2012年11月30日 星期五

集論17--三法品-1.九門-5何建立-行蘊-隨煩惱心所


卯五、隨煩惱位(分二科)辰一、明十種一分隨惑(分十科)巳一、忿 
何等為忿?謂於現前不饒益相瞋之一分心怒為體,執杖憤發所依為業。krodhaḥ katamaḥ / pratyupasthite apakāranimitte prati[ghāṃ] śikaścetasa āghātaḥ / śastrādānaṃ daṇḍādānādisaṃrambhasanniśrayadānakarmakaḥ /

巳二、恨 
何等為恨?謂自此已後即瞋一分懷怨不捨為體,不忍所依為業。upanohaḥ katamaḥ tata ūrdhvaṃ pratighāṃśika eva vairāśayasyānutsargaḥ / akṣāntisanniśrayadānakarmakaḥ /

巳三、覆
何等為覆?謂於所作罪他正舉時癡之一分隱藏為體,悔不安住所依為業。makṣaḥ katamaḥ / samyak coditasya mohāṃśikā avadyapracchādanā / kaukṛtyāsparśa vihārasanniśrayadānakarmakaḥ /

巳四、惱 
何等為惱?忿恨居先瞋之一分心戾為體,高暴粗言所依為業、生起非福為業、不安隱住為業。madāśaḥ katamaḥ / pratighāṃśikaḥ krodhopanāhapūrvaṅgamaścetasa āghātaḥ / uccapragāḍhapāruṣyavacanasanniśrayadāna karmakaḥ apuṇyaprasavakarmakaḥ asparśavihārakarmakaśca //

巳五、嫉 
何等為嫉?謂耽著利養不耐他榮瞋之一分心妬為體,令心憂慼不安隱住為業。 īrṣyā katamā / lābhasatkārā dhyavasitasya parasaṃpattiviśeṣe dveṣāṃśikaḥ a[marṣa] kṛtaścetaso vyāropaḥ / daurmanasyāsparśavihārakarmakaḥ /

巳六、慳 
何等為慳?謂耽著利養於資生具貪之一分心悋為體,不捨所依為業。 mātsaryaṃ katamat / lābhasatkārādhyavasitasya pariṣkāreṣu rāgāṃśiścetasa āgrahaḥ / asaṃlekhasanniśrayadānakarmakam //

巳七、誑 
何等為誑?謂耽著利養貪癡一分詐現不實功德為體,邪命所依為業。māyā katamā / lābhasatkārādhyavasitasya rāgamohāṃśikā abhūtaguṇasaṃdarśanā / mithyājīvasanniśrayadānakarmikā //

巳八、諂
何等為諂?謂耽著利養貪癡一分矯設方便隱實過惡為體,障正教授為業。 śāṭhyaṃ ka[tamat] / lābhasatkārādhyavasitasya (Abhidh-s 9) rāgamohāṃśikā bhūtadoṣavimālanā / samyagavavādalābhaparipanthakaram //

巳九、憍
何等為憍?謂或依少年無病長壽之相、或得隨一有漏榮利之事貪之一分令心悅豫為體,一切煩惱及隨煩惱所依為業。 madaḥ katamaḥ / ārogyaṃ vā āgamya yauvanaṃ vā dīrghāyuṣkalakṣaṇaṃ vopalabhyanyatamānyatamāṃ vā sāsravāṃ saṃpattiṃ rāgāṃśikannandīsaumanasyam / sarvvakleśopakleśasanniśrayadānakarmakaḥ //

巳十、害
何等為害?謂瞋之一分無哀、無悲、無愍為體,損惱有情為業。vihinsā katamā / prati[ghāṃśi]kā nirvṛṇatā niṣkaraṇatā nirdayatā / viheṭhanakarmikā //

辰二、明十種諸分隨惑(分二科)巳一、解中(分二科)午一、無慚
何等無慚?謂貪瞋癡分於諸過惡不自羞為體,一切煩惱及隨煩惱助伴為業。āhrīkyaṃ katamat / rāgadveṣamohāṃśikā svayamavadyenālajjanā / sarvvakleśopakleśasāhāyyakarmakam //

午二、無愧
何等無愧?謂貪瞋癡分於諸過惡不羞他為體,一切煩惱及隨煩惱助伴為業。anapatrāpyaṃ katamat / rāgadveṣamohāṃśikā parato 'vadyenalajjanā / sarvvakleśopakleśasāhāyyakarmakam //

