2012年11月12日 星期一

阿毘達磨俱舍論卷第十二


6 空間、時間等的量及世間的成、住、壞、空等的論究
6.1 色(空間)和時的算定法
6.1.1 色、名、時的最少界限
[] 如此等由由旬量說處所及身量,已由年量說壽命量已,二齊量未說,如此一切用名分別,此名窮量,亦應顯說。
[] 如是已約踰繕那等弁器世間、身量差別,約年等弁壽量有殊,二量不同未說,應說。(yojanapramaṇena sthānāni śarīrāṇi cottāni varṣapramāṇenāyur uktaṃ tayoś ca pramāṇaṃ noktam iti vaktavyaṃ nānā ca sarveṣāṃ vavasthānam atas tasyāpi paryanto vaktavyaḥ / /)

[] 為說此三,是故初立方便。偈曰:鄰虛字剎那 色名時最極
[] 此二建立無不依名,前二及名未詳極少,今應先弁三極少量。頌曰:極微字剎那 色名時極少 (teṣāṃ samānākhyānārtham ādiprakrama ārabhyate / paramāṇvakṣarakṣaṇāḥ / rūpanāmādhvaparyantāḥ)

6.1.1.1 極微
[] 釋曰:若分分析色極於鄰虛,故鄰虛是色極量。
[] 論曰:分析諸色至一極微,故一極微為色極少。(rūpasyāpacīyamān asya paryantaḥ paramāṇuḥ /)

6.1.1.2 字及剎那
[] 時量亦爾,極於剎那,名量亦爾,極於輕字如伊短音。
[] 如是分析諸名及時至一字,剎那為名時極少,一字名者如說瞿名。(kālasya paryantaḥ kṣaṇo nāmnaḥ paryanto 'kṣaraṃ tadyathā gaur iti /)

6.1.1.3 一剎那
[] 復次,剎那者何量?
[] 何等名為一剎那量?(kṣaṇasya punaḥ kiṃ pramāṇam /)

6.1.1.4 世親答
[] 若因緣已具足,隨時法得一生,是時名剎那;復次,是法若行度一鄰虛,是時名剎那。
[] 眾緣和合法得自體頃,或有動法行度一極微。(samagreṣu pratyayeṣu yāvatā dharmasyātmalābhaḥ gacchan vā dharmo yāvatā paramāṇoḥ paramāṇvantaraṃ gacchati /)

6.1.1.5 毘婆沙師之說
[] 復次,若有強力丈夫一彈指頃,經六十五剎那,阿毗達磨師說如此。
[] 對法諸師說:如壯士一疾彈指頃,六十五剎那,如是名為一剎那量。(balavat puruṣād dhaymātreṇa pañcaṣaṣṭiḥ kṣaṇā atikrāmantīty ābhidhārmikāḥ /)


83.極微微金水,兔羊牛隙塵,蟣虱麥指節,後後增七倍。
paramāṇuraṇus tathā // VAkK_3.85d //
lohāpśaśā vigocchidrarajolikṣās tadudbhavāḥ /
yavas tathāṅgulīparva jñeyaṃ saptaguṇottaram // VAkK_3.86 //

6.1.2 空間(色的量)
[] 於此中,偈曰:七鄰虛阿羺塵 鐵塵水兔羊 牛隙塵蟣虱 麥指節應知 後後七倍增
[] 已知三極少,前二量云何?今且弁前踰繕那等,頌曰:極微微金水 兔羊牛隙塵 蟻虱麥指節 後後增七倍 (paramāṇuraṇus tathā //lohāpaśaśāvigocchidrarajolikṣās tadudbhavāḥ /yavas tathāṅgulīparva jñeyaṃ saptaguṇottaram //)

[] 釋曰:以鄰虛為初,應知後後皆七倍增,七鄰虛為一阿羺,七阿羺為一鐵塵,七鐵塵為一水塵,七水塵為一兔塵,七兔塵為一羊塵,七羊塵為一牛塵,七牛塵為一隙光中塵,七隙光中塵為一蟣,七蟣為一虱,七虱為一麥,七麥為指一節,三節為一指,是世間所解故,偈中不說。
[] 論曰:極微為初,指節為後,應知後後皆七倍增,謂七極微為一微量,積微至七為一金塵,積七金塵為水塵量,水塵積至七為一兔毛塵,積七兔毛塵為羊毛塵量,積羊毛塵七為一牛毛塵,積七牛毛塵為隙遊塵量,隙塵七為蟣,七蟣為一虱,七虱為穬麥,七麥為指節,三節為一指,世所極成,是故於頌中不別分別。(etat paramāṇvādikaṃ saptaguṇottaraṃ veditavyam /sapta paramāṇavo 'ṇuḥ /saptāṇavo loharajaḥ /tāni saptāvrajastāni sapta śaśarajastāni saptaiḍakarajaḥ /tāni sapta vātāyanacchidrarajaḥ / tāni sapta likṣās tadudbhavā yūkety arthaḥ /sapta yūkāyavaḥ /sapta yavā aṅgulīparva trīṇi parvāṇyaṅgurīti prasiddhameveti noktam /)


84.二十四指肘,四肘為弓量,五百俱盧舍,此八踰繕那。
caturviśatiraṅgulyo hasto hastacatuṣṭayam /
dhanuḥ pañcaśatāny eṣāṃ krośo raṇyaṃ ca tanmatam // VAkK_3.87 //
te 'ṣṭau yojanam ity āhuḥ // VAkK_3.88a //

