṃ rūpaṃ na cakṣūṣaḥ /)

[] 釋曰:未曾有上地色,下地眼能見。
[] 下眼不能見上色故。(na hi kadācid ūrdhvabhūmikaṃ rūpam adhobhūmikena cakṣuṣā draṣṭuṃ śakyate /)

[] 偈曰:識 (vijñānaṃ ca)

[] 釋曰:識不得在眼上,譬如色。
[] 上識不依下地眼故。(ūrdhvaṃ na cakṣuṣo rūpavat /)

5.22.4.4 色與識的關係
[] 偈曰:於此色遍於 身二一切
[] 頌曰:色於識一切 二於身亦然 (asya rūpaṃ tu kāyasyobhe ca sarvataḥ //)

[] 釋曰:於此,謂於前所說眼識,一切色是其境界,或上或下或等。
[] 色望於識,通等上下。(asyety anantaroktasya cakṣuravijñānasya rūpaṃ sarvato viṣayaḥ ūrdhvam adhaḥ svabhūmau ca /)

[] 二謂識及色,於身此二一切有。
[] 色識於身,如色於識。(kāyasyobhe rūpavijñāne sarvato bhavataḥ /)


46.如眼耳亦然,次三皆自地,身識自下地,意不定應知。
tathā śrotraṃ trayāṇāṃ tu sarvam eva svabhūmikam /
kāyavijñānamadharasvabhūmi aniyataṃ manaḥ // VAkK_1.47 //

5.22.4.5 耳、聲、識界與身
[] 如廣說眼根,應知如此。
[] 廣說耳界,應說如眼。(yathā cedaṃ cakṣur uktaṃ vistareṇa veditavyam)

[] 偈曰:耳亦爾
[] 頌曰:如眼耳亦爾 (tathā śrotraṃ)

[] 釋曰:耳無下身義,上聲非下境。
[] 謂耳不下於身,聲識非上耳。("na kāyasyāgharaṃ śrotram ūrdhvaṃ śabdo na ca śruteḥ /)

[] 識於此聲遍於身二一切,如理廣說,應知如眼。
[] 聲於識一切,二於身亦然,隨其所應,廣如眼釋。(vijñānaṃ cāsya śabdas tu kāyasyobhe ca sarvataḥ // iti vistareṇa yojyam/)

5.22.4.6 鼻、舌、身三界
[] 偈曰:余三 一切屬自地
[] 頌曰:次三皆自地 (trayāṇāṃ tu sarvam eva svabhūmikam /)

[] 釋曰:鼻、舌、身界,身自塵及識,皆屬自地。
[] 鼻、舌、身三總皆自地。(ghrāṇajihvākāyadhātūnāṃ kāyaviṣayavijñānāni svabhūmikāny eva)

[] 如此已通立無差別,後為簡別,更立別言。(ity utsargaviśeṣeṇa kṛtvā punar viśeṣaṇārtham apavāda ārabhyate /)

[] 偈曰:身識下自地
[] 頌曰:身識自下地 (kāyavijñānam adharasvabhūmi)

[] 釋曰:身在欲界,觸亦爾,此三恆在自地。
[] 於中別者,謂身與觸其地必同。(kāyaḥ kāyadhātuḥ spraṣṭvyaṃ ca svabhūmikāny eva nityaṃ bhavanti /)

[] 身識有處屬自地,如人生欲界及初定。
[] 識望觸、身或自或下,自謂若生欲界初定。(kāyavijñānaṃ tu keṣāṃ cit svabhūmikaṃ yathākāmadhātuprathamadhyānopapannām /)

[] 有處屬下地。如人生二定。
[] 生上三定謂之為下。(keṣām cid adharabhūmikaṃ yathā dvitīyādidhyānopapannānām iti /)

5.22.4.7 意、法、意識界與身
[] 偈曰:意根地不定
[] 頌曰:意不定應知 (aniyataṃ manaḥ //)

[] 釋曰:有時意根與身、意、識、法同在一地,有時上下為地。
[] 應知意界四事不定,謂意有時與身、識、法四皆同地,有時上下。(kadācit kāyamanovijñānadharmaiḥ samānabhūmikaṃ mano bhavati kadācid ūrdhvadhobhūmikam /)

[] 於五地身意等屬一切地,謂入觀時,及受生時,如此道理,於分別三摩跋提品中當廣說。
[] 身唯五地,三通一切,於遊等至及受生時,隨其所應或同或異,如後定品當廣分別。(pañcabhūmike 'pi hi kāye sarvabhūmikāni manānīni bhavanti samāpattyupapattikāle yathāyogam iti vistareṇa samāpattinirdeśe koṣasthāna etad ākhyāyiṣyate /)

[] 為離繁重言故,不於此品中說。
[] 為捨繁文,故今未辯。(atibahugranthabhāraparihārārtha tu nedānīṃ punar ākhyāyate /)

[] 何以故?功多用少故,前來往復,與隨所欲說相關竟。
[] 前後再述用少功多,傍論已周,應辯正論。(alpaṃ ca prayojanaṃ mahāṃś ca śrama iti samāpta ānuṣaṅgikaprasaṅgaḥ /)


47.五外二所識,常法界無為,法一分是根,并內界十二。
pañca bāhyā divijñeyāḥ nityā dharmā asaṃskṛtāḥ /
dharmārdhamindriyaṃ ye ca dvādaśādhyātmikāḥ smṛtāḥ // VAkK_1.48 //