巳二、解大八(分八科)午一、惛沈 
何等惛沈?謂愚癡分心無堪任為體,障毘鉢舍那為業。styānaṃ katamat / mohāṃśikā cittākarmaṇyatā / sarvakleśopakleśasāhāyyakarmakam //

午二、掉舉 
何等掉舉?謂貪欲分隨念淨相心不寂靜為體,障奢摩他為業。 auddhatya katamat / śubhanimittamanusarato rāgāṃśikaścetaso 'vyupaśamaḥ / śamathaparipanthakarmakam //

午三、不信
何等不信?謂愚癡分於諸善法心不忍可、心不清淨、心不希望為體,懈怠所依為業。 āśradudhvaṃ katamat / mohāṃśikaḥ kuśaleṣu dharmeṣu cetaso 'nabhisaṃpratyayo 'prasādo 'nabhilāṣaḥ / kausīdyasanniśrayadānakarmakam //

午四、懈怠
何等懈怠?謂愚癡分依著睡眠倚臥為樂,心不策勵為體,障修方便善品為業。kausīdyaṃ katamat / nidrāpārśvaśayana sukhallikāmāgamya mohāṃśikaścetaso 'nabhyutsāhaḥ / kuśalapakṣaprayogaparipanthakarmakam //

午五、放逸
何等放逸?謂依懈怠及貪瞋癡不修善法,於有漏法心不防護為體,增惡損善所依為業。pramodaḥ katamaḥ / sakausīdyān rāgadveṣamohānniśritya kuśalānāṃ dharmāṇāmabhāvanā sāsravebhyaśca dharmebhyaścetaso 'nārakṣā / akuśalavṛddhikuśalaparihāṇisanniśrayadānakarmakaḥ //

午六、忘念 
何等忘念?謂諸煩惱相應念爲體,散亂所依為業。 muṣitasmṛtitā katamā / kleśa saṃprayuktā smṛtiḥ / vikṣepasanniśrayadānakarmikā //

午七、不正知 
何等不正知?謂諸煩惱相應慧為體,由此慧故起不正知身語心行毀犯所依為業。asaṃprajanyaṃ katamat / kleśasaṃprayuktā prajñā yayā asaṃviditā kāyavākcittacaryā pravartate / āpattisanniśrayadānakarmakam //

午八、散亂(分二科)未一、出體(分二科)申一、總出體 
何等散亂?謂貪瞋癡分心流散為體, vikṣepaḥ katamaḥ / rāgadveṣamohāṃśikaścetaso visāraḥ /

申二、廣六種(分二科)酉一、列名
此復六種:謂自性散亂、外散亂、內散亂、相散亂、粗重散亂、作意散亂。sa punaḥ svabhāvavikṣepaḥ bahirdhāvikṣepaḥ adhyātmavikṣepaḥ nimi(tta) vikṣepaḥ dauṣṭhulyavikṣepaḥ manasikāravikṣepaśca /

酉二、別釋(分六科)戌一、自性散亂 
云何自性散亂?謂五識身。svabhāvavikṣipaḥ katamaḥ / pañca vijñāna kāyāḥ //

戌二、外散亂
云何外散亂?謂正修善時於五妙欲其心馳散。bahirdhā vikṣepa katamaḥ / kuśalaprayuktasya paṃcasu kāmaguṇeṣu cetaso visāraḥ //

戌三、內散亂 
云何內散亂?謂正修善時沈掉味著。adhyātmavikṣepaḥ katamaḥ / kuśalaprayuktasya layauddhatyāsvādanā /

戌四、相散亂
云何相散亂?謂為他歸信矯示修善。nimittavikṣepa katamaḥ / parasaṃbhāvanāṃ puraskṛtya (Abhidh-s 10) kuśalaprayogaḥ //

戌五、麤重散亂
云何粗重散亂?謂依我我所執及我慢品粗重力故,修善法時於已生起所有諸受起我我所及與我慢,執受間雜取相。hauṣṭhulyavikṣepaḥ katamaḥ / ahaṃkāramamakārāsmimānapakṣyaṃ dauṣṭhulyamāganya kuśalaprayuktasyotpannotpanneṣu vediteṣvahamiti vā mameti vā asmīti vā udgraho vyavakiraṇā nimittīkāraḥ //

戌六、作意散亂 
云何作意散亂?謂依餘乘餘定若依若入所有流散。manasikāravikṣepaḥ katamaḥ / samapattyantaraṃ vā yānāntaraṃ vā samāpadyamānasya saṃśrayato vā yo visāraḥ /

未二、辨業
能障離欲為業。vairāgyapari panthakarmakaḥ