2012年11月20日 星期二

集論8--三法品-1.九門-5何建立-色蘊

-->
己五、解頌何建立問答差別門(分二科)庚一、辨三科(分二科)辛一、別立三科(分三科)壬一、建立蘊(分五科)癸一、建立色蘊(分二科)子一、總問答顯大造體 
云何建立色蘊?謂諸所有色,若四大種及四大種所造。
rūpa-skandha-vyavasthānaṃ katamat / yat kiṃcid rūpaṃ sarvaṃ taccatvāri mahābhūtāni catvāri ca mahābhūtāny upādāya //

子二、廣別釋(分二科)丑一、辨大種(分二科)寅一、總    
云何四大種?謂地界、水界、火界、風界。
katamāni catvāri mahābhūtāni / pṛthivī-dhātuḥ ab-dhātuḥ tejo-dhātuḥ vāyu-dhātuś ca //

寅二、別  
何等地界?謂堅硬性。何等水界?謂流濕性。何等火界?謂溫熱性。何等風界?謂輕等動性。
pṛthivīdhātuḥ katamaḥ / kaṭhinatā // abdhātuḥ katamaḥ niṣyandatā // tejodhātuḥ katamaḥ / uṣṇatā // vāyudhātuḥ katamaḥ / kampanatā //

丑二、辨造色(分二科) 寅一、總釋所造 
云何所造色?謂眼根、耳根、鼻根、舌根、身根,色、聲、香、味、所觸一分及法處所攝色。
upādāya rūpaṃ katamat / cakṣurindriyaṃ śrotrendriyaṃ ghrāṇendriyaṃ jivhendriyaṃ kāyendriyaṃ rūpa-śabda-gandha-rasa-spraṣṭavyānām ekadeśo dharmāyatana-saṃgṛhītaṃ ca rūpam //

寅二、別釋所造(分三科)卯一、釋五根(分五科)辰一、眼根    
何等眼根?謂四大種所造,眼識所依清淨色。cakṣurindriyaṃ katamat / catvāri mahābhūtānyupādāya cakṣuvijñānā śrayo rūpaprasādaḥ //

辰二、耳根 
何等耳根?謂四大種所造,耳識所依清淨色。śrotrendriyaṃ katamat / catvāri mahābhūtānyupādāya śrotravijñānāśrayo rūpaprasādaḥ /

辰三、鼻根 
何等鼻根?謂四大種所造,鼻識所依清淨色。ghrāṇendriyaṃ katamat / catvāri mahābhūtānyupādāya ghrāṇavijñānāśrayo rūpaprasādaḥ //

辰四、舌根 
何等舌根?謂四大種所造,舌識所依清淨色。jivhendriyaṃ katamat / catvāri mahabhūtānyupādāya jivhāvijñānaśrayo rūpaprasādaḥ //

辰五、身根  
何等身根?謂四大種所造,身識所依清淨色。kāyendriyaṃ katamat / catvāri mahābhūtānyupādāya kāyavijñānāśrayo rūpaprasādaḥ //

卯二、釋五境(分五科)辰一、辨色(分四科)巳一、舉色因 
何等為色?謂四大種所造,rūpaṃ katamat / catvāri mahābhūtāny upādāya

巳二、舉能取
眼根所行義,cakṣurindriyagocaro 'rthaḥ /

巳三、列差別 
謂青、黃、赤、白,長、短、方、圓、粗、細、高、下、正、不正、光、影、明、闇、雲、煙、塵、霧,迥色、表色、空一顯色;yathā nīlaṃ pītaṃ lohitamavadātaṃ dīrghaṃ hrasvaṃ vṛttaṃ parimaṇḍalaṃ sthūlaṃ sūkṣmamunnatamavanataṃ sātaṃ visātamātapaḥ chāyā āloko 'dhakāramabhraṃ dhūmo rajo mahikā ca / abhyavakāśarūpaṃ vijñaptirūpaṃ nabha ekavarṇaṃ rūpam //

巳四、顯共相 
此復三種:謂妙、不妙、俱相違色。
tat (Abhidh-s 4) punas tridhā / śobhanam aśobhanam ubhayaviparītaṃ ca //

辰二、辨聲(分四科)巳一、舉聲因 
何等為聲?謂四大種所造,śabdaḥ katamaḥ / catvāri mahābhūtānyupādāya

巳二、舉能取 
耳根所取義,śrotrendriyabrāhyo 'rthaḥ /

巳三、顯共相 
或可意、或不可意、或俱相違,manojño vā amanojño vā ubhayaviparīto vā /

巳四、列差別 
或執受大種為因、或不執受大種為因、或俱大種為因,或世所極成、或成所引、或遍計所起,或聖言所攝、或非聖言所攝。
upāttamahābhūtahetuko vā anupāttamahābhūtahetuko vā tadubhayo bālokaprasiddho vā siddhopanīto vā parikalpito vā āryair deśito vā tīrthaidaśito vā /

辰三、辨香(分三科)巳一、舉香因 
何等為香?謂四大種所造,gandhaḥ katamaḥ / catvāri mahābhūtānyupādāya

巳二、舉能取 
鼻根所取義,ghrāṇendriyagrāhyo 'rthaḥ /

巳三、顯共相 
謂好香、惡香、平等香,俱生香、和合香、變異香。yathā surabhirasurabhiḥ samagandhaḥ sahajagandhaḥ sāṃyogikagandhaḥ pāriṇāmikagandhaśca //

辰四、辨味(分四科)巳一、舉味因 
何等為味?謂四大種所造,rasaḥ katama / catvāri mahābhūtāmyupādāya

巳二、舉能取
舌根所取義,jivhendriyabrāhyo 'rthaḥ /

巳三、列差別 
謂苦、酢、甘、辛、醎、淡,tikto 'mlo madhuraḥ kaṭuko lavaṇaḥ kaṣāyaśca /

巳四、顯共相 
或可意、或不可意、或俱相違,或俱生、或和合、或變異。manojño vā amanojño vā ubhayaviparīto vā sahajo vā sāṃyogiko vā pāriṇāmiko vā //

辰五、辨觸(分三科 )巳一、舉觸因 
何等所觸一分?謂四大種所造,spraṣṭavyaikadeśaḥ katamaḥ / catvāri mahābhūtānyupādāya

巳二、舉能取
身根所取義,kāyendriya grāhyo 'rthaḥ /

巳三、列差別 
謂滑性、澁性、輕性、重性、軟性、緩急冷飢渴飽力劣悶癢黏病老死疲息勇。ślakṣṇatvaṃ karkaśatvaṃ laghutvaṃ gurūtvaṃ picchilatvaṃ mandatvamamandatvaṃ śītatvamuṣṇatvaṃ jighatsā pipāsā tṛptirbalaṃ daurbalayaṃ mūrcchā kaṇḍūtiḥ pūtirvyādhirjarāmaraṇaṃ klāntirviśrāma ūrjā ca //

卯三、解法處色(分二科)辰一、總標 
何等法處所攝色?有五種應知:dharmāyatanasaṃgṛhītaṃ rūpaṃ katamat / pañcavidham /

辰二、別釋
謂極略色、極迥色、受所引色、遍計所起色、自在所生色。ābhisaṃkṣepikamābhyavakāśiṃkaṃ sāmādānikaṃ parikalpitaṃ vaibhutvikaṃ ca /