2012年11月12日 星期一

阿毘達磨俱舍論卷第九


12.此一業引故,如當本有形,本有謂死前,居生剎那後。
ekākṣepādasāvaiṣyatpūrvakālabhavākṛtiḥ /
sa punar maraṇāt pūrva upapattikṣaṇāt paraḥ // VAkK_3.13 //

2.4 中有的形狀
2.4.1 中有的形狀
[] 何道是所應往?中有若起,有何相?偈曰:由一業引此 當先有相貌
[] 當往何趣?所起中有形狀如何?頌曰:此一業引故 如當本有形 (atha kāṃ garti gamiṣyataḥ kim ākṛtir antarābhavo 'bhinivarttate /ekākṣepādasāvaiṣyatpūrvakālabhavākṛtiḥ /)

[] 釋曰:此業能引生諸道,此業能引顯中有。
[] 論曰:若業能引當所往趣,彼業即招能往中有。(yenaiva karmaṇā gatir ākṣipyate tenaivāntarābhavas tatprāptaye /)

[] 為至此道,是故此道必所應往,於此道中是應來先有相,此即中陰相。
[] 故此中有,若往彼趣即如所趣,當本有形。(ato yāṃ gatiṃ gantā bhavati tasyāṃ gatau ya āgamiṣyat pūrvakālabhavas tasyaivāsyākṛtir bhavati /)

2.4.1.1 難、答
[] 若爾,狗等眾生於一胎中應生五道中陰,若地獄中陰即燒母腹。
[] 若爾,於一狗等腹中容有五趣中有頓起,既有地獄中有現前,如何不能焚燒母腹?(evaṃ tarhi śunīprabṛtīnām ekasmin kukṣau pāñcagatiko 'ntarābhavo 'bhinirvarttate iti nārako 'ntarābhavaḥ kukṣiṃ nirdahet /p)

[] 於先有時,地獄眾生火亦不恆然,若行於園中,何況在中陰?
[] 彼居本有亦不恆燒,如暫遊園,況在中有?(pūrvakālabhae 'pi tāvan nārakā na nityaṃ prajvalitā bhavanty utsa deṣu bhramantaḥ kiṃ punar antarābhavikāḥ /)

[] 設許火燒然,如不可見亦不可觸,由體性細故,是故非難。
[] 設許能燒如不可見亦不可觸,以中有身極微細故,所難非理。(astu vā prajvalitaḥ /sa tu yathā na draṣṭuṃ śasyate tathā na spraṣṭum apy acchatvād ātmabhāvasyety acodyam etat /)

[] 諸中陰於胎中亦互不相觸故,為業遮故,故不能燒。
[] 諸趣中有雖居一腹非互觸燒,業所遮故。(antarābhavānām apy anyonyaṃ kukṣāvasaṃśleṣāt karmaprativandhāc ca na dāhaḥ /)

2.4.2 欲界的中有
[] 身量云何?如六、七歲小兒,而識解聰利於小兒。
[] 欲中有量,雖如小兒年五六歲,而根明利。(pramāṇaṃ tu yathā pañcaṣaḍvarṣasya dārakasya sa tu paṭindriyo bhavati)

2.4.3 特別是菩薩的中有
[] 若菩薩在中陰,如圓滿少壯人,具大小相。
[] 菩薩中有,如盛年時,形量周圓具諸相好。(bodhisattvasya punar yathā saṃpūrṇayūnaḥ salakṣaṇānuvyañjanaś ca /)

[] 是故雖在中有,正欲入胎,而能遍照百俱胝剡浮洲。
[] 故住中有,將入胎時,照百俱胝四大洲等。(ata evāntarābhavasthena mātuḥ kukṣiṃ praviśatā koṭīśataś cāturdvīpikānām avabhāsitaḥ /)

2.4.3.1 難、答
[] 若爾,云何菩薩母於夢中見白象子欲入右脅?
[] 若爾,何故菩薩母夢中見白象子來入己右脅?(yat tarhi mātā bodhisatvasya svapne gajapotaṃ pāṇḍaraṃ kukṣiṃ praviśantam adrākṣīt /)

[] 母所見但是夢相,不關中有,菩薩久已離畜生故。
[] 此吉瑞相非關中有,菩薩久捨傍牛趣故。(nimittamātraṃ tat tiryagyoneś ciravyāvṛttatvāt /)

[] 譬如柯枳王見十種夢,謂象井糗栴檀林小象衣爭瓔珞蓮華。於事前得此夢。
[] 如訖栗枳王夢所見十事,謂大象井糗栴檀妙園林小象二獼猴廣堅衣鬥諍。如是所夢,但表當來餘事先兆,非如所見。(tadyathā kṛkī rājā daśa svapnānadrākṣīd iti /"karikūpasaktu candanakalabhārāmās tathā kaper abhiṣekaḥ / aśucikapiḥ paṭakalahāviti daśa ddaṣṭā nṛpeṇa kṛkiṇā svapnāḥ" //)

[] 中陰眾生非破腹入胎,云何得入?從生門入,是故雙生,若在後生為大,若在前生為小。
[] 又諸中有從生門入,非破母腹而得入胎,故雙生者前小後大。(naiva cāntarābhavikaḥ kukṣiṃ bhittvā praviśatyapi tu māturyonidvāreṇa /ataeva yamalayor yaḥ paścāt prajāyate sa jyāyānucyate yaḥ pūrvaṃ sa kanīyān iti /)

2.4.3.2 難、答
[] 若爾,大德達摩須部吼底說偈,云何會釋?變身作白象 六牙四足飾 入母胎臥住 念如仙入林
[] 法善現說,復云何通?白象相端嚴 具六牙四足 正知入母腹 寢如仙隱林(dharmasūtravibhāṣyaṃ kathaṃ nīyate /vāraṇa tvamupagamya pāṇḍaraṃ ṣaḍviṣāṇaruciraṃ catupkramam /mātṛgarbhaśayanaṃ viśepasaṃprajānanṛṣirāśramaṃ yatheti //)

[] 此言不必須會釋,何以故?此言非經、非律、非阿毗達磨,但是集言,聰慧人欲集義為論,有余諸法攝為增益。
[] 不必須通,非三藏故,諸諷頌言,或過實故。(naitad avaśyanetavyam /nahy etat sūtraṃ na vinayaḥ nābhidharmaḥ /kāvyam etat /kavīnāṃ ca kāvyaṃ samāyojayatāṃ kecit bhāvāḥ samāropitā gacchanti /)

[] 若言必須會釋,此是母於夢中見此入胎相,大德說偈意如此。
[] 若必須通,如菩薩母所見夢相,造頌無失。(athavā netavyam eva /yathā 'sya mātā svapne taṃ praviśantam adrākṣit tathā so 'pi gāthām akārṣīd iti /)

2.4.4 色界的中有
[] 色界中有身量圓滿,有衣共生,慚羞最重故。
[] 色界中有量圓滿如本有,與衣俱生,慚愧增故。(rūpāvacaro 'py antarābhavaḥ saṃpūrṇapramāṇaḥ savastraś ca prādurbhavati /apatrāpyotsadtvāt /)

2.4.5 特別是中有和衣
[] 諸菩薩中有衣著具足。
[] 菩薩中有亦與衣俱。(bodhisattvasya savastraḥ)

[] 復有叔柯羅比丘尼,由本願力故,於中有著衣入胎出胎,乃至般涅槃後共衣俱燒。
[] 鮮白苾芻尼由本願力故,彼於世世有自然衣,恆不離身隨時改變,及至最後般涅槃時,即以此衣纏屍焚葬。(śuklāyāś ca bhikṣuṇyāḥ praṇidhānavaśād yāvantam eva pariveṣṭitā nirdagdhā/)

[] 所余皆裸,欲界眾生無慚羞多故。
[] 所餘欲界中有無衣,由皆增長無慚愧故。(anyo nagnaḥ /kāmadhātor anapatrāpyoasadatāt /)

2.4.6 特別是四有
[] 復次,何法名先有?
[] 所似本有其體是何?(atha ko 'yaṃ pūrvakālabhabo nāma /)

[] 偈曰:復有先於死 後於生剎那
[] 頌曰:本有謂死前 居生剎那後 (sa punar maraṇāt pūrva upapattikṣaṇātparah //)

[] 釋曰:有者若約通義,謂五取陰。
[] 謂死有前生有後蘊,總說有本是五取蘊。(bhavo hi nāmāviśeṣeṇa pañcopādānaskandhāḥ /)

[] 此有離為四分:一中有,如前說。
[] 於中位別分析為四:一者中有,義如前說。(sa eva caturdhā bhidyate /antarābhavo yathoktaḥ/)

[] 二生有,謂於道託生初剎那。
[] 二者生有,謂於諸趣結生剎那。(upapattibhabo gatīsu pratisandhikṣaṇaḥ /)

[] 三從此後除死剎那,是別先有,此中說名先有。
[] 三者本有,除生剎那,死前餘位。(tasmāt pareṇa maraṇakṣaṇaṃ paryudasyānyaḥ sarvo bhavaḥ pūrvakālabhavaḥ /)

[] 四最後剎那名死有,從此後有中有。
[] 四者死有,謂最後念,次中有前。(caramakṣaṇo maraṇabhabo yata ūrdhvam antarābhavo bhavati)

[] 若生有色眾生中,此中有。
[] 有色有情具足四有。(rūpiṣu cet sattveṣūpapadyate /sa cāyamantarābhavaḥ /)

2.4.7 無色界無中有
[] 若在無色中闕具三。


13.同淨天眼見,業通疾具根,無對不可轉,食香非久住。
sajātiśuddhadivyākṣidṛśyaḥ karmarddhivegavān /
sakalākṣaḥ apratighavān anivartyaḥ sa gandhabhuk // VAkK_3.14 //

2.5 中有的九門分別
2.5.1 中有的眼見等九門分別
[] 偈曰:同生淨天眼 可見
[] 已說形量,餘義當弁,頌曰:同淨天眼見 (sajātiśuddhadivyākṣiddaśyaḥ)

2.5.2 眼見門
[] 釋曰:若同生道中陰,定相見。
[] 論曰:此中有身,同類相見。(samānajātīyair evāntarābhavikair ddaśyate /)

[] 若人有天眼最清淨是一通慧類,此人亦得見。
[] 若有修得極淨天眼,亦能得見。(yeṣāṃ ca divyaṃ cakṣuḥ suviśuddham abhijñām ayaṃ ta enaṃ paśyanti /)

[] 彼若生得天眼,則不能見,以最細故。
[] 諸生得眼皆不能觀,以極細故。(upapattikṣuṣā tu na dṛśyate /jātyartham acchatvāt /)

2.5.2.1 異說
[] 余師說:天道中陰能見一切中陰,謂人、鬼、畜生、地獄中陰,除前除前得見。
[] 有餘師說:天中有眼具足能見五趣中有,人、鬼、傍生、地獄中有,見四、三、二、一,謂自下除上。(devāntarābhavikaḥ sarvān paśyati /manuṣyapretatiryagnārakāntarābhavikāḥ pūrva pūrvam apātyety apare /)

2.5.3 行的遲疾門
[] 偈曰:業通疾
[] 頌曰:業通疾 (karmarddhivegavān/)

[] 釋曰:通慧者謂行虛空,此通從業得,此通速疾云何?不可及迴故名疾。
[] 一切通中業通最疾,陵虛自在是謂通義,通由業得名為業通,此通勢用速故名疾。(karmaṇā ṛddhiḥ karmarddhiḥ /tasyā vegaḥ karmarddhivegaḥ śīgratā / so 'syāstīti karmarddhivegavān /)

2.5.3.1 中有的業通
[] 若人應生他方,修得通慧人所不能及,佛世尊亦不能遮迴,由業力最強故。
[] 中有具得最疾業通,上至世尊無能遮抑,以業勢力最強盛故。(yenāsau na śakyo buddhair api pratibanddhum /karmaṇo 'sya balīyastvāt /)

2.5.4 具根門
[] 偈曰:具根無障礙
[] 頌曰:具根 無對 (sakalākṣaḥ)

[] 釋曰:此有具足五根。
[] 一切中有皆具五根。(samagrapañcendriyaḥ /)

2.5.5 無礙門
[] 金剛等所不能礙,此義應然。
[] 對謂對礙,此金剛等所不能遮故名無對。(apratighavān pratighātaḥ pratighaḥ /so 'syāstīti pratighavān /na pratighavān apratighavān /vajrādibhir apy anivāryatvāt /)

[] 曾聞破燒赤鐵塊,見虫於中生,中有眾生。
[] 曾聞析破炎赤鐵團,見於其中有蟲生故。(tatha hi pradīptāyaḥpiṇḍabhede tan madhyasaṃbhūtaḥ krimirūpalabdhaḥ śrūyate /)

[] 若應生此道中,從此道一切方便。
[] 應往彼趣中有已生,一切種力皆不能轉。(yasyāṃ ca gatau sa utpatsyamānas tasyāḥ sarvathā /)

[] 偈曰:不轉
[] 頌曰:不可轉 (anivartyaḥ)

[] 釋曰:云何?人道中陰,無時可轉令成天道中陰及余道中陰。
[] 謂不可令人中有沒,餘中有起,餘類亦然。(nahi kadācin manuṣyāntarābhavo 'ntardhāya devāntarābhavo bhavaty anyo vā /)

2.5.6 不可轉門
[] 此眾生若為此道成中陰,決定應生此道中,不生余道。
[] 為往彼趣中有已起,但應往彼,定不往餘。(niyatam anena yām eva gatim adhikṛtyābhinirvṛttas tasyām evopapattavyam nānyasyām iti /)

2.5.7 所食門
2.5.7.1 問、答
[] 復次,欲界中陰為食段食不?
[] 欲中有身資段食不?(kiṃ punar antarābhavo 'pi kāmāvacaraḥ kavaḍīkāramāhāraṃ bhuṅkte/)

[] 答:爾,不食粗段。
[] 雖資段食,然細非粗。(evam ity āha /na tv audārikam /)

2.5.7.2 問、答
[] 何故?
[] 其細者何?(kiṃ tarhi /)

[] 偈曰:此食香
[] 頌曰:食香 非久住 (sa gandhabhuk //)

[] 釋曰:故名乾闥婆。
[] 謂唯香氣,由斯故得健達縛名。(ata eva gandharva ity ucyate /)

[] 諸字界中義非一故,而音短者如設建途及羯建途,略故無過。(dhātūnām anekārthatvāt / hrasvatvaṃ śakandhu-karkandhu-vat /)

[] 若福德小食臭氣,若福德大食妙香。
[] 諸少福者唯食惡香,其多福者好香為食。(alpekṣākhyas tu durgandhāharo maheśakhyaḥ sugandhāhāraḥ /)

2.5.8 住時門
[] 眾生於此有中得住幾時?
[] 如是中有為住幾時?(kiyantaṃ kālam avatiṣṇate /)

2.5.8.1 大德之說
[] 大德說:無定。
[] 大德說言:此無定限。(nāsti niyama iti bhadantaḥ /)

[] 乃至未得生緣聚集,此中壽命無別業引之,一聚同分攝故。
[] 生緣未合,中有恆存,由彼命根非別業引,與所趣人等眾同分一故。(yāvad upapattisāmagrīṃ na labhate nahi tasyāyuṣaḥ pṛthagevākṣepaḥ /ekanikāyasabhāgatvāt /)

[] 若不爾,此中由命根盡,應別立死有。
[] 若異此者,中有命根最後滅時,應立死有。(itarathā hi tasyāyuṣaḥ kṣayān maraṇabhavah prasajyeta /)

2.5.8.2 問、答
[] 若有肉聚等須彌山,此肉聚至夏時,一切成虫,彼中陰為住待夏時不?復從何方來?
[] 設有肉聚等妙高山,至夏雨時,變成蟲聚。應言:諸中有漸待此時?為說從何方頓來至此?(yady āsumeroḥ sthalaṃ māṃsasya syāt tatsarva varṣāsu krimīṇāṃ pūryeta /kim idānīṃ tatpratīkṣā eva teṣām antarābhavā āsan kuto yā tadā tebhyo gatā iti vaktavyam /)

[] 問未曾至經中,亦未曾至阿毗達磨中,若爾,可然。
[] 雖無經論誠文判釋,然依正理應作是言。(naitad āgataṃ sūtre śāstre vā /evaṃ tu yujyate/)

