2012年11月12日 星期一

阿毘達磨俱舍論卷第二十九之一


2 諸禪定的實際功用
2.1 四無量
[] 說諸三摩提已,一切德依止三摩提成,說時已至,是故今說。
[] 如是已說所依止定,當辯依定所起功德,諸功德中先辯無量。(kṛtaḥ samādhīnāṃ kālagato nirdeśaḥ / idānīṃ samādhisaṃniśritānāṃ guṇānāṃ nirdeśakāla iti vyākhyāyante)

[] 偈曰:無量定有四
[] 頌曰:無量有四種 (apramāṇāni catvāri)

2.1.1 四無量和其功德
[] 釋曰:四無量定謂慈、悲、喜、捨無量。
[] 論曰:無量有四:一慈二悲三喜四捨。(maitrī karuṇā muditopekṣā ca /)

[] 以無量眾生為境界故,感無量果報故。
[] 言無量者:無量有情為所緣故,引無量福故,感無量果故。(apramāṇasattvālambanatvāt )

[] 云何立四?偈曰:由瞋等對治
[] [頌曰:對治瞋等故] (kim arthaṃ catvāry eva / vyāpādādivipakṣataḥ /)

[] 釋曰:多行殺害瞋、逼惱瞋、嫉妒瞋、愛起憎瞋,眾生為滅此行,是故次第應修此四無量定。
[] 此何緣故唯有四種?對治四種多行障故。何謂四障?謂諸瞋、害、不欣慰、欲貪瞋。治此如次建立慈等。(vyāpādavirhisā 'ratikāmarāgavyāpādabahulānāṃ tatprahāṇāya catvāri yathāsaṃkhyam /)

2.1.1.1 不淨觀和捨無量
[] 不淨觀及捨無量定,若同對治欲界愛欲,有何差別?
[] 不淨與捨俱治欲貪,斯有何別?(aśubhopekṣayoḥ kāmarāgapratipakṣatve ko viśepaḥ /)

[] 毗婆沙師說:色欲對治是不淨觀,淫欲對治是捨無量觀。
[] 毗婆沙說:欲貪有二:一色、二淫,不淨與捨如次能治。(varṇarāgasyāśubhā maithunarāgasyopekṣeti vaibhāṣikāḥ /)

2.1.1.2 論主解
[] 若執如此則與理相應。
[] 理實。(evaṃ tu yujyate /)

[] 淫欲對治是不淨觀,能除色、形貌、觸、威儀欲故。
[] 不淨能治淫貪。(maithūnarāgasyāśubhā)

[] 母、父及兒、親等欲對治是捨。
[] 餘親友貪捨能對治。(mātāpitṛputrajñātirāgasyopekṣeti /)

2.1.2 四無量之體
2.1.2.1 慈和悲之體
[] 此四定性類云何?偈曰:慈無瞋及悲
[] [頌曰:慈悲無瞋性] (tatra maitrayadveṣaḥ) (8.29c)

[] 釋曰:慈以無瞋善根為性。悲亦如此。
[] 四中初二體是無瞋。(adveṣasvabhāvā maitrī api karuṇā karuṇāpy evam /)

2.1.2.2 論主解
[] 理實應言悲是不害。

2.1.2.3 喜和捨之體
[] 偈曰:喜定謂適心
[] [頌曰:喜喜] (muditā sumanaskatā //)

[] 釋曰:於他歡適事,心隨彼歡適,說名為喜。
[] 喜則喜受。(saumanasyasvabhāvā muditā /)

[] 偈曰:捨無貪
[] [頌曰:捨無貪] (upekṣā 'lobhaḥ)

[] 釋曰:捨以無貪善根為性。
[] 捨即無貪,若并眷屬五蘊為體。(alobhātmikopekṣā /)

[] 若爾,云何對治瞋?由瞋是貪愛所引故。
[] 若捨無貪性如何能治瞋?此所治瞋,貪所治引故。(kathaṃ vyāpādapratipakṣaḥ / tasya lobhākṛṣṭatvāt /)

2.1.2.4 論主解
[] 若爾,此定應以二善根為性,此義應理。
[] 理實應用二法為體。(ubhayasvabhāvā tv asau yujyate /)

2.1.3 四無量的行相
[] 此慈等無量定,行相云何?偈曰:行相 有樂及有苦 得喜及眾生
[] [頌曰:此行相如次 與樂及拔苦 欣慰有情等] (eṣāṃ tu maitryādīnāṃ ākāraḥ sukhitā duḥkhitā vata / modantām iti sattvāc ca)

[] 釋曰:若眾生安樂,是慈定境界。

[] 於彼起行相思惟:謂眾生安樂。由此得修慈無量觀。
[] 此四無量行相別者。云何當令諸有情類得如是樂?如是思惟入慈等至。(sukhitā vata sattvā iti manasikurvan maitrīṃ samāpadyate /)

[] 若眾生有苦,是悲定境界。

[] 於彼起行相思惟:謂眾生有苦。由此得修悲無量觀。
[] 云何當令諸有情類離如是苦?如是思惟入悲等至。(duḥkhitā vata sattvā iti karuṇāṃ)

[] 若眾生得喜,是喜定境界。

[] 於彼起行相思惟:謂眾生得喜。由此得修喜無量觀。
[] 諸有情類得樂離苦豈不快哉?如是思惟入喜等至。(modantāṃ vata sattvā iti muditāṃ)

[] 若不分別,但眾生眾生,是捨定境界。

[] 於彼起行相思惟:謂眾生、眾生。由此得修捨無量觀,由是中心故觀。
[] 諸有情類平等平等,無有親怨。如是思惟入捨等至。(sattvā ity eva manasikurvann upekṣāṃ samāpadyate / mādhyasthyāt /)