[] 若橫並指,偈曰:二十四指量一肘 四肘一弓 五百弓俱盧舍 此名阿練若
[] 頌曰:二十四指肘 四肘為弓量 五百俱盧舍 (pārśvākṛtās tu /caturviṃśatiraṅgulyo hasto hastacatuṣṭayam /dhanuḥ yāsenety arthaḥ /pañcaśatāny eṣāṃ krośor aṇyaṃ ca tanmatam //)

[] 釋曰:十二指為一[*]手,二十四指為一肘,四肘名一尋,亦名一弓,五百弓為一俱盧舍,亦名村亦名阿練若。
[] 二十四指橫布為肘,豎積四肘為弓,謂尋,豎積五百弓為一俱盧舍,一俱盧舍許是從村至阿練若中間道量。(manuṣāṃ pañca śatāni krośaḥ /krośamātraṃ ca grāmādir aṇyam iṣṭam /)

[] 偈曰:此八一由旬
[] 頌曰:此八踰繕那

[] 釋曰:此八俱盧舍為一由旬。
[] 說八俱盧舍為一踰繕那。(te 'ṣṭau yojanam ity āhuḥ /)


85.百二十剎那,為怛剎那量,臘縛此六十,此三十須臾。
86.此三十晝夜,三十晝夜月,十二月為年,於中半減夜。
87.寒熱雨際中,一月半已夜,於所餘半月,智者知夜減。
viṃśaṃ kṣaṇaśataṃ punaḥ /
tatkṣaṇaḥ te punaḥ ṣaṣṭir lavaḥ triṃśad guṇottarāḥ // VAkK_3.88 //
trayo muhūrttāhorātramāsāḥ dvādaśamāsakaḥ /
saṃvatsaraḥ sonarātraḥ // VAkK_3.89 a//


6.1.3 時間的量
[] 說由旬量已,年量今當說,偈曰:百二十剎那 怛剎那
[] 如是說踰繕那等,今當弁後年等量別,頌曰:百二十剎那 為怛剎那量 (uktaṃ yojanasya pramāṇam /varṣasyedānīm ucyate /viṃśaṃ kṣaṇaśataṃ punaḥ /tatkṣaṇaḥ)

[] 釋曰:一百二十剎那為一怛剎那。
[] 論曰:剎那百二十為一怛剎那。(tatkṣaṇaḥ aṇānāṃ viṃśaṃ śatam ekas tatkṣaṇaḥ /)

[] 偈曰:六十說名一羅婆
[] 頌曰:臘縛此六十 (te punaḥ ṣaṣṭir lavaḥ /)

[] 釋曰:六十怛剎那說名一羅婆。
[] 六十怛剎那為一臘縛。(tatkṣaṇāḥ ṣaṣṭir lava ity ucyate /)

[] 偈曰:後三三十增 是一半休多 及一日夜月
[] 頌曰:此三十須臾 此三十晝夜 三十晝夜月 (triṃśad guṇottarāḥ // trayo muhūrttāhorātra māsāḥ aśallavā)

[] 釋曰:三十羅婆為一半休多,三十半休多為一日夜夜,有時長,有時短,有時等,三十日夜為一月。
[] 三十臘縛為一牟呼栗多,三十牟呼栗多為一晝夜,此晝夜有時增,有時減,有時等,三十晝夜為一月。(muhūrttas triśan muhūttāṃ ahorātraḥ /kadācit tu rātrir adhikā bhavati kadācid ūnā kadācit samā /tridaśāhorātrā māsaḥ /)

6.1.3.1 一年的三際潤月
[] 偈曰:十二月一年 一年共減夜
[] 頌曰:十二月為年 於中半減夜 (dvādaśamāsakaḥ /saṃvatsaraḥ sonarātraḥ tvāro māsā)

[] 釋曰:寒際有四月,熱際有四月,雨際有四月,如此十二月,立為一年共減夜。
[] 總十二月為一年,於一年中分為三際,謂寒、熱、雨各有四月,十二月中六月減夜。(hemantānāṃ catvāro grīṣmāṇāṃ catvāro varṣāṇām ity ete dvādaśa māsā vatsaraḥ sārdham ūnaratraiḥ /)

[] 何以故?有六減夜入一年中。
[] 以一年內夜總減六。(saṃvatsareṇa hi paḍūnarātrā nipātyante /)

[] 云何如此?寒熱雨三際中 月半已度於 余半月中智人知減夜
[] 云何如是?故有頌言:寒熱雨際中 一月半已度 於所餘半月 智者知夜減 (kathaṃ kṛtvā /"hemantagrīṣmavarṣāṇāmadhyardhe māsi nirgate /śeṣe 'rdhamāse vidvadbhirunarātro nipātyate //")


88.應知有四劫,謂壞成中大,壞從獄不生,至外器都盡。
kalpo bahuvidhaḥ smṛtaḥ // VAkK_3.89 //
saṃvarttakalpo narakasaṃbhavāt bhājanakṣayaḥ / VAkK_3.90ab //
6.2 劫及四劫
6.2.1 總論
6.2.1.1 劫和四劫
[] 說年量已,劫量今當說,偈曰:說劫有多種
[] 如是已弁剎那至年,劫量不同,今次當弁,頌曰:應知有四劫 謂壞成中大 (uktaṃ varṣapramāṇam /kalpasyedānīṃ vaktavyam /kalpo bahuvidhaḥ smṛtaḥ //)