2.5.8.3 第一釋
[] 此微細眾生貪著香味,壽命短促,無有邊際。
[] 有雜類生數無邊際,貪著香味,壽量短促。(gandharasābhigṛddhānām alpāyuṣāṃ jantūnāmanto nāsti /)

[] 此眾生聞氣貪著香味,於捨命時,覺悟先業能感虫生報,由此貪愛受於虫生。
[] 彼諸有情因嗅此氣,貪香味故,俱時命終,由愛覺先感蟲身業,同時於此受細蟲身。(te taṃ gandhaṃ ghrātvā gandharasābhigṛddhāḥ kālaṃ kurvantaḥ krimibhāvasaṃvarttanīyaṃ karma prabodhya tayā tṛṣṇayā krimiṣūpapadyanta iti /)

2.5.8.4 第二釋
[] 復次,昔已有業能感彼道,是時彼緣最多,於生果報得具事能非余時。
[] 或多有情應俱生此,多緣未合,住中有中,今遇多緣,方頓生此,應俱生者定不異時。(athavā nūnaṃ tatpratyayapradura eva kāle tatsaṃvarttanīyāni karmaṇi vīpākābhinirvṛttau vṛttiṃ labhnte nānyatra/)

[] 此義必然,何以故?已有宿業能感轉輪王報,世間壽八萬歲時,或過此壽,有多轉輪王生非余時。
[] 如有能招轉輪王業,要至人壽八萬歲時,或過此時方頓與果,非於餘位,此亦應然。(tathāhi cakravarttisaṃvarttanīyāni karmāṇi aśītivarṣasahasrāyuṣi prajāyāṃ bahutarāyuṣi vā cakravarttino jāyante nānyasyām /)

[] 是故,世尊說:眾生業報不可思議。
[] 故世尊言:諸有情類業果差別不可思議。(ata eva coktaṃ bhagavatā "acintyaḥ sattvānāṃ karmavipāka" iti /)

2.5.8.5 世友之說
[] 大德婆須蜜多羅說:七日得住,若不得生緣和合,此中死墮,死墮更生。
[] 尊者世友言:此極多七月,若生緣未合,便數死數生。(saptāhaṃ tiṣṭhatīti bhadantavasumitraḥ / yadi tāvatā sāmagrīṃ na labhate tatraiva punaś cyutyā jāyante /)

2.5.8.6 有餘師之說
[] 復有余師說:七七日住。
[] 有餘師言:極七七日。(sapta saptāhānīty apare /)

2.5.8.7 婆沙的正義
[] 毗婆沙師說:但促時住,以樂受生故,疾行結生。若因緣聚集未具。
[] 毗婆沙說:此住少時,以中有中樂求生有,故非久住,速往結生。其有生緣未即和合。(alpaṃ kālam iti vaṃbhāṣikāḥ /sa hi saṃbhavaiṣitvāt samdhāvagatvā samdhiṃ vadhnātīti yathā tv asamagrāh pratyayā bhavanti /)

[] 若其於此道中必應受生,是時宿業自和合眾緣。
[] 若定此處此類應生,業力即令此緣和合。(niyataṃ cānena tasmin deśe tasyāṃ jātau janitavyaṃ bhavati /tadā karmāṇy eva pratyayānāṃ sāmagrīmāvahanti /)

[] 若不定生此處,於余處此道中皆得受生。
[] 若非定託此和合緣,便即寄生餘處餘類。(athāniyātaṃ tato 'nyatra deśe tasyāṃ jātau jāyate/)

2.5.8.8 異說
[] 余師說:若於此眾生類中,不得生,則於余相似類眾生中受生。
[] 有說:轉受相似類生。(sadṛśyām ity apare /)

[] 譬如牛於夏時欲事偏多,狗於秋時,熊於冬時,馬於春時,野牛、野干、豹等欲事無時。
[] 且如家牛及狗、熊、馬欲增次屬夏、秋、冬、春,野牛、野干、羆、驢無定。(tadyathā gavāmūṣmasu maithunasya prācuryaṃ śaradi śunāṃ ṛkṣānāṃ hemante cākṣvānām /gavayaśṛgālakharatarakṣāṇāṃ punaḥ kālo nāstīti)

[] 是時此眾生應生牛中,若非夏時則生野牛中;若應生狗中非得,則生野干中;若應生馬中,非時則生驢中;若應生熊中,非時則生豹中。
[] 前四中有,若不遇時,如次轉生後四同類。(yenānyatra kāle goṣūpapattvyaṃ sa gavayeṣūpapadyate yena śvas sa śṛgāleṣu yenāśvesu sa gardabheṣu yena ṛkṣeṣu sa tarakṣeṣūpapadyate iti /)

2.5.8.9 世親的破斥
[] 為不如此耶?若眾生在別聚同分中陰中,於余聚同分則不得受生,一業所引故,是故此執有失可訶。
[] 豈不中有必無與生眾同分別,一業引故,如何可言:轉受相似?(na tv asya nikāyasabhāgāntarābhavo nānyatra nikāyasabhāge śakyam utpattum ekakām ākṣepād iti vaktavyam etat /)
14.倒心趣欲境,濕化染香處,天首上三橫,地獄頭歸下。
viparyas tam atiryāti gatideśaṃ riraṃsayā /
gandhasthānābhikāmo 'nyaḥ ūrdhvapādas tu nārakaḥ // VAkK_3.15 //

2.5.9 胎卵二生的結生門
[] 此中有,為行至應生道處故起。
[] 如是中有為至所生。(sa khalv eṣa gatideśasaṃprāptyarthaṃ prādurbhūto 'ntarābhavaḥ)

[] 偈曰:顛倒心行彼 生處由欲戲
[] 頌曰:倒心趣欲境 (viparyas tam atiryāti gatideśam riraṃsayā /)

[] 釋曰:此中有眾生,由宿業勢力所生眼根,雖住最遠處,能見應生處。
[] 先起倒心馳趣欲境,彼由業力所起眼根,雖住遠方,能見生處。(sa hi karmaprabhāvasaṃbhūtena cakṣuṣā sudūrastho 'pi svam upapattideśaṃ prekṣate /)

[] 於中,見父母變異事,若應成男,於母則起男人欲心;若應成女,於父則起女人欲心,到此心起瞋。
[] 父母交會而起倒心,若男緣母,起於男欲;若女緣父,起於女欲,翻此緣二,俱起瞋心。(tatrāsya mātāpitros tāṃ vipratipattiṃ dṛṣṭvā puṃsaḥ sataḥ pauṃsno rāga utpadyate pitari / viparyayāt pratighaḥ /)

[] 於分別論中有如此文:乾闥婆於二心中,隨一心應起現前,或欲相應起,或瞋相應起。
[] 故施設論有如是說:時健達縛於二心中,隨一現行,謂愛或恚。(evaṃ paṭhacyate prajñaptau "gandharvasya tasmin samaye dvayoś cittayor anyatarānyataraccittaṃ saṃmukhībhūtaṃ bhavaty anunayasahagataṃ vā pratighasahagataṃ veti /)

[] 此中有眾生,由二起顛倒心故,求欲戲,往至生處,是事樂得屬己。
[] 彼由起此二種倒心,便謂己身與所愛合。(sa tābhyāṃ viparyastor antukāmatayā tam deśamāśliṣya tām avasthām ātmanyadhim ucyate /)

[] 是時中不淨已至胎處,即生歡喜仍託彼生。
[] 所憎不淨泄至胎時,謂是已有便生喜慰。(tasmiṃś cāśucau garbhasthānasaṃprāpte jātaharṣo 'bhiniviśate /)

[] 從此剎那,是眾生五陰和合堅實,中有五陰即滅,如此方說受生。
[] 從茲蘊厚中有便沒,生有起已,名已結生。(tato 'sya skandhā ghanībhavanty antarābhavaskandhāś cāntardhīyante ity upapanno bhavati /)

2.5.10 特別是胎中的住相
[] 若胎是男,依母右脅,面向背蹲坐。
[] 若男,處胎依母右脅,向背蹲坐。(sa cet pumān bhavati māturdakṣiṇakukṣim āśritya pṛṣṭhābhimukha utkeṭukaḥ saṃbhavaty)

[] 若胎是女,依母左脅,面向母腹住。
[] 若女,處胎依母左脅,向腹而住。(atha strī tato vāmakukṣim āśrityodarābhimukhī /)

[] 若胎非男非女,如欲類託生住,亦如此無中有異男女,皆具根故。
[] 若非男女住母胎時,隨所起貪如應而住,必無中有非女非男,以中有身必具根故。(athedānīṃ napuṃsakaṃ tadyena rāgeṇāśliṣtaṃ tathā tiṣṭhati /na cāsty antarābhavo vyantaraḥ /)

[] 是故或女或男託生如處而住,後時在胎中增長,或作黃門,此義應思。
[] 由處中有或女或男故,人母胎隨應而住,後胎增長或作不男,於此義中腹應思擇。(athaḥ strībhūtaḥ puruṣabhūto vā 'nupraviśya yathāsthānaṃ tiṣṭhati paścāt garbha āpyāyamāno napuṃsakaṃ bhavatīti" /idaṃ vicāryate /)

2.5.11 特別是結生的根所依的大種和精血
[] 為即以赤白四大成胎中眾生根及依止?為由業力故別有四大宿業所生成根等但依止赤白四大?
[] 為由業力精血大種即成根依?為業別生根依大種依精血住?(kim asya śukrakśoṇitamahābhūtāny evendriyāśrayabhāvamāpadyante karmavaśād āhosvit bhūtāntarāṇy eva karmabhirjāyante /tānyupaśrityeti /)

2.5.11.1 第一說
[] 有余師說:即是赤白四大。何以故?此赤白先無根,共中陰俱滅,有根後生。
[] 精血即成根依,謂前無根中有俱滅,後有根者無間續生。(tāny evety eke /anindriyaṃ hi śukraśoṇitam antarābhavena sārdhaṃ nirudhyate sendriyaṃ prādurbhavati /)

[] 由種子滅,芽生道理故,是時說此名柯羅邏。
[] 如種與芽滅生道理,由斯初位名羯刺藍。(bījāṅduranirodhotpādanyāyena yattatkālam ity ākhyāyāte /)

[] 若作如此思,則善順此經,經云:父母不淨和合所生。
[] 亦妙順成此經文句:父母不淨生羯刺藍。(evaṃ ca kṛtvedaṃ sūtrapadaṃ sūtre sūnītaṃ bhāti "mātāpitraśucikalalasaṃbhutasye"ti /)

[] 復有經云:比丘!汝等長夜增長、貪愛、攝取血滴。
[] 又告苾芻:汝等長夜執受血滴,增羯吒私。(tathā "dīrgharātraṃ yuṣmābhir bhikṣavaḥ katasiḥ saṃvarddhitā rudhiravindurūpātta" iti /)

2.5.11.2 第二說
[] 余師說:別有四大。
[] 有餘師言:別生大種。(bhūtāntarāṇy evety apare /)

[] 譬如葉虫依止葉糞,虫依止糞,由說柯羅邏依止不淨生,是故與柯羅邏經不相違。
[] 如依葉糞別有蟲生,不淨聚中生羯刺藍,故說父母不淨生羯刺藍,故與彼經無相違失。(tadyathā parṇakrimeḥ /aśucisaṃniśrayotpattyabhisaṃvandhivacanāt tu kalalasya sūtrāvirodha iti /)

2.5.12 濕化二生的結生門
2.5.12.1 濕生
[] 若託胎卵生道理如此,於余生如理應說。
[] 如是且說胎卵二生,餘隨所應今次當說。(evaṃ tāvad aṇḍajāṃ jarāyujāṃ ca yonir pratipadyate /anyatra tu yathāyogaṃ vaktavyam ity āhuḥ /)

[] 此中是道理應知,偈曰:余愛樂香處
[] 頌曰:濕化染香處 (tatra cāyaṃ yogo dṛśyate gandhasthānābhikāmo 'nyaḥ)

[] 釋曰:若眾生欲受溼生,由愛樂香,故至生處,此香或淨或不淨,隨宿業故。
[] 若濕生者染香故生,謂遠嗅知生處香氣,便生愛染,往彼受生,隨業所應,香有淨穢。(saṃsvedajāṃ yoniṃ pratipadyamāna upapattisthānaṃ gatvābhilāṣāt gacchaty amedhyaṃ medhyaṃ vā yathākramam /)

2.5.12.2 化生
[] 化生由愛樂處所,故至生處。
[] 若化生者染處故生,謂遠觀知當所生處,便生愛染,往彼受生,隨業所應處有淨穢。(upapādukāṃ tu yoniṃ prapadyamānaḥ sthānābhilāṣāt /)

2.5.12.3 問、答
[] 若爾,地獄眾生云何愛樂處所?由心顛倒故。
[] 豈於地獄亦生愛染?由心倒故,起染無失。(kathaṃ narakeṣu sthānābhilāṣaḥ / viparyas tabuddhitvāt /)

[] 此眾生見寒風及冷雨觸惱,自身見地獄火猛盛可愛,欲得暖觸故往入彼。
[] 謂彼中有,或見自身冷雨寒風之所逼切,見熱地獄火焰熾然,情欣煖觸投身於彼。(sa hi śītavātavarṣābhiṣekair ātmānaṃ vādhyamānaṃ paśyati narakeṣu cāgniṃ dīpyamānam /tatra uṣṇābhilāṣāddhāvati /)

[] 復見自身為熱風、熱光及火炎等所炙,苦痛難忍,見寒地獄清涼,愛樂冷觸故往入彼。
[] 或見自身熱風盛火之所逼害,見寒地獄心欲清涼投身於彼。(punas taptavātātapāgnisaṃtāpair ātmānaṃ vādhyamānam anupaśyan śaityaṃ ca narakeṣu śītābhilāṣāddhāvati /)

2.5.12.4 異說
[] 如位造作能感如此生業,見自身是如此位,見彼眾生亦爾,是故往彼。先舊諸師作如此說。
[] 先舊諸師作如是說:由見先造感彼業時,己身伴類馳往赴彼。(yad avasthas tad upapattisaṃvarttanīyaṃ karmākārṣīt tadavasthātmānaṃ tāś ca sattvān paśyan dhāvatīti pūrvācāryāḥ/)

2.5.13 中有的行相
[] 復次,此中,天中陰一向上昇,如從坐起,人、畜生、鬼神中陰,如人等。
[] 又,天中有首正上升如從坐起,人、鬼、傍生中有行相,還如人等。(tatra punar devāntarābhava ūrdhvaṃ gacchatyā sanādivottiṣṭhan manuṣyatiryakpretānāṃ manuṣyādivat /)

[] 偈曰:地獄腳向上
[] 頌曰:天首上三橫 地獄頭歸下 (ūrdhvapādastu nārakaḥ //)

[] 釋曰:如偈言:眾生墮地獄 腳上頭向下 誹謗諸仙人 護精進行者
[] 地獄中有,頭下足上,顛墜其中,故伽他說:顛墜於地獄 足上頭歸下 由毀謗諸仙 樂寂修苦行 ("te vai patanti narakādūrdhvapādā avāṅmukhāḥ / ṛṣīṇāmabhivaktārah saṃyatānāṃ tapasvinām" iti gāthābhidhānāt /)


15.一於入正知,二三兼住出,四於一切位,及卵恒無知。
saṃprajānan viśaty ekaḥ tiṣṭhaty apy aparaḥ aparaḥ /
niṣkrāmaty api sarvāṇi mūḍho 'nyaḥ nityam aṇḍajaḥ // VAkK_3.16 //

2.6 中有和四種入胎論
2.6.1 四種入胎法
[] 前已說顛倒心行彼,為一切中陰眾生皆有此事入母胎?為不?皆爾亦不無。
[] 前說倒心入母胎藏,一切中有皆定爾耶?不爾。(yaduktaṃ "viparyas tamatiryātī"ti / kim avaśyaṃ sarvo 'ntarābhavastathā mātuḥ kukṣim avakrāmati / nity āha /)

[] 此經中說:有四種託胎,何者為四?
[] 經言:入胎有四。其四者何?(kiṃ tarhi /catasro garbhāvakrāntayaḥ sūtra uktāḥ /katamāś catasraḥ /)

2.6.1.1 前三種入胎者
[] 偈曰:一正入有覺
[] 頌曰:一於入正知 (saṃprajānan viśaty ekaḥ)