2.1.3.1 行相的意義
[] 若彼無樂於彼樂觀樂,云何此觀不成顛倒?
[] 此四無量不能令他實得樂等,寧非顛倒?(atadvatāṃ sukhādhimokṣatvāt kathaṃ na viparītatvaṃ bhavati /)

[] 由願得意故,非是顛倒;復由意無顛倒故;復由是願樂想定故。
[] 願欲令彼得樂等故;或阿世耶無顛倒故;與勝解想相應起故。(santvityabhiprāyāt / āśayasyāviparītatvād vā 'dhimuktisaṃjñānāt /)

[] 復次,若如此顛倒,有何過失?
[] 設是顛倒,復有何失?(atha vā ka evaṃ viparītatve doṣaḥ /)

[] 若汝言:非善性為過失。是義不然。
[] 若應非善,理則不然。(akuśalatvam iti cet / na)

[] 彼以善根為性故,又能對治瞋等惡法故。
[] 此與善根相應起故;若應引惡,理亦不然,由此力能治瞋等故。(kuśalamūlatvād vacyāpādādipratipakṣatvāc ca /)

2.1.4 四無量的所緣
[] 說彼行相已。若彼緣眾生為境,緣何眾生為境?偈曰:彼欲眾生境
[] [頌曰:緣欲界有情] (ukta eṣām ākāraḥ / kāmasattvās tu gocaraḥ //)

[] 釋曰:欲界眾生是彼所緣境,能對治緣彼為境瞋恚等故。
[] 此緣欲界一切有情,能治緣彼瞋等障故。(kāmāvacarāḥ sattvā eṣām ālambanam / tadālambanānāṃ vyāpādādīnāṃ pratipakṣatvāt /)

[] 若爾,經中所說:約一方起慈等心。此義云何?
[] 然,契經說:修習慈等,思惟一方一切世界。(yat tūktam ekāṃ diśam adhimucyeteti)

[] 此言由顯器在器中亦是所顯。
[] 此經舉器以顯器中。(tadbhājanena bhājanagataṃ darśitam /)

2.1.5 四無量的依地
[] 此四無量依幾地生?偈曰:於二定喜
[] [頌曰:喜初二靜慮] (katibhūmikāny etāni / dhyānayor muditā)

[] 釋曰:於前二定,修喜無量觀,適心為性故。
[] 第三但依初、二靜慮,喜受攝故,餘定地無。(prathamadvitīyadhyānayor muditā / saumanasyatvāt /)

[] 偈曰:餘六地
[] [頌曰:餘六] (anyāni ṣaṭsu)

[] 釋曰:所餘三無量觀,於六地中修:謂非至定、中間定及四定。
[] 所餘三種通依六地:謂四靜慮、未至、中間。(anyāni trīṇi apramāṇāni ṣaṭsu bhūmiṣu / anāgamye dhyānāntaredhyāneṣu ca / saprayogamaulagrahaṇāt /)

2.1.5.1 異說(一)
[] 偈曰:餘說五
[] [頌曰:或五十] (ke cit tu pañcasu /)

[] 釋曰:有餘師說:除非至定,但於五地修。
[] 或有欲令唯依五地:謂除未至。是容豫德,已離欲者方能起故。(ke cit punaḥ anāgamyaṃ hitvā pañcasvetānīcchanti /)

2.1.5.2 異說(二)
[] 復有餘師說於十地:謂欲界及四近分。
[] 或有欲令此四無量墮其所應通依十地:謂欲、四本、近分、中間。(daśasv ity apare / kāmadhātuṃ sāmantakāni ca prakṣipya)

[] 由攝不定加行、根本故。
[] 此意欲令定、不定地根本加行皆無量攝。(samāhitāsamāhitamaulalprayogagrahaṇāt /)

[] 是前所說:彼能對治瞋恚等。為由彼惑得滅不?(yad uktaṃ "vyāpādādivipakṣata" iti kim apramāṇair api kleśagrahaṇaṃ bhavati /)

2.1.6 四無量的力用
[] 偈曰:由彼惑不滅
[] [頌曰:不能斷諸惑] (na taiḥ prahāṇaṃ)

[] 前雖說此能治四障,而不能令諸惑得斷。

[] 釋曰:根本定為地故。假願思惟為體故。緣眾生為境故。
[] 有漏根本靜慮攝故。勝解作意相應起故。遍緣一切有情境故。(mauladhyānabhūmikatvād adhimuktimanaskāratvāt sattvālambanatvāc ca /)

2.1.6.1 會釋前文
[] 由修彼加行,能制伏瞋恚等故,說彼是瞋恚等對治,已滅能令遠故。
[] 此加行位制伏瞋等,或此能令已斷更遠故。(tatprayogeṇa tu vyāpādādiviṣkambhaṇāt tatpratipakṣatvam uktam / prahāṇa dūrīkaraṇāc ca /)

[] 有慈等觀以欲界及非至定為地,有以根本定為地。
[] 前說此能治四障:謂欲、未至,亦有慈等似所修成根本無量。(kāmadhātvam āgamyabhūmikāni hi maitryādīni maulāpramāṇasadṛśāni saṃvidyante /)

[] 由前制伏諸惑已,後由滅道滅除諸惑。
[] 由此制伏瞋等障已,引斷道生能斷諸惑。(tais tān viṣkambhya prahāṇamārgaiḥ prajahāti /)

[] 次於離欲位中,由得根本無量定故。
[] 諸惑斷已,離染位中方得根本四種無量。(tato vītarāgāvasthāyāṃ maulāpramāṇalābhāt /)