[] 釋曰:別劫、壞劫、成劫、大劫。(antarakalpo saṃvarttakalpo mahākalpaś ceti /)

6.2.2 壞劫
6.2.2.1 壞劫
[] 此中,偈曰:壞劫地獄盡 乃至器世滅
[] 頌曰:壞從獄不正 至外器都盡 (tatra tāvat saṃvarttakalpo narakāsaṃbhavāt bhājanakṣayaḥ /)

[] 釋曰:於諸地獄中,從無復眾生,乃至器世界滅,是名壞劫。
[] 論曰:言壞劫者,謂從地獄有情不復生,至外器都盡。(narakeṣu hi sattvāsaṃbhavāt prabṛti yāvat bhājanasaṃkṣayaḥ /)

6.2.2.1.1 二種的壞
[] 何以故?壞有二種:一道壞、二界壞;復有二種壞:一眾生壞、二器世界壞。
[] 壞有二種:一趣壞、二界壞;復有二種:一有情壞、二外器壞。(dve hi saṃvarttanyau /gatisaṃvartanī ddhātusaṃvartanī ca / punar dve saṃvartanyau /sattvasaṃvartanī bhājanasaṃvartanī ca /)

6.2.2.2 有情壞
6.2.2.2.1 地獄的壞
[] 有如此時,於此時中,地獄眾生但死無復受生,此時是壞劫之初。
[] 若時地獄有情命終無復新生,為壞劫始。(bhavati sa kālo yannarakeṣu sattvāś cayavante nopapadyante /sa ārambhaḥ saṃvartakalpasya /)

[] 是時世間二十別劫成已住,此住劫應知已度,更二十別劫,世間應壞,是壞此時,應知次第復至。
[] 謂此世間過於二十中劫住已,從此復有等住二十,壞劫便至。(yad ayaṃ loko viṃśatyantarakalpān vivṛtto 'sthāt tanniryātaṃ vaktavyam /yad viṃśatim antarakalpān saṃvartiṣyate tat pratipannaṃ vaktavyam /)

[] 若是時,於地獄中無一眾生為余,由此時量世間已壞,由地獄壞故。
[] 乃至地獄無一有情,爾時名為地獄已壞。(yadā narakeṣv ekasattvo nāvaṃśiṣṭo bhavati iyatā 'yaṃ lokaḥ saṃvṛtto bhavati /)

[] 於此時中,若眾生有定業,必應於地獄受報,未盡業引此眾生於余世界地獄受報。
[] 諸有地獄定受業者,業力引置他方獄中。(yaduta narakasaṃvarttanyā yasya tadānīṃ niyataṃ narakavedanīyaṃ karma ghriyate sa lokadhātvantaranarakeṣu kṣipyate /)

6.2.2.2.2 旁生、鬼趣的壞
[] 畜生壞劫、鬼神壞劫,亦應作如此說,住大海畜生先壞,共人行畜生後壞。
[] 由此准知傍生、鬼趣,然各先壞本處住者,人天雜居者與人天同壞。(evaṃ tiryak saṃvarttanī pretasaṃvarttanī ca vaktavyā /mahāsamudragatās tiryañcaḥ pūrvaṃsaṃvartante /manuṣyasahacariṣṇavas tu tair eva sārdhaṃ bhavanti /)

6.2.2.2.3 人趣的壞
[] 復有如此時,於人道中隨有一人,自然無師,法爾所得,修入初定。
[] 若時人趣,此洲一人,無師法然得初靜慮。(sa kālo yan manuṣyeṣv anyatamaḥ sattvaḥ svayam anācāryakaṃ dharmatāpratilambhikaṃ prathamaṃ dhyānaṃ samāpadyate)

[] 此人從初定出,說如此言:善人!從離生喜樂,最美妙;善友!從離生喜樂,微細寂靜。
[] 從靜慮起,唱如是言:離生喜樂甚樂!甚靜!(sa tasmāt vyutthāya vācaṃ bhāṣate sukhaṃ vata vivekajaṃ prītisukhaṃ śāntaṃ vata vivekajaṃ prītisukham iti/)

[] 余人聞此言,復各修學此定,如此等人捨命後皆生梵處;若是時,於剡浮洲無一眾生為余,由此時量世間已壞,由剡浮洲壞敗。
[] 餘人聞已,皆入靜慮,命終並得生梵世中,乃至此洲有情都盡,是名已壞贍部洲人。(taṃ ca śabdaṃ śrutvā anye 'pi sattvāḥ samāpadyante /kālaṃ kṛtvā brahmaloka upapadyante /yadā jambūdvīpa ekasattvo 'pi nāvaśiṣṭo bhavati iyatā 'yaṃ lokaḥ saṃvṛtto bhavati yaduta jambūdvīpasaṃvarttanyā /)

[] 如此東毗提訶、西瞿陀尼、北鳩婁壞,亦應作如此說。
[] 東、西二洲例此應說。(evaṃ pūrvavidehagodānīyottarakurusaṃvartanyo vaktavyāḥ /)

[] 若是時於人道,無一人為余,由此時量世間已壞,由人道壞故。
[] 乃至人趣無一有情,爾時名為人趣已壞。(yadā manuṣyeṣv ekasattvo 'pi nāvaśiṣṭo bhavati iyatā 'yaṃ lokaḥ saṃvṛtto bhavati yaduta manuṣyagatisaṃvarttanyā /)