[] 釋曰:有眾生多善根聚集,護持正念,死時不失正念故有覺,乃至入母胎,亦不失正念。往時、出時,則失正念,故無覺。
[] 論曰:有諸有情多集福業,勤修念慧,故死生時念力所持,正知無亂,於中或有正知入胎。(tiṣṭhati niṣkrāmati sā saṃprajānan /)

[] 偈曰:余住 (tiṣṭhaty apy aparaḥ /)

[] 釋曰:有眾生住母胎,亦不失正念故有覺,先入亦爾。
[] 或有正知住胎,兼入。(saṃprajānann iti varttate /praviśaty apīty apikṣabdāt /)

[] 偈曰:復余出 (aparaḥ /)

[] 釋曰:復有眾生出母胎,亦不失正念故有覺,先入、住亦爾。
[] 或正知出,兼知入、住,兼言為顯後必帶前。(niṣkrāmaty api saṃprājānan praviśati tiṣṭhaty api /)

2.6.1.2 第四入胎位者
[] 偈曰:余三位
[] 頌曰:二三兼住出 四

[] 釋曰:有余眾生在三位中,皆失正念故無覺;若入無覺,住、出必無覺。
[] 有諸有情福智俱少,入、住、出位皆不正知,入不正知,住、出必爾。(sarvāṇi mūḍho 'nyaḥ kaścit punaḥ sarvāṇy evāsaṃprajānan karoti praviśaty asaṃprajānan tiṣṭhati niṣkrāmaty api /)

[] 是名四種託胎,此是逆說,由隨順首盧柯結故說。
[] 順結頌法,故逆說四。(etāś catasro garbhāv akrāntayaḥ pratilomaṃ nirdiṣṭāḥ /ślokavandhānuguṇyataḥ /)

2.6.1.3 卵生
[] 偈曰:一切卵生則無覺
[] 頌曰:於一切位 及卵恆無知 (nityam aṇḍajaḥ //)

[] 釋曰:若卵生眾生,恆於三處無覺。
[] 諸卵生者,入胎等位皆恆無知。(aṇḍajaḥ sattvo nityaṃ muḍha eva sarvāṇi karoti /)

2.6.1.31 問、答
[] 云何卵生眾生說名託胎?
[] 如何卵生從卵而出,言入胎藏?(katham aṇḍājjāto garbhaṃ praviśati /)

[] 此眾生亦先託胎,或由當來名說。
[] 以卵生者先必入胎,或據當來名卵生者。(yo 'pi janiṣyate so 'py aṇdajaḥ /atha vā bhavinyāpi saṃjñayā nirdeśāḥ kriyante /)

[] 如經言:能作有為,是故名行;如世人言煮飯磨糗,是故無失。
[] 如契經說:造作有為;世間亦言:煮飯磨糗,故說卵生入胎無失。(tadyathā "saṃkṛtam abhisaṃskarotī"ti sūtre odanaṃ pacatīti saktum pinaṣṭīti loke / tasmān naiṣa doṣaḥ /)

2.6.2 正知、不正知的實狀
[] 云何不覺悟入母胎及住出?復云何覺悟入往出?
[] 云何三位正、不正知?(kathaṃ punar asaṃprajānan mātuḥ kukṣiṃ praviśati yāvan niṣkrāmati vā saṃprajānan /)

2.6.2.1 不正知者中的薄福者
[] 若眾生小名位,正欲入母胎時,即起顛倒想欲。
[] 且諸有情若福微薄,入母胎位,起倒想解。(alpeśākhyasya tāvat sattvasya mātuḥ kukṣiṃ praviśataḥ evaṃ vīparītau saṃjñādhimokṣau pravarttete /)

[] 或見猛雨洪注,疾風飄豉;或見大陰寒;或見多人沸撓:自謂我今入密草、稠林、草屋、葉屋中,我今匐行住樹下、壁根下。
[] 見大風、雨毒熱嚴寒,或大軍眾聲威亂逼,遂見自入密草、稠林、葉窟、茅廬、投樹牆下。(vāto vāti devo varṣati / śītaṃ durdinaṃ mahato vā janakāyasya kolāhalaṃ hnta tṛṇagahanaṃ vā praviśāmi vanagaganaṃ vā tṛṇakuṭīṃ vā parṇakuṭīṃ vā vṛkṣamūlaṃ vā sarpāmi kuḍacyamūlaṃ veti /)

[] 若住亦起顛倒,謂我今於此等中住。
[] 住時,見已住在此中。(tiṣṭhato 'py eṣu tiṣṭhāmiti)

[] 若出亦起顛倒,謂我今從此等中出。
[] 出位,見身從此處出。(niṣkrāmato 'py ebhyo niryāmīti /)

2.6.2.2 不正知者的福者
[] 若大名位眾生,亦起顛倒想欲:我今當入園入遊戲處,登上高樓及大殿堂,坐於床座。
[] 若福增多,入母胎位起倒想解:自見己身入妙園林,升花台殿,居勝床等。(maheśākhyasya tu sattvasyārāmaṃ vā praviśāmy udyānaṃ vāprāsādaṃ vā 'bhirohami kūṭāgāraṃ vā paryaṅka veti/)

[] 若住謂住其中,若出謂住此出,如此不覺悟入、住、出。
[] 住出如前,是謂三時不正知者。(tathā tiṣṭhāmi niryāmīti /evaṃ tāvad asaṃprajānan praviśati yāvan niṣkrāmati /)

2.6.2.3 正知者
[] 若覺悟者了解分別:謂我今正入母胎,正住母胎,正出母胎,無顛倒想欲。
[] 若於三位皆能正知,於入等時無倒想解:謂入胎位知自入胎,住、出胎時自知住、出。
(saṃprajānaṃs tu samyak prajānāti mātuḥ kukṣiṃ praviśāmy atraiva tiṣṭhāmi ata eva niryām iti /nāsya viparītau saṃjñādhimokṣau pravarttete /)


16.前三種入胎,謂輪王二佛,業智俱勝故,如次四餘生。
garbhāvakrāntayas tisraś cakravarttisvayaṃbhuvām /
karmajñānobhayeṣāṃ vā viśadatvād yathākramam // VAkK_3.17 //

2.6.3 四種入胎和人別
[] 此中更分別說,偈曰:說託胎有三 輪王及二佛
[] 頌曰:前三種入胎 謂輪王二佛 (atra punar apadiśyate / garbhāvakrāntayas tisraś cakravarttisvayaṃbhuvām /)

[] 釋曰:轉輪王、獨覺、大正覺,此三人次第應知託胎三義。
[] 又別顯示四入胎者,且前三種謂轉輪王、獨覺、大覺,如其次第。(cakravarttinaś ca svayaṃbhuvoś ca pratyekabuddhasaṃbuddhayoś ca /yathākramam ity ante vakṣyati /)

2.6.3.1 第一入胎
[] 第一託胎謂轉輪王,何以故?此人正入胎時有覺悟,非住、出時。
[] 初入胎者,謂轉輪王,入位正知,非住、非出。(tatra prathamā cakravarttinaḥ /sa hi praviśatyeva saṃprajānan na tiṣṭhati nāpi niṣkrāmati /)

2.6.3.2 第二入胎
[] 第二託胎謂獨覺,此人入、住二時有覺悟,非出時。
[] 二入胎者謂獨勝覺,入、住正知,非於出位。(pratyekabuddhas tiṣṭhaty api /)

2.6.3.3 第三入胎
[] 第三託胎謂大正覺,此人入、住、出三時皆有覺悟。
[] 三入胎者謂無上覺,入、住、出位皆能正知。(buddho niṣkrāmaty api /)

2.6.4 此三品不同的原因
[] 此中三人悉由當來名所顯,云何三事不同?
[] 此初三人以當名顯,何緣如是三品不同?(atrāpi bhāvinyā saṃjñayā nirdeśaḥ /)

[] 偈曰:業智慧及二 次第勝能故
[] 頌曰:業智俱勝故 如次四餘生 (karmajñānobhayeṣāṃ vā viśadatvād yathākramam //)

2.6.4.1 業勝
[] 釋曰:業勝能者,能作大福德行人,由福德有業勝能,故立第一。
[] 由業智俱如次勝故,第一業勝,謂轉輪王宿世曾修廣大福故。(viśadakarmaṇāmdārapuṇyakriyāṇāṃ prathamā /)

2.6.4.2 智勝
[] 修習多聞多思人,由智慧有勝能,故立第二。
[] 第二智勝,謂獨勝覺久習多聞,勝思擇故。(viśadajñānānāṃ bāhuśrutyakkṛtapravicayānāṃ dvitīyā /)

2.6.4.3 俱勝
[] 能作大福德行及修習多聞多思,人由福慧有勝能,故立第三。
[] 第三俱勝,謂無上覺,曠劫修行勝福知故。(viśada puṇyakarmajñānānāṃ tṛtīyā /ta eva tv ete cakravarttyadaya evaṃ bhūtā yathākramam /)

2.6.4.4 三條的胎卵生
[] 是轉輪王等三人如此次第,所余為第四,此義應爾
[] 除前三種,餘胎、卵生,福智俱劣,合成第四。(śeṣāṇāṃ caturthīti siddhaṃ bhavati /)


17.無我唯諸蘊,煩惱業所為,由中有相續,入胎如燈焰。
nātmāsti skandhamātraṃ tu kleśakarmābhisaṃskṛtam /
antarābhavasaṃtatyā kukṣimeti pradīpavat // VAkK_3.18 //

2.7 無我和中有及輪迴相續論
2.7.1 有我、無我論和輪迴
[] 外道本執說我義,於此中執我,言爭事起。彼言:若汝立義,眾生從別世度余世,我等本義則成,謂實有我。
[] 此中外道執我者言:若許有情轉趣餘世,即我所執,有我義成。(atredānīṃ bāhyakā ātmavādaṃ parigṛhyottiṣṭhante /yadi sattvo lokāntaraṃ saṃcarati pratijñāyate siddha ātmā bhavatīti /)

[] 今破此義,偈曰:無我
[] 今為遮彼,頌曰:無我 (sa eṣa pratiṣidhyate nātmāsti)

2.7.2 有我論和其破斥
2.7.2.1 有部徵、外道釋、世親破
[] 釋曰:此我何相?
[] 論曰:汝等所執我為何相?(kī dṛśa ātmā)

[] 能捨此陰,能受彼陰。
[] 能捨此蘊,能續餘蘊。(ya imān nikṣipaty anyāśca skandhān pratisaṃdadhātīti parikalpyate/)

[] 如彼所分別,此我實無,謂於內作者人,何以故?非二量境界故,如色塵及眼等根。
[] 內用士夫此定非有,如色眼等不可得故。(sa tadṛśo nāsty antarvyāpārapuruṣaḥ /)

2.7.2.2 世親引證
[] 佛世尊亦說:有業,有果報,作者不可得。由無故,故不可說:此我能捨此陰,受彼陰,若離法假名。
[] 世尊亦言:有業,有異熟,作者不可得,謂能捨此蘊及能續餘蘊,唯除法假。(evaṃ tūktaṃ bhagavatā "asti karmāsti vipākaḥ kārakas tu nopalabhyate ya imāṃś ca skandhānnikṣipati anyāṃś ca skandhān pratisaṃdadhāty anyatra dharmasaṃketāt /)

[] 此中法假名者,謂若此有彼有,由此生彼生,廣說十二緣生。
[] 法假謂何?依此有,此生,故彼生,廣說緣起。(tatrāyaṃ dharmasaṃketo yadutāsmin satīdaṃ bhavatīti vistareṇa pratītyasamutpādaḥ "/)

2.7.2.3 外道問、世親答
[] 此我何相?謂非所破。
[] 若爾,何等我?非所遮。(kīdṛśastarhyātmā na pratiṣidhyate /)

[] 偈曰:唯諸陰
[] 頌曰:唯諸蘊 (skandhamātraṃ tu)

[] 釋曰:若假說唯諸陰名我,此我非所破
[] 唯有諸蘊,謂唯於蘊假立我名,非所遮遣。(yadi tu skandhamātram evātmeti upacaryate tasyāpratiṣedhaḥ /)

2.7.2.4 外道問、世親答
[] 若爾,諸陰從此世到余世,此義應至,諸陰不度余世。
[] 若爾,應許:諸蘊即能從此世間,轉至餘世。(evaṃ tarhi skandhā eva lokāntaraṃ saṃcarantīti prāptaṃ skandhamātraṃ tu nātra saṃcaratīti /)

[] 云何此諸陰?偈曰:煩惱業生起 由中陰相續 入母胎如燈
[] 頌曰:煩惱業所為 由中有相續 入胎如燈焰 (kleśakarmābhisaṃskṛtam /antarābhavasaṃtatyā kukṣimeti pradīpavat //)

[] 釋曰:諸陰剎那剎那滅,彼於度無能。
[] 蘊剎那滅,於輪轉無能。(kṣaṇikā hi skandhās teṣāṃ saṃcarituṃ nāsti śaktiḥ /)

[] 煩惱所攝業,所變異故,唯有諸陰,由中有相續住入母胎。
[] 數習、煩惱、業所為故,令中有蘊相續入胎。(kleśais tu paribhāvitaṃ karmabhiś ca kleśamātram antarābhāsaṃjñikayā saṃtatyā mātuḥ kukṣimāyāti /)

[] 譬如燈雖念念滅,由相續得至余處,諸陰亦爾,是故無失。
[] 譬如燈焰雖剎那滅,而能相續轉至餘方,諸蘊亦然,名轉無失。(tadyathā pradīpaḥ kṣaṇiko 'pi saṃtatyā deśāntaramiti nāsty eṣa doṣaḥ /)

[] 實無有我,但煩惱、業所引諸陰相續得入母胎,此義得成
[] 故雖無我,而由惑、業諸蘊相續入胎義成。(tasmāt siddham etad asaty apy ātmani kleśakarmābhisaṃskṛṭaḥ skandhānāṃ saṃtāno mātuḥ kukṣim āpadyata iti /)


18.如引次第增,相續由惑業,更趣於餘世,故有輪無初。
yathākṣepaṃ kramād vṛddhaḥ santānaḥ kleśakarmabhiḥ /
paralokaṃ punar yāti ity anādibhavacakrakam // VAkK_3.19 //

2.7.3 業和相續轉生
[] 復次,偈曰:如引次第長 相續由惑業 更入於余世
[] 頌曰:如引次第增 相續由惑業 更趣於餘世 (sa punaḥ yathākṣepaṃ kramād vṛddhaḥ santānaḥ kleśakarmabhiḥ /paralokaṃ punar yāti)

[] 如業所引,次第轉增,諸蘊相續,復由煩惱、業力所為,轉趣餘世。

[] 釋曰:一切陰相續牽引不平等,能感壽命業有差別故。
[] 謂非一切所引諸蘊,增長、相續,脩促量齊,引壽業因有差別故。(nahi sarvasya skandhasantānasyākṣepas tulyo bhavaty āyuṣyasya karmaṇo bhedāt /)

[] 此相續隨能引勢,如此次第得增長。
[] 隨能引業勢力增徵,齊爾所時次第增長。(ato yasya yāvān ākṣepas tasya tāvatī vṛddhiḥ krameṇa bhavati /)

2.7.4 相續次第的內外諸位
[] 何者次第?如偈言:初名柯羅邏 次生頞浮陀 從此生俾尸 俾尸生伽那 伽那生捨佉 及髮毛爪等 并有色諸根 次第生身分
[] 云何次第?如聖說言:最初羯刺藍 次生頞部曇 從此生閉尸 閉尸生鍵南 次缽羅奢佉 後髮毛爪等 及色根形相 漸次而轉增 (kena krameṇa /"kalalaṃ prathamaṃ dhavati kalalāj jāyate 'rbudaḥ /arbudāj jāyate peśī peśīto jāyate ghanaḥ //ghanāt praśākhā jāyante keśaromanakhādayaḥ /indriyāṇi ca rupopiṇi vyañjanāny anupūrvaśaḥ //ity āryāḥ /)

2.7.4.1 胎內的五位
[] 此五位皆在胎內:謂柯羅邏、頞浮陀、俾尸、伽訶那、波羅捨佉。
[] 謂母腹中分位有五:一羯刺藍位、二頞部曇位、三閉戶位、四鍵南位、五缽羅奢佉位。(etāḥ pañca garbhāvasthāḥ kalalārbudapaśīghanapraśākhāvasthāḥ /)