[] 若得定強力緣時,非復彼所能逼故。
[] 於此後位,雖遇強緣,而非瞋等之所蔽伏。(balavat pratyayalābhe 'pi tair anādhṛṣyo bhavati/)

2.1.7 四無量的加行和成滿
2.1.7.1(一)慈
[] 初學人云何修慈無量觀?
[] 初習業位云何修慈?(kathaṃ punar ādikarmiko maitryāṃ prayujyate /)

[] (1) 如計自身所得勝樂,或見聞他得勝樂:謂佛、菩薩、獨覺、聲聞。
[] 謂先思惟自所受樂。或聞說佛菩薩聲聞及獨覺等所受快樂。(yathā sukhitam ātmānaṃ manyate parānvā śṛṇoti buddhabodhisattvāryaśrāvakāṃs)

[] (2) 於眾生起如此至得勝樂願樂想:謂願諸眾生得如此樂。
[] 便作是念:願諸有情一切等受如是快樂。(tathā sattvānāṃ tat sukham adhimucyate evaṃ sukhitā vata santu sattvā iti /)

[] (3) 若不能等發此心,由惑最強盛故,先於親屬,分為三品。
[] 若彼本來煩惱增盛,不能如是平等運心,應於有情分為三品:所謂親友、處中、怨仇。(na cec chaknoti kleśasyodbhatavṛttitvāt sa mitrapakṣaṃ tridhā bhittvā)

[] 親復分三:謂上、中、下;中品唯一;怨亦分三:謂下、中、上。總成七品。

[] (4) 於最上品親,起得勝樂願想。
[] 分品別已,先於上親,發起真誠與樂勝解。('dhimātre tat sukham adhimucyate /)

[] (5) 於彼若已成,次於中及下親,觀行亦爾。
[] 此願成已,於中、下親,亦漸次修如是勝解。(tato madhye mṛdī ca /)

[] (6) 於三品若得平等慈觀已,次於中人,觀行應知皆如前說。
[] 於親三品得平等已,次於中品下、中、上。(teṣu cet samāṃ maitrīṃ labhate tata udāsīnapakṣe/)

[] (7) 次於怨人,復分為三品。(tataḥ śatrūpakṣaṃ tridhā bhittvā)

[] 於最下怨,願彼得勝樂。(mṛdī tat sukham adhimucyate /)

[] 次於中怨及上怨亦爾。
[] 怨亦漸次修如是勝解。(tato madhye 'dhimātre ca /)

[] 於最上怨,願得勝樂想。若起不更退失,如於最上品親不異。
[] 由數習力,能於上怨起與樂願與上親等。(tataś ced adhimātra iva mitrapakṣe sukhādhimokṣo na vyāvartate /)

[] (無量 8) 次第於家、聚落、方、土中,起得勝樂願想,乃至緣一方及遍一切世界,起願得勝樂想。由慈無量心,周普無餘。
[] 修此勝解既得無退,次於所緣漸修令廣:謂漸運想思惟一邑、一國、一方、一切世界,與樂行相無不遍滿,是為修習慈無量成。(tataḥ krameṇa grāmarāṣṭrasukhādhimokṣo yāvad ekāṃ diśaṃ yāvat sarvalokaṃ maitryā sphurati /)

[] 若人於一切眾生,恆樂取德,此人必定速得成就慈觀。
[] 若於有情,樂求德者,能修慈定令速疾成。(yas tu sarvaguṇagrāhī samaitrīṃ kṣipram utpādayati /)

[] 何以故?於斷善根人,若取彼德亦可得。
[] 非於有情樂求失者,以斷善者有德可錄。(śakyaṃ hi samucchinna kuśalamūle 'pi guṇagrāhiṇā bhavituṃ)

[] 於犀角喻獨覺,若取彼過亦可得,由能顯昔福、非福果故。
[] 麟喻獨覺有失可取,先福、罪果現可見故。(pratyekabuddhe ca doṣagrāhiṇā pūrvaṃ puṇyāpuṇyaphalasaṃdarśanāt /)

2.1.7.2(二)悲(三)喜
[] 於悲及喜,修觀行亦爾。
[] 修悲、喜法淮此應知。(evaṃ karuṇāyāṃ muditāyāṃ ca prayujyate)

[] 觀彼眾生沒多災橫流內,願彼解脫眾苦。
[] 謂觀有情沒眾苦海,便願令彼皆得解脫。(amī sattvā bahuvidhavyasanīdhanimagnā apy evaṃ duḥkhād vimucyeran)

[] 願彼眾生恆得歡喜。
[] 及想有情得樂離苦,便深欣慰實為樂哉。(apy evātipramoderann ity adhimucyamāna)

[] 若人作如此願想,得入悲、喜定觀。

2.1.7.3(四)捨
[] 捨觀從中境成,但以眾生、眾生為行相故。
[] 修捨最初從處中起,漸次乃至能於上親起平等心,與處中等。(upekṣāṃ tūdāsīnapaksād ārabhate /)

2.1.8 四無量的處、依及成就
[] 四無量定是何道能修?偈曰:人道生
[] [頌曰:人起] (etāni cāpramāṇāni nṛṣv eva janyante)

[] 釋曰:若修彼,必定在於人道,非於餘道。
[] 此四無量人起,非餘。(manuṣyeṣūtpādyante / nānyatra /)

[] 若人與一無量定相應,必定與一切相應不?不定。(kiṃ punar ya ekenāpramāṇena samanvāgataḥ so 'vaśyaṃ sarvaiḥ / kin tu)

[] 與一切相應,此何為?偈曰:三應定
[] [頌曰:定成三] (tryanvito dhruvam //)