[] 北鳩婁人捨命,生欲界天,於自地中無離欲故。
[] 北洲命盡生欲界天,由彼無能入定離欲。(auttarakauravās tu kālaṃ kṛtvā kāmāvacareṣu deveṣūpapadyante /tatra vairāgyābhāvāt /)

6.2.2.2.4 六欲天的壞
[] 如此於四大天王,修習初定已,生於梵處。
[] 若時,天趣四大王天隨一法然得初靜慮,乃至並得生梵世中。(evaṃ cāturmahārājakāyikeṣy api deveṣu prathamaṃ dhyānaṃ samāpadya brahmaloka upapadyante /)

[] 若是時,於四大王天,無一天為余,由此時量世間已壞,由四大天王壞故。
[] 爾時,彼天有情都盡,是名已壞大王眾天。(yadā tatraikasattvo 'pi nāvaśiṣṭo bhavati iyatā 'yaṃ lokaḥ saṃvṛtto bhavati yaduta cāturmahārājakāyikasaṃvartanyā /)

[] 如此乃至他化自在天壞,亦應作如此說。
[] 餘五欲天,例同此說。(evaṃ yāvat paranirmitavaśavartisaṃvarttanyo vaktavyāḥ /)

[] 若是時於欲界天,無一天為余,由此時量世間已壞,由欲界壞故。
[] 乃至欲界無一有情,名欲界中有情已壞。(yadaikasattvo 'pi kāmāvacareṣu deveṣu nāvaśiṣṭo bhavati iyatā 'yaṃ lokaḥ saṃvṛtto bhavati yaduta kāmadhātusaṃvartanyā /)

6.2.2.2.5 梵天壞
[] 於梵處,隨一眾生法爾所得修入第二定,從此定出,說如此言:此樂最美妙謂定生喜樂,此樂最寂諍謂定生喜樂。
[] 若時梵世,隨一有情無師法然得二靜慮,從彼定起,唱如是言:定生喜樂甚樂!甚靜!(brahmaloke 'py anyatamaḥ sattvo dharmatāprātilambhikaṃ dvitīyaṃ dhyānaṃ samāpadyate vyutthāya vācaṃ bhāṣate sukhaṃ vata samādhijaṃ prītisukhaṃ śāntaṃ vata samādhijaṃ prītisukham iti /)

[] 余人聞此言,復各修學此定,如此等天捨命後,皆生遍光天處。
[] 餘天聞已,皆入彼靜慮,命終並得生極光淨天。(taṃ śabdaṃ śrutvā 'nye 'pi sattvāḥ samāpadyante kālaṃ ca kṛtvā ābhāsvareṣu deveṣūpapadyante /)

[] 若是時於梵處無一眾生為余,由此時量世間已壞,由眾生壞故
[] 乃至梵世中有情都盡,如是名已壞有情世間。(yadā brahmaloka ekasattvo 'pi nāvaśiṣṭo bhavati iyatā 'yaṃ lokaḥ saṃvṛtto bhavati yaduta sattvasaṃvartanyā /)

6.2.2.3 器世間壞
[] 是時器世界皆空,從此時初定道所起,能感器世界業,悉已謝滅,七日次第出,乃至燒大地及諸須彌婁山,無復余。
[] 唯器世間空曠而住,餘十方界一切有情感此三千世界業盡,於此漸有七日輪現,諸海乾竭,眾山洞然,洲渚三輪並從焚燎。(tataḥ śūnye bhājane ita eva sāmantakāt sattvānāṃ tadākṣepake karmaṇi parikṣīṇe sapta sūryāḥ prādurbhūya krameṇa āvat pṛthivīṃ sumeruṃ ca niḥśeṣaṃ dahanti/)

[] 從此猛火風吹光焰上燒梵處,如此光焰,應知是初定地同類。
[] 風吹猛焰燒上天宮,乃至梵宮無遺灰燼,自地火焰燒自地宮。(tasmād evaṃ pṛjvalitad arcir vāyunā kṣiptaṃ gūnyaṃ brāhmaṃ vimānaṃ nirdahat paraiti /tac ca tadbhūmikam evārcir veditavyam /)

[] 何以故?若災非同類則不能壞,由相應發故,故說此火能燒。
[] 非他地災能壞他地,由相引起,故作是言。(nahi vesabhāgā apakṣālāḥ kramante /tatsaṃvaddhasaṃbhūtatvāt tasmāt tad ity uktam /)

[] 何以故?是欲界火能接色界火故;此義於余災,如理應知亦爾。
[] 下火風飄梵燒上地,謂欲界火猛焰上昇為緣,引生色界火焰;餘災亦爾,如應當知。(kāmāvacarī yānī rūpāvacaram agniṃ saṃvadhnātīti /evam anyasyām api saṃvartanyāṃ yathāyogaṃ veditavyam iti/)

6.2.2.2.4
[] 從地獄中,由眾生死不更生,乃至器世界盡,經如此時,說名壞劫。
[] 如是始從地獄漸減,乃至器盡,總名壞劫。(narakeṣu sattvānāṃ cyutyanutpādāt prabṛti yāvat bhājanānāṃ saṃkṣaya eṣa vālaḥ /)