2.7.4.2 出產
[] 此胎中刺,由時節次第增長,至成熟位,於母腹中業報所生,猛風吹之,風轉胎刺,安置令向母身門。
[] 此胎中箭漸次轉增,及至色根形相滿位,由業所起,異熟風力轉胎中箭,令趣產門。(tasya khalu kālāntareṇa paripākaprāptasya garbhaśatlasyābhyantarāt mātuḥ kukṣau karmavipākajā vāyavo vānti ye taṃ garbhaśalyaṃ saṃparivarttya mātuḥ kāyāvakṣaradvārābhimukham avasthāpayanti /)

[] 此胎如強糞聚過量難忍,次從此處墮,是時二苦不可為譬。
[] 如強糞團過量閟澀,此轉墮劇苦難任。(sakrūrapurīṣapiṇḍa ivānimātraṃ sthānāt pracyuto duḥkhaṃ saṃparivarttyate /)

2.7.4.3 死產
[] 復次或時母飲食、威儀、執作過差,或由宿業過失,於胎內死。
[] 其母或時威儀、飲食、執作過分,或由其子宿罪業力,死於胎內。(yadi punaḥ kadācin māturāhāravihārakriyāpacāreṇa ca pūrvakarmāparādhena garbha eva vyāpādaṃ prāpnoti)

[] 是時有諸女人善識方便,及諸醫師解養嬰兒方,溫以酥油,及睒摩梨滑汁用以塗手,手著小利刃。
[] 時有女人或諸醫者妙通產法,善養嬰兒,溫以穌油、睒未梨汁,用塗其手,執小利刀。(tata enaṃ tajjñāstriyaḥ kumārabhṛtyakā vā sukhkoṣṇena sarpistailelna supiṣṭena śālmalīkalkenānyaena vā hastam abhyajya tīkṣṇaṃ)

[] 於胎內譬如糞坑,最劇臭暗不淨之器,是無量千虫類住處,穢汁常流,恆須對治,不淨及血垢、膩涕液溼爛臭滑之所染污,鄙惡叵見,穿漏薄皮以覆其上,宿業所作,身大創孔,手內其中,分分斷割牽出於外。
[] 內如糞坑,最極猥賤,雜穢充塞,黑暗所居,無量千蟲之所依止,常流惡汁,恆須對治,精血垢膩潰爛臭滑不淨流溢,鄙穢叵觀,穿漏薄皮以覆其上,宿業所引,身瘡孔中,分解肢節,牽出於外。(tanukaṃ cātra śastrakamupanivadhya tasmin varcaskūpa ivogradurgandhāndhakārasamalapalvale subahukrimikulasahasrāvāse nityasrāviṇi satatapratikriye śukraśoṇitalasikāmalasaṃklinnaviklinnakvathitapoicchile param avībhatsadarśane chidratanucarmāvacchādite pūrvakarmavīpākarje mahati kāmanāḍīr vaṇe hastaṃ praveśyāṅgam aṅgaṃ nikṛtyādhyāharanti /)

[] 此胎中子,由宿後報業引入余道,趣向難知。
[] 然此胎子乘宿所為,順後受業,所趣難了。(sa cāpy aparaparyāyavedanīyena karmaṇā pūrvakeṇa kām api garti nīyate /)

2.7.4.4 安產
[] 復次,若生無難,是時或母乳子,或余女人能瞻視之,此兒體似新瘡,觸如刀杖及烈灰汁,愛此兒身及以洗拭,次唅以清酥,飲以母乳,漸次飴以細粗飲食令稍習之。
[] 或復無難安隱得生,體如新瘡細軟難觸,或母愛子或餘女人以如刀灰粗澀兩手執取,洗拭,而安處之,次含清酥,飲以母乳,漸令習受細粗飲食。(atha punaḥ svasti prajāyate tata enaṃ mātā putrābhilāṣiṇī tatparikā vā striyaḥ dyojātakaṃ taruṇavrṇāyamān ātmānaṃ śastrakṣārā yamāṇasaṃsparśābhyāṃ pāṇibhyāṃ parigṛhya snāpayanti stanyena sarpipā vāpyāyayanti audārikaṃ cāhāramāhartu krameṇābhyāsayanti /)

[] 此子由次第增長,由諸根成熟,諸惑更起,諸業更生及更增長。
[] 次第轉增,至根熟位,復起煩惱,積集諸業。(tasya vṛddheranvayād indriyāṇāṃ paripākān punar api kleśāḥ samudācaranti karmaṇi copacayaṃ gacchanti /)

[] 由此惑業捨命之後,由中有相續如前,更入余世。
[] 由此身壞,復有如前中有相續更趣餘世。(saḥ taiḥ kāyasya bhedād antarābhavasaṃtatyā pūrvavat paralokaṃ punar yāti /)

2.7.5 生死輪迴的無始和有終
[] 偈曰:故有輪無初
[] 頌曰:故有輪無初 (ity anadibhavacakrakam //)

[] 釋曰:由此道理,生以惑業為因,惑業以生為因,生復以惑業為因。
[] 如是惑業為因故生,生復為因起於惑業,從此惑業更復有生。(etena prakāreṇa kleśakarmahetukaṃ janma taddhetukāni punaḥ kleśakarmāṇi tebhyaḥ punar janmety a)

[] 如是應知,生死輪無初。
[] 故知有輪旋環無始。(anādibhavacakrakaṃ veditavyam /)

2.7.5.1 破斥有始說
[] 何以故?若分別執有初,此初應成無因。
[] 若執有始,始應無因。(ādau hi parikalpyamāne tasyāhetukatvam)

[] 若初實無因,所余一切悉自然生,皆應無因。
[] 始即無因,餘應自起。(eteṣu sajyeta sati cāhetukatve sarvam evedam ahetukaṃ prāduḥ syāt/)

[] 現見此事,於芽等中有種子等功能,由處、時定故。
[] 現見芽等因種等生,由處及時俱決定故。(dṛṣṭaṃ cāṅkurāduṣu bījādīnāṃ sāmarthyaṃ deśakālapratiniyamād)

[] 火等諸因,於熟等果亦爾,是故無生無因。
[] 又由火等熟變等生,由此定無無因起法。(agnyādīnāṃ ca pākajādiṣv iti nāsti nirhetukaḥ prādurbhāvaḥ /)

2.7.5.2 破斥常因論
[] 說常住為因,於前已破,是故生死必定無初。
[] 說常因論如前已遣,是故生死決定無初。(nityakāraṇāstitvavādaś ca prāg eva paryudas taḥ /tasmān nāsty eva saṃsārasyādiḥ /)

2.7.5.3 有終的理由
[] 是生死終,由因盡可然,由生屬因故,譬如芽屬種子,由種子壞故芽滅。
[] 然有後邊,由因盡故,生依因故,因滅壞時,生果必亡,理定應爾,如種滅壞,芽必不生。(antas tu hetukṣayāt yuktaḥ /hetvadhīnatvāj janmano bījakṣayādivaṅkurasyeti /)


19.如是諸緣起,十二支三際,前後際各二,中八據圓滿。
sa pratītyasamutpādo dvādaśāṅgas trikāṇḍakaḥ /
pūrvāparāntayor dve dve madhye 'ṣṭau paripūriṇaḥ // VAkK_3.20 //

3 十二因緣和輪迴轉生論
3.1 十二支的三際或二際分別
3.1.1 十二因緣
[] 是陰相續所說,三生為位。
[] 如是蘊相續說,三生為位。(ya eṣa skandhasaṃtāno janmatrayāvastha ūpadiṣtaḥ)

3.1.1.1 十二支名
[] 偈曰:如此緣生法 十二分三節
[] 頌曰:如是諸緣起 十二支三際 (sa pratītyasamutpādo dvādaśāṅgas trikāṇḍakaḥ /)

[] 釋曰:此中十二分者:一無明、二行、三識、四名色、五六入、六觸、七受、八愛、九取、十有、十一生、十二老死。
[] 論曰:十二支者:一無明、二行、三識、四名色、五六處、六觸、七受、八愛、九取、十有、十一生、十二老死。(tatra dvādaśāṅgāni avidyā saṃskārā vijñānaṃ nāmarūpaṃ ṣaḍāyatanaṃ sparśo vedanā tṛṣṇā upādānaṃ bhavo jātir jarāmaraṇaṃ ca /)

3.1.1.2 三際
[] 三節者:一前際、二後際、三中際,謂過去、未來、現世。
[] 言三際者:一前際、二後際、三中際,即是過、未及現三生。(trīṇi kāṇḍāni pūrvāparāntamadhyānyatītānāgatapratyutpanani janmāni /)

3.1.1.3 十二支和三際
[] 云何於三節安立十二分?
[] 云何十二支於三際建立?(katham eṣu trikāṇḍeṣu dvādaśāṅgāni vyavasthāpyante /)

[] 偈曰:前後際二二 於中八
[] 頌曰:前後際各二 中八 (pūrvāparāntayor dve dve madhye 'ṣṭau)

[] 謂前後際各立二支,中際八支,故成十二。

[] 釋曰:無明、行在前際,生、老、死在後際,所余八在中際。
[] 無明、行在前際,生、老、死在後際,所餘八在中際。(avidyā saṃskārāś ca pūrvānte jātirjarāmaraṇaṃ cāparānte /śeṣāṇy aṣṭau madhye /)

3.1.1.4 問、答
[] 此八分一切眾生於生為具有不?
[] 此中際八一切有情此一生中皆具有不?(kiṃ punar etāny aṣṭāṅgāni sarvasyāṃ jātau bhavanti /)

[] 答:非。
[] 非皆具有。(nety āha /)

3.1.1.5 問、答
[] 若爾,何眾生具八?
[] 若爾,何故說有八支?(kasya tarhi /)

[] 偈曰:具生
[] 頌曰:據圓滿 (paripūriṇaḥ //)

[] 釋曰:若眾生觸一切位,說名具生,非於中陰死,非託色、無色界生。
[] 據圓滿者,此中意說,補特伽羅歷一切位名圓滿者,非諸中夭及色、無色。(parīpūro 'syāstīti paripūro ya etāni sarvāṇy evāvasthāntarāṇi spṛśāti so 'tra pudgalo 'bhipreto na tu yo 'ntarāla eva briyate /nāpi rūpārupyāvacaraḥ /)

[] 何以故?於大因緣經中,但約欲界眾生說。
[] 但據欲界補特伽羅,大緣起經說具有故。(tathā hi mahānidānaparyāye kāmāvacara eva pudgalo nirdiṣṭaḥ /)

[] 經言:阿難!若識不託母胎赤白,為得變異成柯羅邏不?不得!世尊!廣說如經。
[] 彼說:佛告阿難陀言:識若不入胎得增廣大不?不也!世尊!乃至廣說。("vijñānaṃ ced ānanda mātuḥ kukṣiṃ nāvakrāmed" iti vacanāt /)

3.1.1.6 十二支的二際分別
[] 有時說緣生有二種,有屬前際攝緣生,有屬後際攝緣生。
[] 有時但說二分緣起,一前際攝、二後際攝。(yadā tu dvividhaḥ pratītyasamutpāda ucyate paurvāntikaś cāparāntikaśceti)

[] 於中七分說名前際,謂從無明乃至受;所余五分說名後際;合前後際因果為二分故。
[] 前七支前際攝,謂無明乃至受;後五支後際攝,謂從愛至老死;前後因果二分攝故。(tadā saptāṅgāni paurvāntiko yāvad vedanāntaḥ pañcāparāntikaḥ / saphalahetukayoḥ pūrvāparāntayor grahaṇāt /)


20.宿惑位無明,宿諸業名行,識正結生蘊,六處前名色。從生眼等根,三和前六處。
pūrvakleśā daśāvidyā saṃskārāḥ pūrvakarmaṇaḥ /
saṃdhiskandhās tu vijñānaṃ nāmarūpam ataḥ param // VAkK_3.21 //
prāk ṣaḍāyatanotpādāt tatpūrvaṃ trikasaṃgamāt / VAkK_3.22ab //

3.2 十二支的體
3.2.1 十二支的體法
[] 何法名無明等?
[] 無明等支何法為體?(atha ka ime 'vidyādayaḥ /)

3.2.1.1 無明
[] 偈曰:宿惑位無明
[] 頌曰:宿惑位無明 (pūrvakleśā deśā 'vidyā)

[] 釋曰:於宿世中一切惑位,於今名無明,與無明共行故,由無明力所余得起故。
[] 論曰:於宿生中諸煩惱位,至今果熟,總謂無明,彼與無明俱時行故,由無明力彼現行故。(yā pūrvake janmani kleśāvasthā sehāvidyety ucyate /sāhacaryāt tadvaśena teṣāṃ samudācārāc ca /)

[] 譬如於說王行中,說導從行,亦名王行。
[] 如說王行,非無導,從王俱勝故,總謂王行。(rājāgamanavacane tadanuyātrikā gamanasiddhavat /)

3.2.1.2
[] 偈曰:及宿業名行
[] 頌曰:宿諸業名行 (saṃskārāḥ pūrvakarmaṇaḥ /)

[] 釋曰:位言次第流,於宿世中福等業位,於今名行,若今有是彼果報。
[] 於宿生中福等業位,至今果熟,總得行名,初句位言流至老死。(daśeti varttate /pūrvajanmany eva yā puṇyādikarmāvasthās eva saṃskārā ity ucyante yasya karmaṇa iha vipākaḥ/)

3.2.1.3
[] 偈曰:託生陰名識
[] 頌曰:識正結生蘊 (saṃdhiskandhās tu vijñānaṃ)

[] 釋曰:於母胎中,初託生剎那所有五陰名識。
[] 於母胎等正結生時,一剎那位五蘊名識。(mātuḥ kukṣī pratisaṃdhikṣaṇe pañca skandhā vijñānam /)

3.2.1.4 名色
[] 偈曰:此後稱名色 先於六入生
[] 頌曰:六處前名色 從生眼等根 (nāmarūpam ataḥ param //prāk ṣaḍāyatanotpādāt)

[] 釋曰:從託生心,後乃至六入未生,此位稱名色。
[] 結生識後,六處生前,中間諸位總稱名色。(saṃdhicittāt pareṇa yāvat ṣaḍāyatanaṃ notpadyate sā 'vasthā nāmarūpaṃ)

[] 應說先於四入生,云何言六?六者如此量立入故,是時四生,六圓滿故。
[] 此中應說四處生前,而言六者,據滿立故。(tāvat ṣaḍāyatanam ity ucyate /prakcaturāyatanotpādādini vaktavye ṣaḍāyatanavacanaṃ tadā tadvyavasthāpanāt /)

3.2.1.5 六處
[] 偈曰:此先三和合
[] 頌曰:三和前六處 (tatpūrvaṃ trikasaṃgamāt /)

[] 釋曰:若六入已生,此位說名六入,乃至根、塵、識三和合未起。
[] 眼等已生,至根、境、識未和合位,得六處名。(utpanne ṣaḍāyatane sāvasthā tāvat ṣaḍāyatanam ity ucyate yāvad indriyaviṣayavijñānatrikasaṃnipātaḥ /)


21.於三受因異,未了知名觸,在婬愛前受,貪資具婬愛。
sparśaḥ prāk sukhaduḥkhādikāraṇajñānaśaktitaḥ // VAkK_3.22 //
vittiḥ prāk maithunāt tṛṣṇā bhogamaithunarāgiṇaḥ /VAkK_3.23ab //

3.2.1.6
[] 偈曰:觸先樂苦捨 能分別因智
[] 頌曰:於三受因異 未了知名觸 (sparśaḥ prāk sukhaduḥkhādikāraṇajñānaśaktitaḥ //)

[] 釋曰:由三和合名觸,此人乃至未能了別三受因異,此位名觸。
[] 已至三和,未了三受因差別位,總名為觸。(trayāṇāṃ saṃnipātāt sparśo bhavati /sa yāvad vedanātrayakāraṇaparicchedena samartho bhavati sā 'vasthā sparśa ity ucyate /)

3.2.1.7
[] 若已能了別三受因。(paricchedasāmarthye sati)

[] 偈曰:受先淫欲愛
[] 頌曰:在淫愛前受 (vittiḥ prāk maithunāt)

[] 釋曰:受位者,了別三受因為體,乃至未起淫欲愛。
[] 已了三受因差別相,未起淫貪,此位名受。(vedanāvasthā yāvan maithunarāgo na samudācarati /)