[] 釋曰:若人生第三、第四定,與喜不相應。
[] [生第三定等,唯不成喜故。](tṛtīyacaturthadhyānopapanno muditayā na samanvāgato bhavati /)

[] 若人得無量定,恆與三相應。
[] 隨得一時,必成三種。(tribhis tv apramāṇalābhī nityaṃ samanvāgato bhavati /)

2.2 八解脫
[] 偈曰:解脫八
[] 已辯無量,次辯解脫。頌曰:解脫有八種 (aṣṭau vimokṣāḥ)

2.2.1 八解脫之名
[] 釋曰:於內有色想於外觀色是第一解脫。
[] 論曰:解脫有八:一內有色想觀外色解脫。(rūpī rūpāṇi paśyatīti prathamo vimokṣaḥ /)

[] 於內無色想於外觀色是第二解脫。
[] 二內無色想觀外色解脫。(adhyātmarūpasaṃjñī vahirdhā rūpāṇi paśyatīti dvitīyaḥ /)

[] 淨解脫由身證已,於修中住,是第三解脫。
[] 三淨解脫身作證具足住。(śubhaṃ vimokṣaṃ kāyena sākṣātkṛtvopasaṃpadya viharatīti tṛtīyaḥ /)

[] 無色定為四解脫。
[] 四無色定為次四解脫。(catvāra ārūpyāḥ /)

[] 滅受想定為第八解脫。
[] 滅受想定為第八解脫。(saṃjñāveditanirodhaś cāṣṭamaḥ /)

2.2.2 八解脫的體和依地
2.2.2.1 前三解脫的體
[] 於彼,偈曰:前二 不淨觀
[] [頌曰:前三無貪性] (teṣāṃ prathamāvaśubhā)

[] 八中,前三無貪為性,近治貪故。然契經中,說想觀者想觀增故。

[] 釋曰:前二解脫,不淨觀為體性,以黑爛等想為行相故。
[] 三中,初二不淨相轉,作青瘀等諸行相故。(prathamau dvau vimokṣāvaśubhāsvabhāvau / vinīlakādyākāratvāt /)

[] 是故,於此二應知如不淨觀中,觀行義。(ata etayor aśubhāvannayo veditavyaḥ /)

[] 第三解脫清淨相轉作淨光鮮,行相轉故,三并助伴皆五蘊性。

2.2.2.2 其依地
[] 此前二,偈曰:二定
[] [頌曰:二二] (etau ca dhyānayor dvayoḥ /)

[] 釋曰:於前二定中,此二解脫是所修,非於餘地。
[] 初二解脫一一通依初二靜慮。(prathamadvitīyayor dhyānayor nānyasyāṃ bhūmau /)

[] 次第是欲界及初定地,色欲對治故。
[] 能治欲界初靜慮中,顯色貪故。(kāmāvacaraprathamadhyānabhūmikayor varṇarāgayoḥ pratipakṣeṇa yathāsaṃkhyam /)

[] 偈曰:三後定無貪
[] [頌曰:一一定] (tṛtīyo 'ntye)

[] 釋曰:第三淨解脫,但於第四定修。
[] 第三解脫依後靜慮。(śubho vimokṣaś caturthadhyāne /)

[] 此亦以無貪善根為體性,非不淨觀為體性。由淨想為行相故。
[] 離八災患,心澄淨故。(sa cālobhaḥ so 'py alobhasvabhāvo na tv aśūbhāsvabhāvaḥ / śubhākāratvāt /)

[] 餘地亦有相似解脫,而不建立,非增上故。

[] 若攝彼共伴類。五陰為體性。(saparivārās tv ete pañcaskandhasvabhāvāḥ /)

2.2.2.3 其次之四解脫的體
[] 無色解脫者,偈曰:淨無色定地
[] [頌曰:四無色定善] (ārūpyavimokṣāstu śubhārūpyāḥ samāhitāḥ //)

[] 釋曰;若善、若定地四無色觀,是四無色解脫。
[] 次四解脫,如其次第以四無色定善為性。(kuśalāḥ samāhitā eva cārupyavimokṣākhyāṃ labhante)

[] 非不定地,譬如於死有中。
[] 非無記染,非解脫故,亦非散善,性微劣故,彼散善者,如命終心。(na kliṣṭā nāpy asamāhitās tadyathā maraṇabhave /)

[] 餘部師說:無色定有時非定,如目乾連所修。
[] 有說:餘時亦有散善。(anyadāpy asamāhitāḥ santīty apare /)

2.2.2.4 無色的近分也有解脫
[] 復次,無色近分定解脫道,彼亦得解脫名。
[] 近分解脫道,亦得解脫名。(sāmantakavimukti mārgā api vimokṣākhyāṃ labhante /)

[] 若是善及定地,非無間道,緣下地為境故。何以故?背捨義即是解脫。
[] 無間不然,以緣下故。彼要背下地,方名解脫故。(nānantaryamārgā adharālambanatvāt / vimukhyārtho hi vimokṣārtha iti /)

[] 然於餘處,多分唯說彼根本地名解脫者,以近分中,非全分故。

2.2.2.5 第八解脫的體
[] 偈曰:滅心定解脫
[] [頌曰:滅受想解脫] (nirodhas tu samāpattiḥ)

[] 釋曰:滅受想定即是第八解脫,此定於前已說。
[] 第八解脫即滅盡定,彼自性等如先已說。(saṃjñāveditanirodhas tu aṣṭamo vimokṣo nirodhasamāpattiḥ / sā ca pūrva nirdiṣṭā /)

[] 由背受想,故名解脫。復由背捨一切有為法故。
[] 厭背受想,而起此故。或總厭背有所緣故,此滅盡定得解脫名。(saṃjñāveditavaimukhyāt sarvasaṃskṛtād vā /)