89.成劫從風起,至地獄劫生,中劫從無量,減至壽唯十。
vivartakalpaḥ prāg vāyor yāvan narakasaṃbhavaḥ // VAkK_3.90 //
antaḥ kalpo 'mitāt yavaddaśavarṣāyuṣaḥ // VAkK_3.91ab //

6.2.3 成劫
[] 偈曰:成劫先於風 乃至地獄有
[] 頌曰:成劫從風起 至地獄初生 (vivartakalpaḥ prāg vāyor yāvan narakasaṃbhavaḥ //)

[] 釋曰:從初風起,乃至於地獄有眾生,是名成劫。
[] 所言成劫,謂從風起乃至地獄始有情生。(tasmād vāyoḥ prabhṛti yāvan narakeṣu sattvasambhavaḥ eṣa kālo vivartakalpa ity ucyate /)

6.2.3.1 空劫
[] 何以故?世間如此已壞,唯空為余,於長時住,乃至後眾生業增上故,世界器先相初起,諸謂於空中有微細風,漸漸而動。
[] 謂此世間災所壞已,二十中劫唯有虛空,過此長時,次應復有等住二十,成劫便至,一切有情業增上力,空中漸有微細風生,是器世間將成前相。(thā saṃvṛte hi loka ākāśamātrāvaśepaś cira kālaṃ tiṣṭhati yāvat punar api sattvānāṃ karmādhipatyena bhājanānāṃ pūrvanimittabhūtā ākāśe mandamandā vāyavaḥ yandante /)

[] 是時世間二十別劫壞已住,此壞劫應知已度,更二十別劫,世間應成,此成是時應知次第復至。(tadā yad ayaṃ loko viṃśatim antarakalpān saṃvṛtto 'yāt tan niryātaṃ vaktavyam /yadviṃśatim antarakalpān vivarttiṣyate tadupayātaṃ vaktavyam /)

6.2.3.2 器世間的成立
[] 從是時,諸風漸漸增大,乃至成就如前所說風輪,如前所說次第事一切皆成,謂水輪及大地金輪、地輪,乃至諸洲、須彌婁山等。
[] 風漸增盛,成立如前所說風輪、水、金輪等。(tas te vāyavo vardhamānā yathoktaṃ vāyum aṇḍalaṃ jāyate /tataḥ śanair yathoktakramavidhānaṃ rvaṃ jāyate apmaṇḍalaṃ kāñcanamayī mahāpṛthivī dvīpāḥ sumervādiyaś ca /)

[] 初成大梵天宮殿,次第乃至成夜摩天宮殿,從此後風輪起。
[] 然初成立大梵王宮乃至夜摩宮,後起風輪等。(prathamaṃ brāhma vimānam utpadyate /tato yāvat yāmīyaṃ tato vāyum aṇḍalādīni /)

[] 由此時量,應知世間已成,由器世界成故。
[] 是謂成立外器世間。(iyatā 'yaṃ ko vivṛtto bhavati yaduta bhājanavivartanyā /)

6.2.3.3 有情世間的成立
[] 是時隨有眾生應作大梵王,從遍光天墮於大梵宮殿受生,余諸眾生從彼次第墮。
[] 初一有情極光淨歿,生大梵處為大梵王,後諸有情亦從彼歿。(athānyataraḥ sattva ābhāsvarepaś cyutvā śūnye brāhme vimāna utpadyate /anye 'pi sattās tataś cyutvā bragmapuro 'teṣūpapadyante /)

[] 有生梵先行處,有生梵眾處,有生他化自在處,如此次第乃至於北鳩婁、西瞿陀尼、東毗提訶、剡浮洲、鬼神道、畜生道、地獄道處受生。
[] 有生梵輔,有生梵眾,有生他化自在天宮,漸漸下生乃至人趣俱盧、牛貨、勝身、贍部,後生餓鬼、傍生、地獄。(tato brahmakāyikeṣu paranirmitavaśavartiṣu /krameṇa yāvad uttarakurau dānīye pūrvavidehe jambūdvīipe preteṣu tiryakṣu narakeṣūpapadyante /)

[] 此是法爾,謂後世間壞,先世間成。
[] 法爾後壞必最初成。(dharmatā hy eṣā yat dhāt saṃvartate tat pūrvaṃ vivarttate /)

[] 是時,若一眾生於地獄處受生,由此時量世間二十別劫已成,此成劫應知已度。
[] 若初一有情生無間獄,二十中成劫,應知已滿。(yadā narakeṣv ekaḥ sattvo 'pi prādurbhūto bhavati tadā dayaṃ loko viṃśatim antarakalpān vivartate tanniryānaṃ bhavati /)

6.2.4 住劫
6.2.4.1 住劫
[] 更二十別劫,世間應住,此住是時應知次第復至。
[] 此後,復有二十中劫名成已住,次第而起。(yadviṃśatim antaralpān vivarttaḥ sthāsyati tad upayātaṃ bhavati /)

[] 偈曰:別劫從無量 乃至成十歲
[] 頌曰:中劫從無量 減至壽唯十 (antaḥ kalpo 'mitāt yāvad daśavarṣāyuṣaḥ)

[] 釋曰:從世間初成,十九別劫,於無量壽時中已度。
[] 謂從風起,造器世間,乃至後時有情漸住,此洲人壽經無量時至。(vartamāne loke ekānna viṃśatir antarakalpā aparimitāyuṣāṃ manuṣyāṇām atikrāmanti /)