3.2.1.8
[] 偈曰:求淫樂具愛
[] 頌曰:貪資具淫愛 (tṛṣṇā bhogamaithunarāgiṇaḥ /)

[] 釋曰:於欲塵及情色愛欲生起位名愛,乃至未能尋求五塵。
[] 貪妙資具,淫愛現行,未廣追求,此位名愛。(kāmaguṇamaithunarāgasamudācārāvasthā tṛṣṇety ucyate yāvan na tadviṣayaparyeṣṭim āpadyate /)


22.為得諸境界,遍馳求名取,有謂正能造,牽當有果業。結當有名生,至當受老死。
upādānaṃ tu bhogānāṃ prāptaye paridhāvataḥ // VAkK_3.23 //
sa bhaviṣyat bhavaphalaṃ kurute karma tat bhavaḥ /
pratisaṃdhiḥ punar jātiḥ jarāmaraṇamā vidaḥ // VAkK_3.24 //

3.2.1.9
[] 偈曰:四取謂生具 為得故遍尋
[] 頌曰:為得諸境界 遍馳求名取 (upādānaṃ tu bhogānāṃ prāptaye paridhāvataḥ //)

[] 釋曰:若於此位中,著心尋覓五塵,為得故,於一切處馳求,此位名取。
[] 為得種種上妙境界,周遍馳求,此位名取。(yasyām avasthāyāṃ viṣayaprāptaye paryeṣṭimāpannaḥ sarvato dhāvaty asāvavasthā upādānam ity ucyate /)

3.2.1.10
[] 如此馳求,偈曰:當來有果報 能造業名有
[] 頌曰:有謂正能造 牽當有果業 (tathā ca paridhāvan sa bhaviṣyat bhavaphalaṃ kurute karma tat bhavaḥ /)

[] 釋曰:此人因求得欲塵,心馳求,能生長感未來有報業,此位名有。
[] 因馳求故,積集能牽當有果業,此位名有。(sa viṣayāṇāṃ prāptihetoḥ paridhāvan paunarbhavikaṃ karmopacinoti so 'sya bhavaḥ /)

3.2.1.11
[] 由此業,從今生更退,於未來世,正託正位。
[] 由是業力,從此捨命,正結當有,此位名生。(tena hi karmaṇā punar itaḥ pracyutasyāyatyāṃ pratisaṃdhir bhavati /)

[] 偈曰:更接有名生
[] 頌曰:結當有名生 (yo 'sau pratisaṃdhiḥ punar jātiḥ)

[] 釋曰:此位名更接,何以故?於今生是識分,於未來名生。
[] 當有生支,即如今識。(yad eveha vijñānāṅgaṃ tad evāsyānyatra janmani jātiḥ /)

3.2.1.12 老死
[] 從此後,偈曰:老死乃至受
[] 頌曰:至當受老死 (tat ūrdhvaṃ jarāmaraṇamā vidaḥ //)

[] 釋曰:除生從此後乃至受,此位名老死。
[] 生剎那後漸增,乃至當來受位,總名老死。(jāteḥ pareṇa yāvad edanāvasthā jarāmaraṇam/)
[] 是四分,謂名色六入觸受,於未來名老死,分判十二分如此。
[] 如是老死即如今世名色六處觸受四支,弁十二支體別如是。(yāny eveha catvāryaṅgāni nāmarūpaṣaḍāyatanasparśavedanās tāny evānyatra jarāmaraṇam ity etāni dvādaśāṅgāni /)


23.傳許約位說,從勝立支名,於前後中際,為遣他愚惑。
āvasthikaḥ kileṣṭo 'yaṃ prādhānyā ttvaṅgakīrtanam /
pūrvāparāntamadhyeṣu saṃmohavinivṛttaye // VAkK_3.25 //

3.3 四種緣起和佛陀聖意的分位緣起
3.3.1 四種緣起的差別
[] 此緣生余處說有四種:一約剎那說、二約多時說、三約相應說、四約位說。
[] 又諸緣起差別說四:一者剎那、二者連縛、三者分位、四者遠續。(sa caiṣa pratītyasamutpādaś caturvidha ucyate /kṣaṇikaḥ prakarṣikaḥ sāṃvandhikaḥ āvasthikaś ca /)

3.3.1.1 剎那緣起
[] 云何約剎那說?於一剎那中具有十二分,譬如有人由隨貪愛染污,斷眾生壽命。
[] 云何剎那?謂剎那頃由貪行殺具十二支。(kathaṃ kṣaṇikaḥ /ekasmin khalv api kṣaṇe dvādaśāṅgāni bhavanti /tadyathā lobhavaśena prāṇinaṃ jīvitād vyaparopayet /)

[] 此人一剎那具有十二分,是中痴惑名無明,作殺意名行,了別塵類名識,與識俱起四陰名色,約名色清淨根名六入,六入相對和合名觸。
[] 癡謂無明,思即是行,於諸境事了別名識,識俱三蘊總稱名色,住名色根說為六處,六處對餘和合有觸。(yo mohaḥ sā 'vidyā /yā cetanā te saṃskārāḥ / vastuprativijñaptir vijñānam /vijñānasahabhuvaś catvāraḥ skandhā nāmarūpam /nāmarupe vyavasthāpitāni indriyāṇi paḍāyatanam /ṣaḍāyatanābhinipātaḥ sparśaḥ /)

[] 領觸名受,是貪名愛,所余與愛相應上心惑名取,彼所生身口二業名有,如此等法起名生,變異名老,滅名死。
[] 領觸名受,貪即是愛,與此相應諸纏名取,所起身語二業名有,如是諸法起即名生,熟變名老,滅壞名死。(sparśānubhavanaṃ vedanā /yo lobhaḥ sa tṛṣṇā /tatsaṃprayuktāni paryavasthānāni upādānam /tatsamutthitaṃ kāyavākkarma bhavaḥ /teṣāṃ dharmāṇām utsarjanaṃ jātiḥ parīpāko jarā bhaṅgo maraṇam iti /)

3.3.1.2 異說
[] 復說:約剎那,約相應,如分別道理論說。
[] 復有說者:剎那,連縛,如品類足,俱遍有為。(punar āhuḥ /kṣaṇikaḥ sāṃvandhikaś ca yathā prakaraṇeṣu "pratītyasamutpādaḥ katamaḥ /sarve saṃskṛtā dharmā" iti /)

3.3.1.3 分位緣起
[] 約位說者,十二分皆有五陰。
[] 十二支位所有五蘊皆分位攝。(āvasthiko dvādaśa pañcaskandhikā avasthā)

3.3.1.4 遠續緣起
[] 無間生相續名多時。
[] 即此懸遠相續無始說名遠續。(nirantarajanmatrayasaṃvaddhāḥ /sa eva prākarṣikaḥ /)

3.3.1.5 四種緣起中,佛意分位
[] 於四中,今說何緣生?偈曰:此今約位說
[] 世尊於此意說者何?頌曰:傳許約位說 (eṣāṃ katamo 'yam abhipreto bhagavataḥ /āvasthikah kileṣṭo 'yaṃ)

3.3.2 分位說的名和體
3.3.2.1 問、釋
[] 論曰:傳許:世尊唯約分位說諸緣起有十二支。

[] 釋曰:若分分具有五陰,云何唯說無明等為分,不說余?
[] 若支支中皆具五蘊,何緣但立無明等名?(yady aṅgamaṅgaṃ pañca skandhāḥ kiṃ kāraṇam avidyādīn eva dharmān kīrttayati sma /)

[] 偈曰:由勝說為分
[] 頌曰:從勝立支名 (prādhānyāttavaṅgakīrtanam /)

[] 釋曰:若於位中無明為勝,說此位名無明;若於中行勝說名行,乃至老死勝說名老死,是故無失。
[] 以諸位中無明等勝故,就勝立無明等名,謂若位中無明最勝,此位五蘊總名無明,乃至位中老死最勝,此位五蘊總名老死,故體雖總,名別無失。(avidyāpradhānām avasthām avidyāṃ jagāda saṃskārapradhānāṃ saṃskārān yāvaj jarāmaraṇam ity adoṣaḥ /)

3.3.3 經說和論說之差異
3.3.3.1 問、答
[] 復云何於經中說緣生有十二分,於分別道理論說異?
[] 何緣經說此十二支,與品類足所說有異?(kiṃ punaḥ kāraṇaṃ sūtre dvādaśāṅga uktaḥ prakaraṇeṣv anyathā)

[] 彼論云:何者為緣生?謂一切有為法。
[] 如彼論說:云何為緣起?謂一切有為,乃至廣說。("pratītyasamutpādaḥ katamaḥ /sarve saṃskṛtā dharmā" iti /)

[] 於經有別意,故說十二,於阿毗達磨約法相說。
[] 素怛纜言因別意趣,阿毗達磨依法相說,如是宣說。(abhiprāyikaḥ sūtre lākṣaṇiko 'bhidharmaḥ /)

[] 復有別說:緣生有六種:謂約位說、約剎那說、約多時說、約相應說、約眾生名說、約眾生非眾生名說。
[] 分位、剎那、遠續、連縛、唯有情數、情非情等,是謂差別。(tathāvasthikaḥ kṣaṇikaḥ prākarṣikaḥ sāṃvandhikaḥ sattvādhyo 'sattvākhyaś ceti bhedaḥ /)

3.4 經中唯對有情教示十二因緣的原因
[] 云何於經中但說眾生名?偈曰:於前後中際。為除他無明
[] 契經何故唯說有情?頌曰:於前後中際 為遣他愚感 (kim arthaṃ punaḥ sūtre sattvākhya eva /pūrvāparāntamadhyeṣu saṃmohavinivāṛttaye //)

[] 釋曰:是故說三節。
[] 論曰:為三際中遣他愚惑,三際差別唯在有情。(ata eva ca trikāṇḍaḥ /)

3.4.1 前際的愚惑
[] 此中前際無明者,從此生疑:我於過去為已有?為非有?何我已有?云何我已有?
[] 如何有情前際愚惑?謂於前際生如是疑:我於過去世為曾有?非有?何等我曾有?云何我曾有?(tatra pūrvāntasaṃmoho yata iyaṃ vicikitsā kiṃ nv aham abhūvamatīte 'dhvani āhosvin nābhūvaṃ ko nv aham abhūvaṃ kathaṃ nv aham abhūvam iti)

3.4.2 後際的愚惑
[] 後際無明者,從此生疑:我於未來為更有?為不有?廣說如前。
[] 如何有情後際愚惑?謂於後際生如是疑:我於未來世為當有?非有?何等我當有?云何我當有?(aparāntasaṃmoho yata iyaṃ vicicitsā kiṃ nu bhaviṣyāmy anāgate 'dhvanīti vistaraḥ /)

3.4.3 中際的愚惑
[] 中際無明者,從此生疑:此何法?此法云何?今何我?當來何我?
[] 如何有情中際愚惑?謂於中際生如是疑:何等是我?此我云何?我誰所有?我當有誰? (madhyasaṃmoho yata iyaṃ viciṃkitsā kim svid idaṃ ke santaḥ ke bhaviṣyāma iti /)

3.4.4 三際的愚惑和緣起
[] 為除此三種無明,是故約眾生名,三節說為十二緣生,於經中如次第說:謂無明行乃至生老死。
[] 為除如是三際愚惑故,經唯說有情緣起,如其次第說:無明行及生老死并識至有。(etasya trividhasya saṃmohasya vyāvarttanārthaṃ sattvākhya eva trikāṇḍaś ca pratītyasamutpāda upadiṣṭaḥ sūtre yathākramam avidyā saṃskārāś ca jātirjarāmaraṇaṃ ca vijñānaṃ yāvat bhavaś ca/)

3.4.5 引證
[] 云何得知如此?由經言:比丘!若比丘由如實正智能通達緣及緣生所生法,是比丘不約疑耶?思前際我於過去為已有?為非有?廣說如前。
[] 所以者何?以契經說:苾芻!諦聽!若有苾芻於諸緣起、緣已生法,能以如實正慧觀見,彼必不於三際愚惑:謂我於過去世為曾有、非有等?(tathāhi sūtra evoktaṃ "yataś ca bhikṣavo bhikṣuṇā pratītyasamutpādaś ca pratītyasamutpannāś ca dharmā evaṃ yathābhūtaṃ samyak prajñayā dṛṣṭā bhavanti /sa na pūrvāntaṃ pratisarati kiṃ nv aham abhūvamatīte 'dhvanī"ti vistaraḥ/)

3.4.6 異說
[] 復有余師說:愛、取、有為前際、後際無明,何以故?此三是未來果因故。
[] 有餘師說:愛、取、有三亦為除他後際愚惑,此三皆是後際因故。(tṛṣṇopādānabhavā apy aparāntasaṃmohavyāvartanārtham ity apare / tasyaiva hy ete hetava iti)


24.三煩惱二業,七事亦名果,略果及略因,由中可比二。
kleśās trīṇi dvayaṃ karma sapta vastu phalaṃ tathā /
phalahetvabhisaṃkṣepo dvayor madhyānumānataḥ // VAkK_3.26 //

3.5 十二因緣和三世兩重因果的組織
3.5.1 略攝十二因緣的惑業事
3.5.1.1 略攝十二因緣
[] 此十二緣生,應知有三種自性,一惑、二業、三類。此中,偈曰:三惑
[] 又應知,此說緣起門雖有十二支,而三二為性,三謂惑業事,二謂果與因,其義云何?頌曰:三煩惱 (sa punar eṣa dvādaśāṅgaḥ pratītyasamutpādas trisvabhāvo veditavyaḥ /kleśakarmavastūni /tatra kleśās trīṇi)

[] 釋曰:三分以惑為性,謂無明、愛、取。
[] 論曰:無明、愛、取,煩惱為性。(trīṇy aṅgāni kleśasvabhāvāny avikyātṛṣṇepādānāni /)

[] 偈曰:二分業
[] 頌曰:二業 (dvayaṃ karma)

[] 釋曰:二分以業為性,謂行及有。
[] 行及有支,以業為性。(aṅgadvayaṃ karmasvabhāvaṃ saṃskārā bhavaśca /)

[] 偈曰:七分類為果
[] 頌曰:七事亦名果 (sapta vastu)

[] 釋曰:七分以類為性,謂識、名色、六入、觸、受、生、老、死,惑業依故,此類或說名果。
[] 餘識等七以事為性,是煩惱業所依事故。(saptāṅgāni vastusvabhāvāni vijñānanāmarūpaṣaḍāyatanasparśavedanājātijarāmaraṇāni /kleśakarmāś śreyatvāt /)

3.5.1.2 十二支中的因和果
[] 此七分於余處說名果,所余諸分說名因,惑業為性故。
[] 如是七事即亦名果,義准餘五,即亦名因,以煩惱、業為自性。(yathā ca vastu saptāṅgāni phalaṃ tathā / saptaivāṅgāni phābhūtāni /śeṣāṇi pañca hetubhūtāni /karmakleśasvabhāvabhūtatvāt/)

3.5.1.3 中際廣、前後際略的原因
3.5.1.4 問、答
[] 何因緣於中際說果因廣?類有五種差別故,離惑為二分故,
[] 為何緣中際廣說果因?開事為五,惑為二故。(kiṃ punaḥ kāraṇaṃ madhye phalahetū viśālitau / vastunaḥ pañcadhā bhedāt /kleśasya dvidhā /)

[] 於後際說果略,離為二分故。
[] 後際略果,事唯二故。(anāgate 'dhvani phalaṃ saṃkṣiptaṃ dvidhā bhedāt /)

[] 於前際說因略,說惑一門故。
[] 前際略因,惑唯一故。(atīte 'dhvani hetur ekamukhakleśopadeśād iti /)

[] 偈曰:略果及略因 由中可比二
[] 頌曰:略果及略因 由中可比二 (phalahetvabhisaṃkṣepo dvayor madhyānumānataḥ //)

[] 釋曰:由廣說中際、前際、後際,廣因、廣果例此可知,是故前、後際不復廣說,若復廣說,此言無用。
[] 由中際廣可以比度前後二際,廣義已成,故不別說,說便無用。(madhyenaiva hi pūrvāntāparāntayor api hetuphalavistaraḥ śakyo 'numātum iti noktaḥ / punar aparātmakaṃ hi yatnaṃ mā kāryamiti /)