2.2.2.6 異說
[] 復有餘師說:由此八能解脫一切定障故。
[] 有說:由此解脫定障。(samāpattyāvaraṇavimokṣaṇād vimokṣa ity apare /)

2.2.2.7 滅盡定的出入心
[] 若人修滅心定。偈曰:最後細後成
[] [頌曰:微微無間生] (tāṃ tu samāpadyante / sūkṣmasūkṣmād anantaram /)

[] 釋曰:有頂者由想最細故,此定更修令最細,方得入滅心定。
[] 微微心後此定現前,前對想心,已名微細;此更微細,故曰微微。(bhavāgraṃ hi saṃjñā sūkṣmaṃ tat punaḥ sūkṣmataraṃ kṛtvā nirodhaṃ samāpadyante /)

[] 若人已入滅心定,云何得出?偈曰:自地淨下聖 心從彼出觀
[] [頌曰:由自地淨心 及下無漏出] (samāpannānāṃ tu svaśuddhakādharāryeṇa vyutthānaṃ cetasā tataḥ //)

[] 釋曰:或由於有頂,清淨心從彼得出。或由無所有入為地,清淨心及無流心從彼得出。
[] 次如是心入滅盡定。從滅定出或起有頂淨定心,或即能起無所有處無漏心。(bhāvāgrikeṇa vā śuddhakena cetasā tato vyutthānaṃ bhavaty ākiṃcanyāyatanabhūmikena vā sāsraveṇa /)

[] 如此依有流心入無心定,出心,通有流、無流。
[] 如是入心唯是有漏,通從有漏、無漏心出。(tad evaṃ tasyāḥ sāsravaṃ samāpatticittaṃ bhavati sāsravānāntaryaṃ tu vyutthānacittam iti /)

2.2.3 八解脫的所緣
[] 於此八解脫中,偈曰:欲界可見境 前三
[] [頌曰:三境欲可見] (eṣāṃ ca vimokṣāṇāṃ kāmāptadṛśyaviṣayāḥ prathamāḥ)

[] 釋曰:於前三解脫,通以欲界色入為境,或可憎、或可愛,如次第。
[] 八中,前三唯以欲界色處為境,有差別者:二境可憎、一境可愛。(kāmāvacaram eṣāṃ rūpāyatanam ālambanamamanojñaṃ manojñaṃ ca yathāyogam /)

[] 偈曰:四無色 是類智種類 自上地諦境
[] [頌曰:四境類品道 自上苦集滅 非擇滅虛空] (ye tv arūpiṇaḥ / te 'nvayajñānapakṣor dhvasvabhūduḥkhādigocarāḥ //)

[] 釋曰:無色解脫緣上地及自地苦、苦集、苦滅為境。
[] 次四解脫各以自上苦、集、滅諦。(ārupyavimokṣāṇāṃ svabhūmikor dhvabhūmikaṃ duḥkhaṃ taddhetunirodhau cālambanaṃ)

[] 一切類智種類、道及非擇滅、虛空為境。
[] 及一切地類智品、道,彼非擇滅及與虛空為所緣境。(sarvaś cānvayajñānapakṣo mārgaḥ / apratisaṃkhyānirodhaś ceti vaktavyam ākāśaṃ caikasyeti /)

2.2.3.1 在第三定明解脫之事
[] 云何於第三定不立解脫?
[] 第三靜慮寧無解脫?(kasmān na tṛtīye dhyāne vimokṣaḥ /)

[] 於第二定地,色欲不有故,復於清涼樂有動故。
[] 第三定中,無色貪故,自地妙樂所動亂故。(dvitīyadhyānabhūmikavarṇarāgābhāvāt sukhamaṇḍeñjitatvāc ca /)

2.2.3.2 修淨解脫的意義
[] 云何彼修淨解脫觀為安樂?先不淨觀損羸自相續故。
[] 行者何緣修淨解脫?為欲令心暫欣悅故,前不淨觀令心沈慼,今修淨觀策發令欣。(tasmāc chubhaṃ vimokṣam utpādayati /aśubhayā līnaṃ saṃtatiṃ pramodayituṃ jijñāsanārthaṃ vā /)

[] 復次,為欲觀察自能不能故:謂於前二解脫,為成不成?
[] 或為審知自堪能故:謂前所修不淨解脫,為成不成?(kac cid aśubhāvimokṣau niṣpannav iti /)

[] 若爾,則知彼二成。若更由淨相觀淨境,先惑不起。
[] 若觀淨相,煩惱不起,彼方成故。(evaṃ ca punas tau niṣpannau bhavato yadi śubhato 'pi manasi kurvataḥ kleśo notpadyata iti /)

2.2.4 修瑜伽師的八解脫之目的
[] 何以故?修觀人由二種因故,修解脫等觀。
[] 由二緣故,諸瑜伽師修解脫等。(dvābhyāṃ hi kāraṇābhyāṃ yoginau vimokṣādīn utpādayanti /)

[] 一為令諸惑極遠相離。
[] 一為諸惑已斷更遠。(kleśadūrīkaraṇārthaṃ samāpattivaśitvārthaṃ ca /)

[] 二為於定中得自在,為能引取無諍等諸德,及能引取聖通慧。
[] 二為於定得勝自在故,能引起無諍等德及聖神通。(araṇādiguṇābhinirhārāya āryāyāś ca rddheḥ /)

[] 此通慧能變異物類,成就所願,延促壽等事。
[] 由此便能轉變諸事,起留、捨等種種作用。(sā punar yayā vastupariṇāmādhiṣṭhānāyur utsargādīni kriyante /)