6.2.4.1.1 第一中劫
[] 此無量壽眾生,壽命漸減乃至十歲,世間已成及住,是住初別劫。
[] 住劫初壽方漸減。從無量減至極十年即名為初一住中劫。(aparimitayuṣām eva kramatāṃ yāvad daśavarṣāyuṣo bhavanti /so 'sau vivṛttānāṃ tiṣṭhatāṃ prathamo 'ntarakalpaḥ /)


90.次增減十八,後增至八萬,如是成已住,名中二十劫。
tataḥ /
utkarṣā apakarṣāś ca kalpā aṣṭā daśāpare // VAkK_3.91 //
utkarṣa ekaḥ te 'śītisahasrād yāvad āyuṣaḥ /
iti loko vivṛtto 'yaṃ kalpāṃs tiṣṭhati viṃśatim // VAkK_3.92 //

6.2.4.1.2 中的十八中劫
[] 偈曰:初下一別劫 次上下十八
[] 頌曰:次增減十八 (tataḥ /utkarṣā apakarṣāś ca kalpā aṣṭādaśāpare //)

[] 釋曰:從此初住,後有十八上,十八下,為十八別劫。
[] 此後十八皆有增減。(tasmād apare 'ṣṭādaśotkarṣā apakarṣāś cāṣṭādaśāntarakalpā bhavanti /)

6.2.4.1.3 第二十的中劫
[] 云何如此?從此十歲眾生壽命,若轉增上,乃至八萬歲;復轉減下,乃至十歲,是第二別劫,如此乃至十八。
[] 謂從十年增至八萬,復從八萬減至十年,爾乃名為第二中劫,次後十七例皆如是。(kathaṃ kṛtvā /tebhyo hi daśavarṣāyuṣkebhya utkarṣaṃ gacchantaḥ krameṇāśītivarṣasahasrāyuṣo bhavanti /punaś cāpakarṣaṃ gacchanto daśavarpāyuṣo bhavanti // evaṃ dvitīyo 'ntarakalpaḥ / evaṃ yāvad aṣṭādaśa /)

[] 偈曰:後上一別劫 (utkarṣaṃ ekaḥ ekāntarakalpo)

[] 釋曰:最後一上別劫,即住劫第二十別劫。
[] 於十八後,從十歲增極至八萬歲,名第二十劫。(viṃśatitama utkarṣa evam apakarṣaḥ / daśavarṣāyuṣkebhyo yāvad aśītivarṣāyuṣāṃ manuṣyāṇām iti varttate /)

6.2.4.1.4 劫增的極限
[] 如此若下從八萬乃至十歲。
[] 一切劫增無過八萬,一切劫減唯極十年。

6.2.4.1.5 二十中劫各自的期間相等
[] 若爾,增上至幾量為究竟?(athaite utkarṣāḥ kiyantaṃ prakarṣaṃ gacchanti /)

[] 偈曰:乃至壽八萬
[] 頌曰:後增至八萬 (te 'śītisahasrād yāvad āyuṣaḥ /)

[] 釋曰:過此無復上,於十八劫中,如一上一下時量,初住下劫時量亦爾,最後上劫時量亦爾,是故一切時量平等。
[] 十八劫中一增一減時量方等,初減後增故。(nātaḥ pareṇa vardhnte yāvān eva cānyepām antarakalpānām utkarṣāpakarṣakālas tāvān eva prathamasyāpakarṣakālaḥ paścim asya cotkarṣakāla iti samānakālāḥ sarve bhavanti /)

[] 偈曰:世間如此成 住經二十劫
[] 頌曰:如是成已住 名中二十劫 (iti loko vivṛtto 'yaṃ kalpāṃs tiṣṭhati viṃśatim //)

[] 釋曰:由此別劫道理,世間二十別劫成已住,如成、住時量,於如此等時。
[] 二十劫時量皆等,此總名為成已住劫。(ity anenāntarakalpanyāyenāyaṃ viṃśatim antarakalpān vivṛttas tiṣṭhati /yāvan taṃ kālaṃ viṃvṛttas tiṣṭhati tāvan tam eva kālaṃ)


91.成壞壞已空,時皆等住劫,八十中大劫,大劫三無數。
vivartate 'tha saṃvṛtta āste saṃvartate samam /
te hyaśītir mahākalpaḥ tad asaṃkhyatrayodbhavam // VAkK_3.93 //

6.2.4.2 住劫和其餘的三劫之時量等
[] 偈曰:劫成及破壞 壞住皆平等
[] 頌曰:成壞壞已空 時皆等住劫 (vivartate 'tha saṃvṛtta āste samvartte samam /)

[] 釋曰:二十別劫世間成、二十別劫世間壞、二十別劫壞已空住,雖於此三時無上下量劫,然此劫量皆平等,若算數平等故。
[] 所餘成壞及壞已空,並無減增二十差別,然由時量與住劫同。(viṃśatim evāntarakalpān vivartate viṃśatiṃ saṃvartate viṃśatiṃ saṃvṛtta āste / yady api tadānīm utkarṣā apakarṣāś ca na pravartante kālas tu samānah parisaṃkhyāyate /)

[] 此中由一別劫,器世界成,由十九別劫,此處成所住;由一別劫,器世界被離,由十九別劫,器世界空無眾生。
[] 准住各成二十中劫,成中初劫起器世間,後十九中有情漸住;壞中後劫減器世間,前十九中有情漸捨。(tatraikenāntara kalpena bhājanāny abhinivartante ekānnaviṃśatya 'ntarakalpair āvāsyante ekenāntarakalpena bhājanāni vichvasoyante ekānnaviṃśatyā śūnyī bhavanti /)