3.5.2 惑業事無始相互相生的關係
3.5.2.1 問、答
[] 若緣生唯十二分,由不說無明因,生死應至有始;不說老死果故,生死應至有邊。
[] 若緣起支唯十二者,不說老死果,生死應有終;不說無明因,生死應有始。(yadi khalu dvādaśāṅga eva pratītyasamutpāda evaṃ saty avidyāyā anupadiṣṭahetukatvādādimān saṃsāraḥ prāpnoti jarāmaraṇasya cānupadiṣṭaphalatvād antavān /)

[] 若立無明因、老死果,應更說別分;若說此二別分,則有無窮之過。
[] 或應更立餘緣起支;餘復有餘,成無窮失。(aṅgantaraṃ vā punar ūpasaṃkhyātavyaṃ tasyāpy anyasmāditya navasthāprasaṅgaḥ /)

[] 若不說別分,又不免前難,不應別立,此中由佛、世尊已顯此義故。
[] 不應更立,然無前過,此中世尊由義已顯。(nopasaṃkhyātavyam /yasmād upadarśito 'tra bhagavatā)


25.從惑生惑業,從業生於事,從事事惑生,有支理唯此。
kleśāt kleśaḥ kriyā caiva tato vastu tataḥ punaḥ /
vastu kleśāś ca jāyante bhavāṅgānāmayaṃ nayaḥ // VAkK_3.27 //

3.5.2.2 十二支輪的相互關係
[] 偈曰:從惑惑業生 從業更果類 從類類惑生 有分理如此
[] 云何已顯?頌曰:從惑生惑業 從業生於事 從事事惑生 有支理唯此 (kleśāt kleśaḥ kriyā caiva tato vastu tataḥ punaḥ / vastukleśāś ca jāyante bhavāṅganām ayaṃ nayaḥ //)

3.5.2.2.1 由惑生惑
[] 釋曰:從惑惑生者,謂從愛取生。
[] 論曰:從惑生惑,謂愛生取。(kleśāt kleśo jāyate tṛṣṇāyā upādānam /)

3.5.2.2.2 由惑生業
[] 從惑業生者,謂從取有生,從無明行生。
[] 從惑生業,謂取生有,無明生行。(kleśāt karma /upādānāt bhavo 'vidyāyāś ca saṃskārā /)

3.5.2.2.3 由業生事
[] 從業果類生者,謂從行識生,從有生生。
[] 從業生事,謂行生識及有生生。(karmavastusaṃskārebhyo vijñānaṃ bhavāc ca jātiḥ /)

3.5.2.2.4 由事生事
[] 從類類生者,謂從識名色生,乃至從觸受生,從生老死生。
[] 從事生事,謂從識支生於名色,乃至從觸生於受支,及從生支生於老死。(vastuno vastuvijñānānāmarūpaṃ yāvat sparśād vedanā jāteś ca jarāmaraṇam /)

3.5.2.2.5 由事生惑
[] 從類惑生者,謂從受愛生。
[] 從事生惑,謂受生愛。(vastunaḥ kleśo vedanāyās tṛṣṇeti /)

3.5.2.2.6
[] 由世尊安立有分,道理如此,由無明是煩惱性故,惑從類生,惑從惑生,此義自顯。
[] 由立有支,其理唯此,已顯老死為事惑因,及顯無明為事惑果,無明、老、死事,惑性故。(yasmād eṣa nayo vyavasthito bhavāṅgānāṃ tasmād avidyā 'pi kleśasvabhāvā vastunaḥ kleśād veti jñāpitaṃ bhavati /)

[] 由老死類以受為邊故,從此更生惑,是故於中不可增減。
[] 豈假更立餘緣起支?(vedanāvaśāc ca jarāmaraṇavastunaḥ punaḥ kleśo bhāvīti nātra punaḥ kiṃcid upasaṃkhyeyam /)

[] 如此純大苦聚緣和合生,由此言;若不爾,此文有何義相應?
[] 故經言:如是純大菩蘊集;若不爾者,此言何用?("evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavatī" vacanāt / anyathā hi kim asya sāmarthyaṃ syāt /)

3.5.2.2.7 異釋一
[] 有余師說:於余經中說:無明以不正思惟為因,不正思惟以無明為因。
[] 有餘釋言:餘契經說:非理作意為無明因,無明復生非理作意。(ayoniśomanaskārahetukā 'vidyoktā sūtrāntare /avidyāhetukaś cāyoniśomanaskāraḥ /)

[] 於此經中不正思惟,亦是所說由入取攝故。
[] 非理作意亦取支攝,故亦說在此契經中。(sa cehāpy upādānāntarbhūtatvād ukto bhavatīti apare /)

3.5.2.2.8 世親問、以愛無明為例破斥
[] 云何不正思惟入四取攝?
[] 此非理作意如何取支攝?(katham ayoniśomanaskārasyopādāne 'ntarbhāvaḥ /)

[] 若說由相應故,亦應說入愛、無明攝,與彼相應故。
[] 若言由此與彼相應,則愛、無明亦應彼攝。(yadi saṃprayogataḥ /tṛṣṇā 'vidyayor api tasyāntarbhāvaprasaṅgaḥ /)

[] 若在彼攝,此中云何能証?謂無明以不正思惟為因。
[] 設許彼攝,云何能證?非理作意為無明因。(saty api cāntarbhāve katham atredaṃ jñāpitaṃ bhavaty ayoniśomanaskārahetukā avidyeti /)

[] 若但由位攝,能証因果義,愛及無明入取攝故,不應立為別分,如不正思惟。
[] 若但彼攝,即證因果,愛與無明亦彼攝故,應不別立為緣起支。(yadi tarhy antarbhāvenaiva hetuphalabhāvo vijñāyate tṛṣṇā 'vidyayor api tarhi tatrāntarbhāvād aṅgantaratvaṃ śasyam akarttum/)

3.5.2.2.9 異釋二
[] 有余師說:於余經說:不正思惟為無明因,此不正思惟說在觸時。
[] 餘復釋言:餘契經說:非理作意為無明因,無明復生非理作意,非理作意說在觸時故。(anyaḥ punar āha /ayoniśo manaskāro hetur avidyāyā uktaḥ sūtrāntare /sa cāpi sparśakāle nirdiṣṭaḥ/)

[] 如經言:依眼根緣色塵,染濁思惟生,能起無明,於受時,無明必生。
[] 餘經說:眼色為緣,生癡所生染濁作意,此於受位,必引無明故。("cakṣuḥ pratītya rūpāṇi cotpadyate āvilo manaskāro mohaja" iti /vedanākāle cāvaśyam avidyayā bhavitavyam /)

[] 如經言:緣無明觸所生受,故愛得生,由此別經故知。
[] 餘經言:由無明觸所生諸受為緣生愛。("avidyāsaṃsparśajaṃ veditaṃ pratītyotpanna tṛṣṇe"ti sūtrā antarāt /)

[] 不正思惟於觸時起,能為受時所起無明作因緣,是故無明無無因義,故不須立別分,無無窮之過。
[] 是故觸時,非理作意與受俱轉無明為緣,由此無明無無因過,亦不須立餘緣起支,又緣起支無無窮失。(ataḥ sparśakāle bhavann ayoniśomanaskāro vedanāsahavarttinyā avidyāyāḥ pratyayabhāvena siddhā iti nāsty ahetukatvam avidyāyā na cāṅgāntaram upasaṃkhyeyam /na cāpy anavasthāprasaṅgaḥ /)

[] 此不正思惟,由說復從無明生,染濁思惟從痴生,此經言為証。
[] 非理作意從癡生故,如契經說:眼色為緣生癡所生染濁作意。(tasyāpy ayoniśomanaskārasya punar mohajavacanād āvilo manaskāro mohaja iti /)

3.5.2.2.10 世親問難、答
[] 於余經不無此義,若汝意欲立如此義,此中則應更說。
[] 餘經雖有如是誠言,然此經中應更須說。(tattarhy otadantyatroktam iha punar vaktavyam/)

[] 彼文句不應說。
[] 不須更說。(na vaktavyam /)

3.5.2.2.11 問、答
[] 若不說,云何知有?
[] 如何證知?(katham anucyamānaṃ gamyate /)

[] 由道理知有。
[] 由理證知。(yuktitaḥ /)

3.5.2.2.12 問、第二異釋者答
[] 何者為道理?
[] 何等為理?(kayā yuktyā /)

[] 若受無無明,不能為愛因緣,譬如於阿羅漢。
[] 非離無明受能為愛緣,以阿羅漢受不生愛故。(nahi niravadyā vedanā tṛṣṇāyāḥ pratyayībhavaty arhatāṃ)

[] 若觸不顛倒,不能作染污受因。
[] 又非無倒觸能為染受緣。(na cāviparītaḥ sparśaḥ kliṣṭāyā vedanāyāḥ /)

[] 云何知不正思惟從無明生?由於阿羅漢無無明故,觸不顛倒,若由此道理故。
[] 亦非離無明觸可成顛倒,阿羅漢觸非顛倒故,由如是理為證,故知。(naca punar niravadyasyārhataḥ sparśo viparīta ity anayā yuktyā /)

3.5.2.2.13 世親破斥、解釋緣起經之意
[] 不更說,則成太甚過失。
[] 若爾,便應有太過失。(atiprasaṅga evaṃ prāpnoti /)

[] 若此義,由道理可見,不須別說,自可得知。
[] 諸由正理,可得證知,一切皆應不須更說。(yauvat yuktyā saṃbhavati tāvad anuktam gamyata iti /)

[] 不但不正思惟,所余諸分不說,亦應可知,則悉不須說故,此執不成救義。
[] 故彼所說,不成釋難。(tasmān na bhavaty ayaṃ parihāraḥ /)

[] 前所立何亦不成何?謂度無明老死,不說余故,故生死有初、有邊。
[] 然上所言經,不別節老死有果,無明有因,生死便成有終始者。(acodyam eva tv etad /avidyājarāmaraṇayoḥ pareṇāṅgantarānabhidhānāt saṃsārasyādyantavattvaprasaṅgaḥ /)

[] 正說,非不圓滿。
[] 此難非理,經意別故,亦非所說理不圓滿。(na cāparipūrṇo nirdeśa iti /)

3.5.2.2.14 問、答
[] 何以故?
[] 所以者何?(kiṃ kāraṇam /)

[] 受化眾生迷惑於有生,云何從宿世現世起?復從現世來世起?此三世次第相應,如來唯欲說如此多義。
[] 此經但欲除所化者三際愚故,由所化者唯生是疑:云何有情三世連續?謂從前世,今世得生?今世復能生於後世?如來但為除彼疑情。(pravṛttisaṃmūḍebhyo vineyebhyaḥ kathaṃ paralokād iha loka iha lokāc ca punaḥ paralokaḥ saṃvadhyata ity etāvato 'trārthasya vivakṣitatvāt/)

[] 此義於前已說,如偈言:於前後中際 為除他無明
[] 說十二支如前已弁,謂前後中際為遣他愚惑。(etasya ca pūrvam evottatvāt /pūrvāparāntamadhyeṣu saṃmoha vinivṛttaye" /)


26.此中意正說,因起果已生,明所治無明,如非親實等。
hetur atra samutpādaḥ samutpannaḥ phalaṃ matam /
vidyāvipakṣo dharmo 'nyo 'vidyāmitrānṛtādivat // VAkK_3.28 //

3.6 緣起法和緣已生法的意義
3.6.1 問、答
[] 佛、世尊說:比丘!我今為汝等說緣生及緣生此所生諸法,此二句其義何異?
[] 如世尊告諸苾芻言:吾當為汝說緣起法、緣已生法,此二何異?(uktaṃ bhagavatā "pratītyasamutpādaṃ vo bhiksavo deśayiṣyāmi pratītyasamutpannāṃś ca dharmān ity athaka eṣāṃ viśeṣaḥ /)

[] 若依阿毗達磨義,此二無別義,何以故?於二是一切有為法故。
[] 且本論文此二無別,以俱言攝一切法故。(śāstratas tāvan na kaścit / ubhyaṃ hi sarve saṃskṛtā dharmā iti /)

3.6.2 難、反難
[] 云何未來法?未生說名所生?
[] 如何未來?未已起法可同過現說緣已生?(katham idānīm anutpannā evānāgatāḥ pratītyasamutpannā ity ucyante /)

[] 若爾,云何未來未是所作,說名有為?
[] 云何未來未已作法,得同過現說名有為?(kathaṃ tāvad akṛtā evānāgatāḥ saṃskṛtā ucyante/)

3.6.3 初難者釋、世親復難
[] 由能生故,意所引故,說名有為。
[] 由能作思力,已造故。(ābhisamskārikayā cetanayā cetitatvāt /)

[] 若爾,無流云何?
[] 若爾,無漏如何有為?(anāsravāḥ katham /)

3.6.4 答、難
[] 是彼亦由善故意所引。
[] 彼亦善思力已造故。(te 'pi cetitāḥ kuśalayā cetanayā praptiṃ prati /)

[] 若爾,於涅槃約至得,亦應有如此義。
[] 若爾,就得涅槃應然。(nirvāṇe 'pi prasaṅgaḥ /)

3.6.5 世親正釋
[] 此有為是所生種類故,雖復未生,亦說名所生,譬如色未變壞,亦說名色,由是變壞種類故,是故無失。
[] 理實應言,依種類說,如未變壞亦得色名,由種類同,所說無失。(tajjātīyatvāt tattatraivātideśo yathā naca tāvad rūpyate rūpaṃ cocyate tajjātīyatvād ity adoṣaḥ /)

[] 當說經正意,偈曰:此中緣生因 所生已名果
[] 然今正釋契經意者,頌曰:此中意正說 因起果已生 (sūtrābhiprāyas tv ayam ucyate / hetur atra samutpādaḥ samutpanna phalaṃ matam /)

3.6.6 緣起和緣起生的意義
3.6.6.1 緣起
[] 釋曰:是分正是因,說名緣生。
[] 論曰:諸支因分,說名緣起,由此為緣,能起果故。(hetubhūtam aṅgapratītyasamutpādaḥ)

3.6.6.2 緣已生
[] 從此生余法生故,是分正是果,說名所生。
[] 諸支果分,說緣已生,由此皆從緣所生故。(samutpadyate 'smād iti dṛtvā phalabhūtam aṅga pratītyasamutpannam /)

[] 如此一切分,皆二種成就,由是因果故。
[] 如是一切二義俱成,諸支皆有因果性故。(evaṃ sarvāṇy aṅgāny ubhayayathā sidhyanti /hetuphalabhavāt /)

3.6.6.3 外難、答
[] 若爾,安立不應成是義;不然,所觀有差別故。
[] 若爾,安立應不俱成;不爾,所觀有差別故。(na caivaṃ saty avyavasthā bhavanty apekṣābhedāt /)

[] 若觀此分,是分成緣生,不即觀此分更成所生,譬如因果及父子。
[] 謂若觀,此名緣已生,非即觀斯,復名緣起,猶如因果父子等名。(yad apakṣaya pratītyasamutpādo na tad evāpekṣya pratītyasamutpannaṃ hetuphalavat pitṛputravac ca /)

3.6.6.4 尊者望滿之說
[] 彼言:大德富婁那捨說:有法是緣生,非緣生所生。
[] 尊者望滿意謂:諸法有是緣起,非緣已生。(sthavirapūrṇāśaḥ kilāha syāt pratīyasamutpādo na pratītyasamutpannā dharmā iti /)

[] 此有四句。第一句,謂一切未來法。
[] 應作四句。第一句者,謂未來法。(catuṣkoṭikaḥ /prathamā koṭir anāgatā dharmāḥ /)

[] 第二句,謂過去、現世阿羅漢最後心。
[] 第二句者,謂阿羅漢最後心位,過、現諸法。(dvitīyā 'rhataś caramāḥ /)

[] 第三句,謂過去、現世所余諸法。
[] 第三句者,餘過、現法。(tṛtīyā tadanye 'tītapratyupannā dharmāḥ /)

[] 第四句,謂無為法。
[] 第四句者,諸無為法。(caturthya saṃskṛtā dharmā iti /)

3.6.6.5 經部說
[] 此中經部師曰:此執為是要術?為是經義?
[] 經部諸師作如是白:此中所說為述己情?為是經義?(atra tu sautrāntikā vijñāpayanti /kiṃ khalv eta iṣṭaya ucyante yā yasyeṣṭir āhosvit sūtrārthaḥ /)