2.2.5 特別是以第三、第八稱為身作證的原因
[] 云何於第三第八說身証,於餘不說?
[] 何故經中第三第八說身作證,非餘六邪?(kasmāt tṛtīyāṣṭamayor eva sākṣātkaraṇam uktaṃ nānyeṣām /)

[] 由二勝故,復由在界地窮際故。
[] 以於八中,此二勝故;於二界中,在各邊故。(pradhānatvād dhātubhūmiparyantāvasthitatvāc ca /)

2.3 八勝處
2.3.1 八勝處的名和義
[] 偈曰:制入有八種
[] 已辯解脫,次辯勝處。頌曰:勝處有八種 (abhibhvāvatanāny aṣṭau)

[] 釋曰:於內有色想於外觀色小量,或好或惡,制修此色,我見、我知。作如此想是第一制入。
[] 論曰:勝處有八:一內有色想觀外色少。(adhyātmaṃ rūpasaṃjñī vahirdhā rūpāṇi paśyati parīttāni suvarṇāni durvarṇāni tāni khalu rūpāṇyabhibhūyajānātyabhibhūya paśyatīty evaṃ saṃjñī bhavatīdaṃ prathamam abhibhvāyatanam /)

[] 無量亦爾。
[] 二內有色想觀外色多。(evam adhimātrāṇi /)

[] 於內無色想於外觀色。此二如前二,合此成四通。
[] 三內無色想觀外色少。四內無色想觀外色多。(adhyātmam arūpasaṃjñyetāni catvāri /)

[] 無內色想觀青、黃、赤、白色,我見、我知。作如此想,合此成八。
[] 內無色想觀外青、黃、赤、白為四,足前成八。(adhyātmam arūpasaṃjñyeva punar nīlapītalohitāvadātāni paśyatīty aṣṭau bhavanti /)

2.3.2 勝處和解脫的關係
[] 偈曰:二如初解脫
[] [頌曰:二如初解脫]( teṣāṃ dvayamādyavimokṣavat /)

[] 釋曰:如初解脫,應知二制入亦爾。
[] 八中,初二如初解脫。(yathā prathamo vimokṣa evaṃ dve abhibhvāyatane prathamadvitīye)

[] 偈曰:後二如第二
[] [頌曰:次二如第二]( dve dvitīyavat)

[] 釋曰:如第二解脫,應知第三第四制入亦爾。
[] 次二如第二解脫。(yathā dvitīyo vimokṣa evaṃ dve abhibhvāyatane tṛtīyacaturthe /)

[] 偈曰:餘如淨解脫
[] [頌曰:後四如第三]( anyāni punaḥ śubhavimokṣavat //)

[] 釋曰:如淨解脫,應知後四制入亦爾。
[] 後四如第三解脫。(yathā śubho vimokṣa evam anyāni catvāri /)

[] 若爾,此彼有何異?
[] 若爾,八勝處何殊三解脫?(ayaṃ tu viśeṣaḥ tair vaimukhyamātram /)

[] 由前八但背捨。
[] 前修解脫唯能棄背。(ebhis tv ālambanābhibhavanaṃ)

[] 由後八制修,境界令隨自意樂顯現,及令惑不起。
[] 後修勝處能制所緣,隨所樂觀,惑終不起。(yatheccham adhimokṣāt kleśānutpādāc ca /)

2.4 十遍處
[] 偈曰:十遍入
[] 已辯勝處,次辯遍處。頌曰:遍處有十種 (daśa kṛtsnāni)

[] 釋曰:能普覆起一類,無間隙,故名無邊。
[] [於一切處,周遍觀察無有間隙,故名遍處。](daśa kṛtsnāyatanāni nirantarakṛtsnaspharaṇāt)

[] 何法為無邊?謂地、水、火、風、青、黃、赤、白,此色相普覆。空無邊入、識無邊入,此二亦普覆。
[] 論曰:遍處有十:謂周遍觀地、水、火、風、青、黃、赤、白及空與識二無邊處。(pṛthivyaptejovāyunīlapītalohitāvadāt akṛtsnāni / ākāśavijñānānantyāyatanakṛtsne ca /)

2.4.1 前八遍處的體和境
[] 於中,偈曰:無貪 八
[] [頌曰:八如淨解脫] (teṣām alobhāṣṭau)

[] 釋曰:前八以無貪為性。
[] 十中,前八如淨解脫:謂八自性皆是無貪。若并助伴五蘊為性。(prathamānyaṣṭāv alobhasvabhāvāni)

[] 偈曰:後定
[] [頌曰:後] (dhyāne 'ntye)

[] 釋曰:第四定是彼所依地。
[] 依第四靜慮。(caturtha eva dhyāne /)

[] 偈曰:彼境 欲 (gocaraḥ punaḥ / kāmāḥ)

[] 釋曰:欲界色入是彼境。
[] 緣欲可見色。(kāmāvacararūpāyatanam eṣā mālambanam /)

[] 有餘師說:風無邊入觸為境界。
[] 有餘師說:唯風遍處緣所觸中風界為境。(vāyoḥ spraṣṭavyāyatanam ity eke /)

[] 復有餘師說:前四觸為境界,後四色為境界。

2.4.2 後二遍處的體和境
[] 偈曰:二淨無色
[] [頌曰:二淨無色] (dve śuddhakārupye)

[] 釋曰:最後二無邊入,以清淨無色定為性。
[] 後二遍處如次空、識,二淨無色為其自性。(dve paścime kṛtsne śuddhakārupyastrabhāve)

[] 偈曰:自地四陰境
[] [頌曰:緣自地四蘊] (svacatuḥskandhagocare //)