6.2.4.3 大劫
[] 如此別劫有四種二十,合成八十。
[] 如是所說成住壞空,各二十中積成八十。(tā etā antarakalpānāṃ catasro viṃśatyo 'śītir bhavanti /)

[] 偈曰:八十名大劫
[] 頌曰:八十中大劫 (te hy aśītir mahākalpaḥ)

[] 釋曰:若大劫其量如此。
[] 總此八十,成大劫量。(etan mahākalpasya pramāṇam /)

6.2.4.4 劫體
[] 此劫以何法為自性?五陰為自性。
[] 劫性是何?謂唯五蘊。(kalpaḥ kiṃ svabhāvaḥ /pañcaskandhasvabhāvaḥ /)

6.2.4.4.1 阿僧企耶
[] 於經中說:由劫三阿僧祇,諸佛得無上菩提果。
[] 經說:三劫阿僧企耶精進修行,方得成佛。(yad ucyate tribhir asaṃkhyeyaiḥ kalpānāṃ buddhatvaṃ prāpyata" iti /)

[] 此三阿僧祇,於四劫中為是何劫?此中所說是大劫。
[] 於前所說四種劫中,積何劫成三劫無數?(tat katam eṣāṃ kalpānām /ya eva mahākalpo nirdiṣtaḥ /)

[] 以此,偈曰:大劫三僧祇
[] 頌曰:大劫三無數 (tad asaṃkhyatrayodbhavam //)

[] 釋曰:由三劫阿僧祇,所求佛果方成。
[] 累前大劫為十百千,乃至積成三劫無數。(buddhatvam saṃkhyeyānāṃ kalpānāṃ trayeṇa/)

6.2.4.4.2 三無數的意義
[] 阿僧祇既無數邊,三數云何成?
[] 既稱無數,何復言三?(katham asaṃkhyeyasyāsati saṃkhyeyāvasāne punas tritvacyute /)

[] 不應如此知,若爾云何?雖然有六十數處名一阿僧祇,於余經中說如此。
[] 非無數言,顯不可數,解脫經說:六十數中,阿僧企耶是其一數。(kiṃ tarhi /"ṣaṣtiḥ sthānāntarāṇy asaṃkhyeyam" iti uktakasūtraṃ paṭhacyate /)

6.2.4.5 特別是經說的六十數
[] 何者為六十?有第一數,無第二數,是處名第一。
[] 云何六十?如彼經言:有一無餘數,始為一。(katamāni ṣaṣṭiḥ / eko hy advitīyaḥ prathamaṃ sthānāntaram /)

[] 十此第一名第二處、十第二處名百、十百名千、十千名萬、十萬名洛沙、十洛沙名阿底洛沙、十阿底洛沙名俱胝、十俱胝名末持訶、十末持訶名阿由多、
[] 一十為十、十十為百、十百為千、十千為萬、十萬為洛叉、十洛叉為度洛叉、十度洛叉為俱胝、十俱胝為末陀、十末陀為阿庾多、(ekakānāṃ daśako dvitīyam /daśa daśakāni śataṃ tṛtīyam /daśa śatāni sahasram /daśa sahasrāṇi prabhedaḥ /daśa prabhedā lakṣam /daśa lakṣātilakṣaḥ /daśātilakṣāḥ kauṭiḥ / daśa kautacyo madhyaḥ/daśa madhyā ayutam /)

[] 十阿由多名摩訶由多、十摩訶由多名那由多、十那由多名摩訶那由多、十摩訶那由多名波由多、十波由多名摩訶波由多、十摩訶波由多名鬱僧伽、十鬱僧伽名摩剡僧伽、十摩剡僧伽名婆訶那、十婆訶那摩訶婆訶那、十摩訶婆訶那知知婆、
[] 十阿庾多為大阿庾多、十大阿庾多為那庾多、十那庾多為大那庾多、十大那庾多為缽羅庾多、十缽羅庾多為大缽羅庾多、十大缽羅庾多為矜羯羅、十矜羯羅為大矜羯羅、十大矜羯羅為頻跋羅、十頻跋羅為大頻跋羅、十大頻跋羅為阿芻婆、(daśāyutā mahāyutam /daśa mahāyutā niyutam /daśa niyutā mahāniyutam /daśa mahāniyutāḥ prayutam /daśa prayutā mahāprayutaḥ /daśa mahāprayutāḥ kaṅkaraḥ /daśalaṅkarā mahākaṅkaraḥ /daśa mahākaṅkarā visvaḥ /daśa visvara mahāvisvaraḥ /daśa mahāvisvarā akṣobhyaḥ /)

[] 十知知婆名摩訶知知婆、十摩訶知知婆名醯兜、十醯兜名摩訶醯兜、十摩訶醯兜名柯羅婆、十柯羅婆名摩訶柯羅婆、十摩訶柯羅婆名因陀、十因陀名摩頭陀、十摩頭陀名婆末多、十婆末多名摩訶婆末多、十摩訶婆末多名伽知、
[] 十阿芻婆為大阿芻婆、十大阿芻婆為毘婆訶、十毘婆訶為大毘婆訶、十大毘婆訶為嗢蹭伽、十嗢蹭伽為大嗢蹭伽、十大嗢蹭伽為婆喝那、十婆喝那為大婆喝那、十大婆喝那為地致婆、(daśākṣobhyā mahākṣobhyaḥ /daśa mahākṣobhyā vivāhaḥ /śa vivāhā mahāvivāhaḥ /daśa mahāvivāhā utsaṅgaḥ /daśotsaṅga mahotsaṅgaḥ /daśa mahotsaṅgā vāhanam /daśa vāhanāni mahāvāhanam /daśa mahāvāhanāni taṭibhaḥ /)