[] 是經義,若說是經義,則非經義。
[] 若是經義,經義不然。(sūtrārtha ity āha / yadi sūtrārtho naiṣa sūtrārthaḥ /)

[] 云何非是?前所說緣生,約位立十二分,一一位皆具五陰,此執與經不相應。
[] 所以者何?且前所說分位緣起十二,五蘊為十二支,違背契經,異說故。(kathaṃ kṛtvā /yattāvad uktam "āvasthika eṣa pratītyasamutpādo dvādaśa pañcaskandhikā avasthā dvādaśaṅganī" ty etad utsūtram / sūtre 'nyathā nirdeśād /)

[] 何以故?於經中分別十二分,有別義故。

[] 經云:何者為無明?謂於前際無知,於後際無知,於前後際無知。廣說如經。
[] 如契經說:云何為無明?謂前際無智,乃至廣說。("avidyā katamā /yattat pūrvānte 'jñānam" iti vistareṇa /)

[] 若經了義,不可引令入不了義攝,是故此執非經義。
[] 此了義說不可抑令成不了義,故前所說分位緣起,經義相違。(yacca nītārthaṃ na tat punar neyaṃ bhavatīti naiṣa sūtrārthaḥ /)

3.6.6.6 有部救、經部破
[] 君非一切經但由分別故成了義,有時諸經,如勝分別作義。
[] 非一切經皆了義說,亦有隨勝說。(na vai sarvaṃ nirdeśato nītārthaṃ bhavati /yathāpradhānaṃ cāpi nirdeśāḥ kriyante /)

[] 如象跡譬經中說:何者地界?謂髮毛等。
[] 如象跡喻經。云何內地界。謂髮毛爪等。(tadyathā hastipadopame "pṛthivīdhātuḥ katamaḥ" ity adhikṛtyāha "keśā romāṇī"ti /)

[] 於髮毛亦有色等余物,於此經中亦爾,隨勝分別義。
[] 雖彼非無餘色等法,而就勝說,此亦應爾。(santi ca tatrānye 'pi rūpādayaḥ /evam atrāpi yathāpradhānaṃ nirdeśaḥ syāt /)

[] 此經不可引為証,何以故?於中不由地界分別髮毛等,故成不具說。
[] 所引非證,非彼經中欲以地界弁髮毛等,成非具說。(aupasaṃhāra eṣaḥ / nahi tatra keśādayaḥ pṛthivīdhātunā nirdiśyante / yata eṣām aparipūrṇo nirdeśaḥ syād)

[] 於中由髮毛等分別地界,非過髮毛等別有地界,是故此言是具足說。
[] 然彼經中以髮毛等分別地界,非有地界越髮毛等,故彼契經是具足說。(api tu keśādibhir eva pṛthivīdhātuḥ tatra nirdeśyate / na ca keśādīnabhyatītyāpyasti pṛthivīdhātur iti saṃpūrṇa evāsya nirdeśaḥ /)

[] 於此經中具說無明等,無復所余。
[] 此經所說無明等支,亦應如彼成具足說,除所說外無復有餘。(evam ihāpy avidyādīnāṃ paripūrṇa eva nirdeśo na sāvaśeṣaḥ /)

3.6.6.7 有部難、經部釋
[] 為不如此耶?過髮毛等,於余物中如淚涕唾等亦有地界淚等?皆是所說。
[] 豈不地界越髮毛等涕淚等中,其體亦有涕等?皆亦說。(nanu cābhyatītyāpi keśādīnaśrukheṭa śiṅghāṇakā diṣvasti pṛthivīdhātuḥ /so 'pi nirdiṣṭa eveti /)

[] 如經言:於身中,若有所余,亦爾名地界,我今亦得許如此無明所余法。
[] 在彼經,如說:復有身中餘物,設復同彼有餘無明,今應顯示。(yadva "punar anyad apy asmin kāye khakhaṭaṃ kharaganami" vacanāt bhavatu vā tathaivāvidyāvaśeṣo yadi śakyate darśayitum /)

3.6.6.8 進而問難有部
[] 若爾,可得顯現別類諸法引入無明,此攝有何義?
[] 若引異類置無明中,此中此有何益?(jātyantarasya tv avidyāyāṃ kiṃ kṛtaḥ prakṣepaḥ /)

[] 若於此位中必有五陰,若此法有無,彼法必定有無,立此法為分。
[] 雖於諸位皆有五蘊,然隨此有無,彼定有無者,可立此法為彼法支。(yady api ca tāsv avasthāsu pañca skandhā vidyante yasya tu bhāvābhāvayor yasya bhāvābhāvaniyamaḥ tad evāṅgaṃ vyavasthāpayitum /)

[] 若有五陰,諸行未必有,及識隨福、非福、不動行,乃至愛等,是故如經了別乃是經義。
[] 或有五蘊而無有行,隨福、非福、不動行,識乃至愛等,是故經義,即如所說。(saty api ca pañcaskandhake 'rhataḥ saṃskārā na bhavanti pañcaskandhahetukāḥ /kiṃ tarhi avidyāhetukā eva /tathā puṇyāpuṇyāneñjyopagaṃ ca vijñānaṃ tṛṣṇā dayaś ceti /yathā nirdeśam eva sūtrārthaḥ /)

3.6.6.9 破斥經部望滿
[] 前所說四句,於中若謂未來法非緣生所生,此執與此經相違。
[] 所說四句理亦不然,若未來諸法非緣已生者,便違契經。(yad api catuṣkoṭikam uktaṃ tatra yady anāgatāh dharmā na pratītyasamutpannāḥ sūtraṃ virudhyate /)

[] 經云:何者緣生所生法?謂無明乃至老死。
[] 經說:云何緣已生法?謂無明行至生老死。(pratītyasamutpannā dharmāḥ katame /avidyā yāvaj jātiḥ jarāmaraṇam /)

[] 復次,生老死二分,勿許未來世攝,亦應破安立三節。
[] 或應不許二在未來,是則壞前所立三際。("tayor anāgatādhvavyavasthānaṃ naiṣṭavyam iti trikāṇḍavyavasthā bhidyate /)

3.6.6.10 破斥分別論者之論
[] 有余部說:緣生是無為法。
[] 有說:緣起是無為法。(asaṃskṛtaḥ pratītyasamutpāda iti nikāyāntarīyāḥ /)

[] 云何得知?若如來出世,若不出世,此法如常住。
[] 以契經言:如來出世若不出世,如是緣起法性常住。("utpādādvā tathāgatānām anutpādādvā sthitaiveyaṃ dharmate"ti vacanāt /)

3.6.6.11 世親破
[] 說由此經言,此言若如此,意判可然,若不如此則非。
[] 由如是意,理則可然,若由別意,理則不然。(tad etad abhiprāyavaśād evaṃ ca na caivam/)

3.6.6.12 分別論者徵、世親答
[] 云何如此、不如此?
[] 云何如是意?云何為別意?而說可然及不可然?(kathaṃ tāvad evaṃ kathaṃ vā naivam/)

[] 若如此意判,若如來出世,若如來不出世,恆緣無明等行等得生,無時不緣無緣余法,是故常住實爾,此執可受。
[] 謂若意說,如來出世,若不出世,行等常緣無明等起,非緣餘法,或復無緣,故言常住,如是意說,理則可然。(yady ayam abhiprāya utpādadvā tathāgatānām anutpādādvā nityam avidyādīn pratītya saṃskārādīnām anutpādo na kadācid apratītyānyadvā pratītyāto nitya iti evam etad iti pratigrāhyam /)

[] 若作如此執,謂有別法名緣生,此法常住,此執應撥:謂無如此。
[] 若謂意說有別法體,名為緣起,湛然常住,此別意說,理則不然。(athāyam abhiprāyaḥ pratītyasamutpādo nāma kiṃcit bhāvāntaraṃ nityam astīti /naitad evam iti pratiṣeddhavyam /)

3.6.6.13 分別論者說之非理
[] 何以故?生是有為法相故,不曾見余常住法應成無常法相。
[] 所以者何?生起俱是有為相故,非別常法為無常相,可應正理。(kiṃ kāraṇam /utpādasya saṃskṛtalakṣaṇatvāt /na ca nityaṃ bhāvāntaram anityasya lakṣaṇaṃ yujyate /)

[] 生者是未有向有法相,此與無明等有何相應,而說彼為緣生?句義亦不相應。此法亦常住亦緣生。
[] 又起必應依起者立,此常住法無明等何相關預?而說此法依彼而立為彼緣起,又名緣起而謂目常,如是句義無相應理。(utpādaś ca nāmotpattur bhavatīti ko 'syāvidyādibhir abhisambandho yatas teṣāṃ pratītyasamutpāda ity ucyeta /padārthaś cāsamartho bhavatīti nityaśa nāma pratītyasamutpādaś ceti /)

3.6.7 特別是緣起的語義
3.6.7.1 Pratitya
[] 本言:至、行、集、生。此句者何義?
[] 此中緣起是何句義?缽刺底是至義,醫底界是行義,由先助力界義轉變,故行由至轉變,變成緣。(atha pratītyasamutpāda iti kaḥ padārthaḥ /pratiḥ prāptyartha eti gatyarthaḥ /upasargavaśena dhātvarthapariṇāmāt prāpyeti yo 'rthaḥ pratītyeti /)

3.6.7.2 samutpada
[] 若合此句所顯義,謂諸行法至因及緣,由聚集未有成有,是義至行集生所顯。
[] 參是和合義,嗢是上升義,缽地界是有義,有藉合升轉變成起,由此有法至於緣已和合升起,是緣起義。(padiḥ sattārthaṃ samutpūrvah prādurbhāvārthaḥ /tena prātyayaṃ prāpya samudbhavaḥ pratītyasamutpādaḥ /)

3.6.7.3 與聲論師的問難應答
[] 此句義不相應。
[] 如是句義理不應然。(na yukta eṣa padārthaḥ /)

[] 何以故?若一作者,於二事中,於前事一義成,於後事第二義成,譬如浴已方食。
[] 所以者何?依一作者有二作用,於前作用應有已言,如有一人浴已,方食。(kiṃ kāraṇam /ekasya hi karttur ddhayoḥ kriyayoḥ pūrvakālāyāṃ kriyāyāṃ ktvāvidhir bhavati/tadyathā snātvā bhuṅkta iti /)

[] 若法在至生前,此法則無所有,何法前至後生?無事不依作者成故。
[] 無少行法有在起前,先至於緣,後時方起,非無作者可有作用。(na cāsau pūrvam utpādāt kaścid asti yaḥ pūrvaṃ pratītyottarakālam utpadyate /na cāpy akrtṛ kāsti kriyeti /)

[] 此中,彼說偈:能至先於生 無有故不然 言俱亦不然 由事約前後
[] 故說頌曰:至緣若起先 非有不應理 若俱便壞已 彼應先說故 (āha cātra pratyeti pūrvam utpādād yady asattvān na yujyate / saha cet ktvā na siddho 'tra pūrvakālavidhānata iti //)

3.3.7.4 反難
[] 無如此過失,於此義中應問學聲論人。
[] 無如是過,且應反詰聲論諸師。(naiṣa doṣaḥ /idaṃ tāvad yaṃ praṣṭavyaḥ śābdikaḥ /)

[] 此法若生在何位?為在現世?為在未來?
[] 法何時起?為在現在?為在未來?(kim avastho dharmaḥ utpadyate varttamāna utāho 'nāgate iti /)

3.6.7.5 聲論師徵、答、出過
[] 若爾,何有?
[] 設爾,何失?(kiṃ cātaḥ /)

[] 若汝言:生在現世。
[] 起若現在起,非已生。(yadi varttamāna utpadyate /)

[] 云何在現世?若未有,若已生,何用更生?若已生更生,有無窮過失。
[] 如何成現?現是已復如何起?已生復起,便致無窮。(kathaṃ varttamāno yadi notpannaḥ /utpannasya vā punar utpattāv anavasthāprasaṅgaḥ /)

[] 若汝說於未來位生,云何未有法成作者?
[] 起若未來,爾時未有何成作者?(athānāgata utpadyate katham asataḥ kartṛtvaṃ siddhatya krtṛkā vā kriyeti /)

[] 若無作者,事云何成?是故於此位若生,即於此位去。
[] 作者既無,何有作用?故於起位,即亦至緣。(ato yad avastha utpadyate tad avastha eva pratyeti /)

3.6.7.6 問、通釋、結歸
[] 至何位得生?
[] 起位者何?(kim avasthaś cotpadyate /)

[] 未來正向生,在此位中,至於緣。
[] 謂未來世諸行正起,即於此位亦說至緣。(utpādābhimukho 'nāgataḥ / tadavastha eva pratyayaṃ pratyetīty ucyate /)

[] 聲論師安立作者及事,此立不成就。
[] 又聲論師妄所安立作者、作用,理實不成。(aniṣpannaṃ cedaṃ yaduta śābdikīyaṃ krtṛkriyāvyavasthānaṃ bhavatīty)

[] 能有名作者,有名事,我今不見,離能有法,有別事名有,是故於名言,無復可難。
[] 有是作者,起是作用,非於此中見有作者,異起作用真實可得,故此義言,於俗無謬。(eṣa karttā bhūtir ity eṣā kriyā /na cātra bhavitur arthāt bhūtim anyāṃ kriyāṃ paśyāmaḥ /tasmād acchalaṃ vyavahāreṣu / eṣa tu vākyārthaḥ /)

[] 前所立名,今更顯其義:謂若此有彼有,由此生彼生。此二句義,即是至行集生名義。
[] 此緣起義即是所說:依此有彼有,此生故彼生。(asmin satyasya bhāvaḥ asyotpādādidamutpadyata iti yo 'rthaḥ so 'rthaḥ pratītyasamutpāda iti /)

[] 此中說偈:如不有得生 至於緣亦爾 若已生得生 無窮由已有
[] 故應引彼釋緣起義,故說頌言:如非有而起 至緣應亦然 生已起無窮 或先有非有 (āha cātra "asannutpadyate yadvat pratyety api tathā 'tha san / utpanna utpadyate ity aniṣṭhā 'san purā 'pi vā//)

[] 汝論中決判,一作者於二事中,於前事一義成,於後事第二義成。

[] 此判不定,或見於一作者,二事俱成。

[] 譬如燈至暗滅,又如開口眠;若汝說眼在後,云何非閉時?若別時作。
[] 俱亦有言已 暗至已燈滅 及開口已眠 若後眠應閉 (sahakāle 'pi ca ktvā 'sti dīpaṃ prāpya tamo gatam / āsyaṃ vyādāya śete ca paścāc cet kiṃ na saṃvṛte //")

3.6.8 經部上座緣起的語義
[] 有余師於此難中分別救義。
[] 有執:更以餘義釋難。(anye punar asya codacyasya parihārārtham anyathā parikalpayanti/)

[] 波羅底以重為義;一底也是不住法,謂無常;三以聚集為義;鬱波陀以生為義。
[] 缽刺底是種種義;醫底界是不在義,不住由種種助故變成緣;參是聚集義;嗢是上升義;缽地界是行義,由嗢為先行變成起。(pratir vīpsārthaḥ /itau sādhava ityā anavasthāyinaḥ /utpūrvaḥ padiḥ prādurbhāvārthaḥ /)

[] 此句說如此義,對種種因緣,無常法由聚集故生,故稱波羅底底也三物波拖。
[] 此說種種緣和合已,令諸行法聚集昇起,是緣起義。(tāṃ tāṃ kāraṇa sāmagrīṃ prati ityānāṃ samavāyetotpādaḥ pratītyasamutpāda iti /)

3.6.8.1 世親破
[] 如此分別,於此經中立。
[] 如是所釋,於此可然。(eṣā tu kalpanā 'traiva kalpyate /)

[] 於余處云何成?如經言:至於眼,至於色,眼識得生。
[] 眼、色各為緣,起於眼識等,此中種種聚集豈成?(iha kathaṃ bhaviṣyati "cakṣuḥ pratītya rūpāṇi cotpadyate cakṣurvijñānam" iti /)

3.6.9 此有故彼有等二經句的意義
[] 云何世尊約緣生說此二句:謂若此法有,彼法必有;由此法生,彼法必生?
[] 何故世尊說前二句:謂依此有,彼有;及此生,故彼生。(kim arthaṃ punar bhagavān paryāyadvayam āha "asmin satīdaṃ bhavati asyotpādād idam utpadyate" iti /)