[] 釋曰:自地四陰是後二無邊入境界。
[] 各緣自地四蘊為境。(svabhūmikāś catvāraḥ skandhā anyor ālambanam /)

2.4.3 解脫、勝處、遍處的修道上之關係
[] 八制入是入解脫法門,十無邊入是入制入法門,前前於後後勝故。
[] 應知此中修觀行者,從諸解脫入諸勝處,從諸勝處入諸遍處,以後後起勝前前故。(vimokṣaprāveśikāny abhibhvāyatanāni / abhibhvāyatanaprāveśikāni kṛtsnāyatanāni / uttarottaraviśiṣṭatvāt /)

2.5 解脫、勝處、遍處的得和依身等
[] 此解脫等以一切凡夫聖人相續為依止,唯除滅心解脫。
[] 此解脫等三門功德,為由何得?依何身起?(sarvāṇi caitāni vimokṣādīni pṛthag janāryasāṃtānikāni sthāpayitvā nirodhavimokṣam /)

[] 偈曰:滅心定已說
[] 頌曰:滅定如先辯 (nirodha uktaḥ)

2.5.1 三門功德的得
[] 釋曰:滅心定解脫於前已說,由一切義差別。
[] 論曰:第八解脫如先已辯,以即是前滅盡定故。(nirodhavimokṣaḥ pūrvam evoktaḥ sarvaiḥ prakāraiḥ /)

[] 偈曰:餘離欲行得
[] [頌曰:餘皆通二得] (vairāgyaprayogāptaṃ tu śeṣitam /)

[] 釋曰:異滅心定,所餘解脫等或離欲所得,或加行所得,由前悉前未悉故。
[] 餘解脫等通由二得,謂由離染及加行得,以有曾習未曾習故。(nirodhād anyāni vimokṣādīni vairāgyalābhikāni prāyogikāṇi ca / ucitānucitatvāt /)

2.5.2 依身
[] 偈曰:三界依無色 餘人道修得
[] [無色依三界 餘唯人趣起] (tridhātvāśrayamārupyasaṃjñaṃ śeṣaṃ manuṣyajam //)

[] 釋曰:無色解脫、無色無邊入,此法以三界身為依止,三界人所修得故。
[] 四無色解脫、二無色遍處,一一通依三界身起。(ārupyavimokṣā ārupyakṛtsne ca tridhātukāśrayāṇi)

[] 所餘諸解脫及諸制入無邊入,依止人道相續得成,由正教力緣所生故。
[] 餘唯人起,由教力故,異生及聖皆能現起。(śeṣaṃ manuṣyāśrayam eva / upadeśasām arthyanotpādanāt /)

2.6 三界有情起定的因緣
[] 云何於色、無色界,修得色定、無色定差別?
[] 諸有生在色、無色界,起靜慮、無色,由何等別緣?(kathaṃ rūpārupyadhātvor ārupyadhyānaviśeṣotpādanam /)

[] 由三種因緣:四持訶那、無色三摩跋提得生,由因、業、法爾力故。(tribhiḥ kāraṇair dhyānārupyasamāpattīnām upapattir hetukarmadharmatāvalaiḥ /)

[] 此中,偈曰:因業力二界 生色無色定
[] 頌曰:二界由因業 能起無色定 (tatra hetukarmabalād dhātvor ākhyotpādanaṃ dvayoḥ /)

2.6.1 色無色果的有情起定的緣之總說
[] 釋曰:於二界:謂色、無色界,生無色界定。
[] 論曰:生上二界,總由三緣,能進引生色、無色定。(dvayo rūpārupyadhātvor ārupyasamāpattyutpādanam /)

[] 或由因力:謂近修及數修。
[] 一由因力:謂於先時近及數修為起因故。(hetubalād āsannābhīkṣṇābhyāsāt)

[] 或由業力:謂上界分後報業,果報欲至故。
[] 二由業力:謂先會造感上地生順後受業,彼業異熟將起現前,勢力能令進起彼定。(karmabalāc cordhvabhūmikasyāparaparyāyavekanīyasya karmaṇaḥ pratyupasthitavipākatvāt /)

[] 何以故?若人於下界不生欲,於上界不能得生。
[] 以若未離下地煩惱,必定無容生上地故。(na hy adhas tādavīta rāgeṇordhvaśakyam utpattum iti /)

[] 偈曰:於色界色定 由二法爾得
[] [頌曰:色界起靜慮 亦由法爾力]( dhyānānāṃ rūpadhātau tu tābhyāṃ dharmatayāpi ca //)

[] 釋曰:於色界中,生差別定必由二力:謂因力、業力。(rūpādātau dhyānotpādanam etābhyāṃ hetukarmabalābhyāṃ)

[] 或由法爾力。世界欲壞時,一切眾生是時來下地,生四色定。
[] 三法爾力:謂器世界將欲壞時,下地有情法爾能起上地靜慮。(dharmatayā ca saṃvartanīkāle / tadānīṃ hi sarvasttvā evādharabhūmikās taddhacyānam utpādayanti /)

[] 是時善法最成就豐饒起故。
[] 以於此位,所有善法由法爾力皆增盛故。(kṛtsnānāṃ dharmāṇām udbhūtavṛttitvāt /)

2.6.2 上二界中起定的緣之別說
[] 諸有生在上二界中,起無色定,由因、業力,非法爾力,無雲等天不為三災之所壞故。

[] 生在色界起靜慮時,由上二緣及法爾力。

2.6.3 欲界有情的起定之緣
[] 若生欲界起上定時,一一應知皆由教力。

3 前八品所說的總結
3.1 正法的體和住世
[] 是佛、世尊正法應更幾時住?於中,如此等諸法品類明了可知,可見。
[] 前來分別種種法門,皆為弘持世尊正法。何謂正法?當住幾時?(kiyac ciraṃ punar ayaṃ saddharmaḥ sthāsyati / yatreme īdṛśānām dharmāṇāṃ prakārāḥ prajñāyante /)