5.23 識所識、常無常、根非根
[] 今應思量此義。於十八界及六識界,何界所知?何識能知?
[] 今當思擇,十八界中誰?六識內幾識所識?幾常?幾無常?幾根?幾非根?(idam idānīṃ vicāryate /aṣṭadaśānāṃ dhātūnāṃ ṣaṇṇāṃ ca vijñānānāṃ kaḥ kena vijñeyaḥ /āha /)

[] 偈曰:五外二所知
[] 頌曰:五外二所識 (pañca bāhyā dvivijñeyāḥ / )

5.23.1 識所識
[] 釋曰:色、聲、香、味、觸界,如其次第,眼、耳、鼻、舌、身識所識,復為意識所知。
[] 論曰:十八界中色等五界,如其次第,眼等五識各一所識,又總皆是意識所識。(rūpaśabdagandharasaspraṣṭavyadhātavo yathāsaṃkhyaṃ cakṣuḥśrotraghrāṇajihvākāyavijñānair anubhūtā manovijñānena vijñāyante /)

[] 此外塵隨一二識所知,與十三界非五識境故,唯一意識界所知,此是義至所顯。
[] 如是五界各六識中二識所識。由此准知,餘十三界一切唯是意識所識,非五識身所緣境故。(evam ete pratyekaṃ dvābhyāṃ vijñānābhyāṃ vijñeyā bhavanti / śeṣās trayodaśadhātavaḥ pañcānāṃ vijñānakāyānām aviśayatvād ekena manovijñānena vijñeyā ity ākhyātaṃ bhavati /)

5.23.2 常無常
[] 十八界中幾界常住?幾界無常?無一界具足常住。
[] 十八界中無有一界全是常者。(eṣām aṣṭādaśānāṃ dhātūnāṃ madhye kati nityāḥ katy anityāḥ / na kaścit sakalo 'sti nityo dhātur api tu)

[] 雖爾,偈曰:常住法無為
[] 頌曰:常法界無為 (nityā dharmā asaṃskṛtāḥ /)

[] 釋曰:無為是法界一分,即是常住,余界皆是無常。
[] 十八界中無有一界全是常者,唯法一分無為是常。義准無常法,餘餘界。(tena dharmadhātvekadaśo nityaḥ śeṣā anityāḥ /)

5.22.3 根非根
5.22.3.1 二十二根
[] 幾界是根?幾界非根?(katīndriyaṃ kati nendriyam /)

[] 偈曰:法界半名根 及十二我依
[] 頌曰:法一分是根 并內界十二 (dharmārdham indriyaṃ ye ca dvādaśādhyātmikāḥ smṛtāḥ)

[] 釋曰:於經中說:根有二十二,何者是耶?
[] 又經中說:二十二根。(dvāviṃśatir indriyāṇy uktāni sūtre /)

[] 眼根、耳根、鼻根、舌根、身根、意根、女根、男根、命根、樂根、苦根、喜根、憂根、捨根、信根、精進根、念根、定根、慧根、未知欲知根、知根、知已根。
[] 又經中說:二十二根,謂眼根、耳根、鼻根、舌根、身根、意根、女根、男根、命根、樂根、苦根、喜根、憂根、捨根、信根、勤根、念根、定根、慧根、未知當知根、已知根、具知根。(cakṣurindriyaṃ śrotrendriyaṃ ghrāṇendriyaṃ jihvendriyaṃ kāyendriyaṃ manaindriyaṃ strīndriyaṃ puruṣendriyaṃ jīvitendriyaṃ sukhendriyaṃ duḥkhendriyaṃ saumanasyendriyaṃ daurmanasyendriyaṃ upekṣendriyaṃ śrāddhendriyaṃ vīryendriyaṃ smṛtīndriyaṃ samādhīndriyaṃ prajñendariyaṃ anājñātamājñāsyāmīndariyam ājñendriyaṃ ājñātāvīndriyam iti /)

5.22.3.2 二十二根的順序
[] 阿毗達磨師破,安立六內入次第,次命根,後說意根,能緣境故。
[] 阿毘達磨諸大論師皆越經中六處次第,於命根後方說意根,有所緣故。(ābhidhārmikās tu ṣaḍāyatanavyavasthānam ādṛtya jīvitendriyān antaraṃ manaindriyaṃ paṭhanti / sālambanatvāt /)

5.22.3.3 二十二根與十八界的相攝關係
[] 此中法界半者,命等十一根,是三根分法界一分故。
[] 如是所說二十二根,十八界中內十二界法一分攝故。法一分者,命等十一後三一分,法界攝故。(tatra dharmārdhaṃ jīvitendriyādīny ekādaśendriyāṇi atrayāṇāṃ ca bhāgo dharmadhātupradeśātvāt /)

[] 十二我依者,眼等五根如自名所說。
[] 內十二者,眼等五根如自名攝。(dvādaśānām ādhyātmikānāṃ cakṣurādayaḥ pañca svanāmoktāḥ /)

[] 七心界名意根。
[] 意根通是七心界攝,後三一分意、意識攝。(sapta cittadhātavo manaindriyaṃ)

[] 女根、男根是身界一分,後當說。
[] 女根、男根即是身界一分所攝,如後當辯。(strīpuruṣendriye kāyadhātupradeśā iti paścād vakṣyati /)

[] 所余五界并法界一分,成立非根。
[] 義准所餘色等五界、法界一分皆體非根。(śeṣāḥ pañca dhātavo dharmadhātupradeśaś ca nendriyam iti siddham //)
(abhidharmakośabhāṣye dhātunirdeśo nāma prathamaṃ kośasthānaṃ samāptam iti / ye dharmā hetuprabhavā hetus teṣāṃ tathāgato hy avadat / teṣāṃ ca yo nihodha evaṃ vādi mahāśramaṇaḥ // likhāpitam idaṃ śrīlāmāvākeneti /)