3.6.9.1 論主釋
[] 為決定故,令彼生此智故。
[] 為於緣起知決定故。(avadhāraṇārtham /)

[] 若無明有,行必有非余,是故行緣無明生。
[] 如餘處說,依無明有,諸行得有,非離無明,可有諸行。(yathā 'nyatrāha "avidyāyāṃ satyāṃ saṃskārā bhavanti nānyatrāvidyāyāḥ saṃskārā" iti /)

[] 復次,或為顯諸分傳傳,故說二句:若此分有,彼分必有;由此分生,彼分必生。
[] 又為顯示諸支傳生:謂依此支有,彼支得有;由彼支生,故餘支得生。(aṅgaparaṃparāṃ vā darśayitum /asminn aṅge satīdaṃ bhavati asya punar aṅgasyotpādād idam utpadyata iti /)

[] 復次或為顯生傳傳,故說二句:若前際有,中際亦有;由中際生,後際亦生。
[] 又為顯示三際傳生:謂依前際有,中際得有;由中際生,故後際得生。(janmaparaṃparāṃ vā /pūrvānte sati madhyānto bhavati madhyāntasyotpādādaparānta utpadyata iti /)

[] 復次或為顯証因傳因,故說二句,何以故?有時從無明次第諸行生,有時從無明諸行傳傳生。
[] 又為顯示親傳二緣:謂有無明無間生行,或展傳力諸行方生。(sākṣāt pāraṃparyeṇa pratyayabhāvaṃ darśayati /kadācid dhi samanantaram avidyāyāḥ saṃskārā bhavanti kadācit pāraṃparyeṇeti /)

3.6.9.2 異說、世親破
[] 有余師說:為除無因執、常住因執,故說二句。
[] 有餘師釋:如是二句,為破無因、常因二論。(ahetunityahetuvādapratiṣedhāryam ity apare/)

[] 若無因,諸有不有,亦不從無生生,如彼所計常住,謂自性、我等。
[] 謂非無因,諸行有,亦非由常、自性、我等,無生因故諸行得生。(nāsati heto bhāvo bhavati na cānutpattimato nityāt prakṛtipuruṣādikāt kiṃcid utpadyata iti /)

[] 若執如此,立前句則無用。
[] 若爾,便成前句無用。(asyāṃ tu kalpanāyāṃ pūrvapadasya grahaṇam anarthakaṃ prāpnoti/)

[] 但由此生彼生句,破二偏執,及說得成就故。
[] 但由後句,此生故彼生,能具破前無因、常因故。(asyotpādim utpadyata ity anenaivobhayavād apratiṣedhasiddheḥ /)

[] 復次,有余道分別如此:若我有為依止,行等諸法必有,由無明等生,故行等得生。
[] 然或有執:有我為依,行等得有,由無明等因分生,故行等得生。(santi tarhi kecid ya ātmani saty āśrayabhūte saṃskārādīnāṃ bhāvaṃ parikalpayanti avidyādīnāṃ cotpādāt tadutpattim /)

[] 為破此執,是故世尊決判此義:若由此生,彼必生;此法若有,彼必有非余,謂所行以無明為緣,乃至云:如此純大苦聚得生。
[] 是故世尊為除彼執決判:果有即由生因,若此生,故彼生,即依此有彼有,非謂果有別依餘因,謂無明緣行,乃至如是純大苦蘊集。(atas tām kalpanāṃ paryudāsayitum idaṃ nirdhārayāṃ vabhūva yasyaivotpādādyadutpadyate tasminn eva sati tat bhavati nānyasmin / yadutā "vidyāpratyayāḥ saṃskārāḥ yāvad evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavatī"ti /)

3.6.9.3 經部軌範師之說
[] 復有余師說:為顯不滅及生,故說二句。
[] 軌範諸師釋:此二句為顯因果不斷及生。(aprahīṇotpattijñāpanārtham ity ācāryāḥ /)

[] 若無明不滅,諸行不滅,由無明生,故諸行生。
[] 謂依無明不斷,諸行不斷,即由無明生,故諸行得生,如是展轉皆應廣說。(avidyāyām aprahīṇāyāṃ saṃskārā na prahīyante /tasyā evotpādād utpadyanta iti vistaraḥ /)

3.6.9.4 上座部說「有」、世親破
[] 復有余師說:為顯住及生,故說二句。
[] 有釋:為顯因果住、生。(sthityutpattisaṃdarśanārtham ity apare /)

[] 乃至因緣相續有,事相續必隨有,由因緣生,事必得生。
[] 謂乃至因相續有,果相續亦有,乃即由因分生,故諸果分亦生。(yāvat kāraṇasrotas tāvat kāryasroto bhavati /kāraṇasyaivacotpādāt kāryam utpadyata iti /)

[] 世尊正欲顯生,說住有何相關?云何世尊破次第,令顛倒,先說住,後託生?
[] 此欲弁生,何緣說住?又佛何故破次第說,先說住已,而後說生?(utpāde tv adhikṛte kaḥ prasaṅgaḥ sthitivacanasya bhinnakramaṃ ca bhagavān kim artham ācakṣita prāk sthitiṃ paścād utpādam /)

3.6.9.5 上座部釋「有」、世親破
[] 復有余師說:若此有,彼有者,若事有,緣滅必有。
[] 復有釋言:依此有,彼有者,依果有因有滅。(punar āha "asmin satīdaṃ bhavatī"ti "kārye sati kāraṇasya vināśo bhavatī"ti /)

[] 若爾,此事應不由因生,是義不然,無無因義。
[] 此生故彼生者,恐疑果無因生,故復言:由因生故,果方得起,非謂無因。(syān matam ahetukaṃ tarhi kāryam utpadyata ity ata āha nāhetukam /)

[] 何以故?由此生,彼生故。(yasmād asyotpādādim utpadyata iti /)

[] 若經義如此,唯應說前句:若此有,彼有。
[] 經義若然,應作是說:依此有,彼滅無。(eṣa cet sūtrārtho 'bhaviṣyad asmin satīdaṃ na bhavatīty evācakṣata /)

[] 復次,先應說事生,後說此有彼有;若作此說,文句不倒。
[] 又應先言:因生故,果生已,後乃可說,依果有因滅無,如是次第方名善說。(pūrvaṃ ca tāvat kāryasyotpādāne vācakṣata paścād asmin satīdaṃ na bhavatīti /evaṃ hi sādhuḥ kramo bhavati)

[] 若不爾,正問何者緣生,說滅則非次第?是故如此等執,並非經意。
[] 若異此者,欲弁緣起,依何次第,先說因滅?故彼所釋,非此經義。(itarathā tu pratītyasamutpādaḥ katama ity āder arthe kaḥ prakramo vināśavacanasya /tasmān naiveṣa sūtrārthaḥ /)

3.7 特別是世親的十二因緣觀
3.7.1 論主的正解
[] 云何諸行以無明為緣,乃至老死以生為緣?此中我等應顯唯相應義。
[] 復次,云何無明緣行,廣說乃至生緣老死?我今略顯符順經義。(kathaṃ punar "vidyāpratyayāḥ saṃskārā yāvat jātipratyayaṃ jarāmaraṇām" iti /ābhisaṃbandhamātraṃ darśayiṣyāmaḥ /)

3.7.2 無明-
[] 於世間中諸嬰兒凡夫,不知依因緣生唯是有為,更無余法。
[] 謂諸愚夫於緣生法不知唯行。(bālo hi pratītyasamutpannaṃ saṃskāramātram idam ity aprajānan)

[] 由不知故,我見、我慢染污其心,為自我得受樂及不苦不樂,由身等作三種業。
[] 妄起我見及我慢執,為自受樂、非苦樂故,造作身等各三種業。(ātmadṛṣṭacyasmimānābhiniviṣṭa ātmanaḥ sukhārtham aduḥkhārthaṃ vā kāyādibhis trividhaṃ karmārabhate āyati)

[] 為得未來樂,故作福行;為得受樂及不苦不樂故,修不動行;為得現世樂故,作非福行;此三種業說名緣無明生行。
[] 謂為自身受當樂,故造諸福業;受當來樂、非苦樂,故造不動業;受現樂,故造非福業;如是名為無明緣行。(sukhārthaṃ puṇyaṃ sukhāduḥkhārtham ānaiñjamaihikasukhārtham apuṇyaṃ tasyāvidyāpratyayāḥ saṃskārāḥ)

3.7.3 -
[] 由隨業引諸識相續,與中陰相應受種種道,猶如燈光行,說名緣行生識。
[] 由引業力識相續流,如火焰行,往彼彼趣,憑附中有,馳赴所生結生有身,名行緣識。(karmākṣepavaśāc ca vijñānasaṃatatis tāṃ tāṃ gatir gacchati /jvālāgamanayogenāntarābhavasaṃbandhāt / tadanyasaṃskārāpratyayaṃ vijñānam /)

[] 若執如此,應知此識已生,於分別識分中云:何者為識?謂六種識聚。
[] 若作此釋,善順契經,分別識支通於六識。(evaṃ ca kṛtvā tadupapannaṃ bhavati vijñānāṅganirdeśe "vijñānaṃ katamat /ṣaḍvijñānakāyā" iti /)

3.7.4 -名色
[] 以識為先,次於此隨名色生具足五陰,於分別中如此說故,余言如前。
[] 識為先故,於此趣中有名色生,具足五蘊展轉相續,遍一期生,於大因緣弁緣起等諸經皆有如是說故。(vijñānapūrvakaṃ punas tasyāṃ tasyāṃ gatau nāmarūpaṃ jāyate pañcaskandhakaṃ kṛtsnajanmānugatam /vibhaṅge mahānidānaparyāye caivaṃ nirdeśāt /)

3.7.5 名色-六處
[] 次名色成熟故,次第六入生。
[] 如是名色漸成熟時,具眼等根說為六處。("tathā nāmarūpaparipākāt krameṇa ṣaḍāyatanam/)

3.7.6 六處-
[] 次於塵起亂心時,由識生故,從三和合生觸,謂於樂受等勝。
[] 次與境合,便有識生,三和故有順樂等觸。(tato viṣayasaṃprāptau satyāṃ vijñānasaṃbhava" iti /trayāṇāṃ saṃnipātaḥ sparśaḥ sukhādivedanīyaḥ /)

3.7.7 --
[] 次從此生三受,次從此受生愛。
[] 依此便生樂等三受,從此三受引生三愛。(tatas trividhā vedanā /tatas tṛṣṇā /)

[] 若人由苦所逼,於樂受生欲愛,於樂、不苦不樂生色愛,於不苦不樂生無色愛。
[] 謂由苦逼,有於樂受發生欲愛,或有於樂、非苦樂受發生色愛,或有唯於非苦樂受生無色愛。(duḥkhotpīḍitasya sukhāyāṃ vedanāyāṃ kāmatṛṣṇā /sukhāyām aduḥkhāsukhāyāṃ ca rūpatṛṣṇā / aduḥkhāsukhāyām ārupyatṛṣṇā /)

3.7.8 -
[] 次由愛所樂受故,取欲等四法。
[] 從欣受愛,起欲等取。(tat iṣṭavedanātṛṣṇāyāḥ kāmādīnām utpādanam /)

3.7.9 特別是四取
[] 此中欲者,謂五欲塵。
[] 此中欲者謂五妙欲。(tatra kāmāḥ paña kāmaguṇāḥ /)

[] 見者謂六十二見,如梵網經說。
[] 見謂六十二見,如梵網經廣說。(dṛṣṭayo dvāṣaṣṭir yathā brahmajālasūtre /)

[] 戒者謂離惡戒。
[] 戒謂遠離惡戒。(śīlaṃ dauḥśītyaviratiḥ /)

[] 執者謂心決執猶如執狗牛等行,又如尼乾陀行,如經言:此人裸形不畜著衣,廣說如經。又如婆羅門波輸波多、波立婆等外道,執取杖、烏鹿皮、編髮、灰囊、三杖、禿頭等。
[] 禁謂狗牛等禁,如諸離繫及婆羅門播輸缽多、般利伐羅勺迦等異類外道,受持種種露形、拔髮、披烏鹿皮、持髻、塗灰、執三杖、剪鬚髮等無義苦行。(vrataṃ kukkuragovratādīni /yathā ca nirgranthādīnāṃ nagno ghavatyacelaka iti vistaraḥ /brāhmaṇapāśupataparibrājakādīnāṃ ca daṇḍājinabhasmajaṭātridaṇḍamauṇḍacyādisamādānam /)

[] 我言者謂身,此中有言說謂此是我,故說身名我言。
[] 我語謂內身依之說我故。(ātmavādaḥ punar ātmabhāvaḥ /ātmeti vādo 'sminn ity ātmavādaḥ/)

3.7.10 我語的異解
[] 有余師說:於身中由有我見及我慢,說此二名我言。
[] 有餘師說:我見、我慢名為我語。(ātmadṛṣṭacyasmimānāv ity apare /)

3.7.10.1 問、答
[] 云何此二成我言?
[] 云何此二獨名我語?(katham anayor ātmavādatvam /)

[] 由此二說言有我故。
[] 由此二種說有我故。("ābhyāmātme"ti vacanāt /)

[] 有余師說:由我不有故,但有言說,無實義故稱我言。
[] 我非有故,說名我語。(ātmano hy asattvād ātmavādopādānam ity ucyate /)

[] 如經言:比丘!無聞嬰兒凡夫,隨逐世間假名言,墮於我執,於中實無我及我所。
[] 如契經說:苾芻!當知!愚昧無聞諸異生類,隨假言說起於我執,於中實無我及我所。(prajñptimātrakasyopādānāt /yathoktam ""ātmā ātmeti bhiksavo bālao 'śrutavān pṛthagjanaḥ prajñptim anupatito natvatrātmā vā ātmīyaṃ vā" iti /)

3.7.11 取的體
[] 復次,欲者離後三所余諸法,見取、戒執取如前釋。

[] 通三界我言但在色、無色界所有諸法離前二。

[] 於四中,取是何法?於中貪欲名取。
[] 於前四種,取謂欲貪。(teṣām upādānaṃ teṣu yaś chandarāgaḥ /)

[] 何以故?此義於一切處,世尊皆作此釋,如經言:何者為取?於中貪欲。
[] 故薄伽梵諸經中釋:云何為取?所謂欲貪。(evaṃ hi bhagavatā sarvatrākhyātam "upādānaṃ katamat /yo 'tra cchandarāga" iti /)

3.7.12 -
[] 次以取為緣,能引未來有此業生長說名有。
[] 由取為緣,積集種種招後有業,說名為有。(upādānapratyayaṃ punaḥ paunarbhavikaṃ karmopacīyate /tadbhavaḥ /)

[] 如經言:阿難!是業於未來能引後有,此中說名有。
[] 如世尊告阿難陀言:招後有業說名為有。("yad apy ānanda karmāyatyāṃ punar bhāvābhinivartam kam idam atra bhavasye"ti sūtrāt /)

3.7.13 -
[] 次以有為緣,識更託生,是未來說名生,具有五陰。
[] 有為緣故,識相續流趣未來生,如前道理,具足五蘊說名為生。(bhavapratyayaṃ punar vijñānāvakrānti yogena /anāgataṃ janma jātiḥ pañcaskandhikā /)

3.7.14 -老死
[] 次若生已,有老死等應知,如經中說。
[] 以生為緣,便有老死,其相差別廣說如經。(jātau satyāṃ jarāmaraṇaṃ yathā niriṣṭaṃ sūtre/)

3.7.15 純大苦聚集
[] 如此純者,謂離我我所故。
[] 如是純言,顯唯有行無我我所。("evam asya kevalasya mahato duḥkhaskandhasya samudaoyo ghavatī"ti /kevalasyetyātmīyarahitasya /)

[] 大者無初無邊故,苦聚者由有流諸行聚集故。
[] 大苦蘊言,顯苦積集無初無後。(mahato duḥkhaskandhasyety anādyanantasya duḥkhasamūhasya /)

[] 緣和合生者無果,單因緣所生故,此道理是毗婆沙師所顯。
[] 集言為顯諸苦蘊生,毗婆沙宗如前已說。(samudayo bhavatīti pradurbhāvaḥ /sa eva tu vaibhāṣikanyāyo yaḥ pūrvamuktaḥ /)