[] 偈曰:世尊正法二 教修得為體
[] 頌曰:佛正法有二 謂教證為體 (saddharmo dvividhaḥ śāsturāgamādhigamātmakaḥ /)

[] 釋曰:此中正教者即是諸阿含:謂修多羅、毗那耶、阿毗達磨。
[] 論曰:世尊正法體有二種:一教、二證。教:謂契經、調伏、對法。(tatrāgamaḥ sūtravinayābhidharmā)

[] 正修得者謂阿地伽摩:此是三乘人所修菩提助法及三乘果。如此名二種正法。
[] 證謂三乘菩提分法。(adhigamo bodhipakṣyā ity eṣa dvividhaḥ saddharmaḥ /)

[] 此中,有幾人?偈曰:於中有能持 能說及能行
[] [頌曰:有持說行者 此便住世間] (dhātāras tasya vaktāraḥ pratipattāra eva ca //)

[] 釋曰:於阿含有二人:一能正持、二能正說。
[] 有能受持及正說者,佛正教法便住世間。(āgamasya hi dhārayitāro vaktāraḥ /)

[] 於阿地伽摩但有一人:謂能正修得。
[] 有能依教正修行者,佛正證法便住世間。(adhigamasya pratipattāraḥ /)

[] 隨此三人相傳住時,正法亦隨此時得住。
[] 故隨三人住世時量,應知正法住爾所時。(ato yāvad ete sthāsyanti tāvat saddharma iti veditavyam /)

[] 何以故?有二因緣能令正法久住:謂正說、正受。

[] 聖教總言唯住千載。(teṣāṃ tu varṣasahasram avasthānam āhuḥ /)

3.1.1 異說
[] 有餘師說:佛般涅槃後一千年,正法得住。此說約正修得,不約阿含。
[] 有釋:證法唯住千年。(adhigamasyaivam /)

[] 若約阿含則有多時。
[] 教法住時,復過於此。(āgamasya tu bhūyāṃsaṃ kālam ity apare /)

[] 何以故?於末世中,若能持此正法諸人有二種:一隨聞得信、二隨正解得信。

[] 諸天皆擁護彼人,令阿含及正得於世不速隱沒。

[] 是故於中,如文如義,應急修正行。

3.2 造論的主旨
[] 此論中,佛、世尊阿毗達磨是我所說。為如經部中所顯?為如毗婆沙中所顯?
[] 此論,依攝阿毗達磨。為依何理釋對法耶?(yo 'yam iha śāstre 'bhidharma uktaḥ kim eṣa eva śāstrābhidharmo deśitaḥ /)

[] 偈曰:罽賓毗婆沙理成 我多隨彼說此論 正法偏執是我失 判法正理佛為量
[] 頌曰:迦濕彌羅議理成 我多依彼釋對法 少有貶量為我失 判法正理在牟尼(kāśmīravaibhāṣikanītisiddhaḥ prāyo mayā 'yaṃ kāthito 'bhidharmaḥ /
yaddurgṛhītaṃ tadihāsmadāgaḥ saddharmanītau manayaḥ pramāṇam //)

[] 釋曰:罽賓國毗婆沙師二證所成就此阿毗達磨,我今多隨彼義說。
[] 論曰:迦濕彌羅國毗婆沙師議阿毗達磨理善成立,我多依彼釋對法宗。(prāyeṇa hi kāśmīravaibhāṣikāṇāṃ nītyādisiddha eṣo 'smābhir abhidharma ādhyātaḥ /)

[] 於中,若有偏執,是我過失。
[] 少有貶量,為我過失。(yad atrāsmābhir durgṛhītaṃ so 'smākam aparādhaḥ /)

[] 離證能正判正法,唯佛世尊為最勝量。何以故?由證見一切法故。
[] 判法正理唯在世尊及諸如來大聖弟子。(saddharmanītau tu punar buddhā eva pramāṇaṃ buddhapunnāś ca /)

[] 若佛聖弟子離阿含及道理,判正法亦非中量。

3.2.1 勸學
[] 大師世間眼已閉 又証教人稍滅散 不見實義無制人 由不如思動亂法
[] 大師世眼久已閉 堪為證者多散滅 不見真理無制人 由鄙尋思亂聖教
(nimilite śāstari lokacakṣuṣi kṣayaṃ gate sākṣijane ca bhūyasā /
adṛṣṭatattvairniravagrahaiḥ kṛtaṃ kutārkikaiḥ śāsanam etad ākulam //)

[] 自覺已入最妙靜 荷負教人隨入滅 世間無主能壞德 無鉤制惑隨意行
[] 自覺已歸勝寂靜 持彼教者多隨滅 世無依怙喪眾德 無鉤制惑隨意轉
(gate 'tha śāntiṃ paramāṃ svayaṃbhuvi svayaṃbhuvaḥ śāsanadhur dhareṣu ca /
jagaty anāthe gunadhātibhirmataiḥ niraṅkuśaiḥ svairamihādya caryate //)

[] 若知佛法壽 將盡已至喉 是惑力盛時 求脫勿放逸
[] 既知如來正法壽 漸次淪亡如至喉 是諸煩惱力增時 應求解脫勿放逸
(iti kaṇṭhagataprāṇaṃ viditvā śāsanaṃ muneḥ / balakālaṃ malānāṃ ca na pramādyaṃ mumukṣubhiḥ //)
// abhidharmakośabhāṣye samāpatīnirdeśo nāmāṣṭamakośasthānam iti //