[] 十伽知名摩訶伽知、十摩訶伽知名紝婆、十紝婆名摩訶紝婆、十摩訶紝婆名物陀、十物陀名摩訶物陀、十摩訶物陀名婆羅、十婆羅名摩訶婆羅、十摩訶婆羅名社那、十社那名摩訶社那、十摩訶社那名毗休多、
[] 十地致婆為大地致婆、十大地致婆為醯都、十醯都為大醯都、十大醯都為羯臘婆、十羯臘婆為大羯臘婆、十大羯臘婆為印達羅、十印達羅為大印達羅、十大印達羅為三磨缽耽、十三磨缽耽為大三磨缽耽、十大三磨缽耽為揭底、(daśa tiṭibhā mahātiṭibhaḥ /daśa mahātiṭibhā hetuḥ /daśa hetavo hāhetuḥ /daśa mahāhetavaḥ karabhaḥ /daśa karabhā mahākarabhaḥ /daśa mahākarabhāndraḥ /daśendrā mahendraḥ /daśa mahendrāḥ samāptam /daśa samāptāni mahāsamāptam /daśa mahāsamāptāni gatiḥ /)

[] 十毗休多名摩訶毗休多、十摩訶毗休多名婆洛沙、十婆洛沙名摩訶婆洛沙、十摩訶婆洛沙名阿僧祇。
[] 十揭底為大揭底、十大揭底為拈筏羅闍、十拈筏羅闍為大拈筏羅闍、十大拈筏羅闍為姥達羅、十姥達羅為大姥達羅、十大姥達羅為跋藍、十跋藍為大跋藍、十大跋藍為珊若、十珊若為大珊若、十大珊若為毘步多、十毘步多為大毘步多、十大毘步多為跋邏攙、十跋邏攙為大跋邏攙、十大跋邏攙為阿僧企耶。(daśa gatayo mahāgatiḥ /daśa mahāgatayo nimbarajaḥ /daśa nambarajāṃsi mahānimbarajaḥ /daśa mahānimbarajāṃsi mudrā /daśa mudrā mahāmudrā /daśa hāmudrāḥ valam /daśa valāni mahāvalallm /daśa mahāvalānijñā /daśa saṃjñā mahāsaṃjñā /daśa mahāsaṃjñā vibhūtaḥ /daśa vibhūtā mahāvibhūtaḥ /daśa hāvibhūtā valākṣam /daśa valākṣā mahāvalākkṣam /daśa mahāvalākṣāṇy asamkhyam /)

[] 間中有八處忘失,如此大劫次第數至第六十處,說名一阿僧祇。
[] 於此數中忘失餘八,若數大劫至此數中阿僧企耶,名劫無數。(aṣṭakaṃ makhyād vistṛtam /ity eteṣāṃ ṣaṣṭisthānāntaragatāṃ saṃkhyām anuprāptāḥ kalpā asaṃkhyeyān ity ucyante /)

[] 度一更如此數名第二,第三亦爾,故說三阿僧祇,非一切方便所不能數,故名阿僧祇。
[] 此劫無數,復積至三,經中說為三劫無數,非諸算計不能數知,故得說為三劫無數。(tato vyāvṛtya punar gaṇyante / evaṃ trīṇi asaṃkhyeyānīty ucyante /na tu naiva parisaṃkhyā tu śasyanta iti /)

6.3 諸佛菩薩
6.3.1 期許菩薩長時而希望佛果的原因?
6.3.1.1 為菩薩佛果的長時修行
6.3.1.1.1 問、答
[] 眾生先已發願,云何復須此最長時修行,方得無上菩提?
[] 何緣菩薩發願長時精進修行,方期佛果?(kin tu khalu kālaprakarṣeṇaiva kṛtopraṇidhānā bodhisattvā bodhim abhisaṃbudhyante /)

[] 如此事云何不應有?
[] 如何不許願長時修?(kim etad eva bhaviṣyati /)

[] 何以故?由大福德、智慧資糧行,由六波羅蜜、百萬行難行道,於大劫三阿僧祇中,無上正覺果諸菩薩方得。
[] 無上菩提甚難可得,非多願行無容得成,菩薩要經三劫無數,修大福德、智慧資糧、六波羅密多、多百千苦行,方證無上正等菩提,是故定應發長時願。(mahatāṃ hi puṇyajñānasaṃbhāreṇa ṣaḍbhiḥ pāramitābhiḥ bahubhir duṣkaraśatasahasrais tritrabhiḥ kalpāsaṃkhyeyair anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante bodhisattavāḥ /)

6.3.1.1.2 難、答
[] 若由別方便,有解脫理,何用久修此大難行道?
[] 若餘方便亦得涅槃,何用為菩提久修多苦行?(yady apy anyathā 'py asti mokṣāvakāśaḥ kim arthaṃ ta iyantaṃ yatnam ārabhante /)

[] 為他故,須如此大功用:云何我等從大苦流有,能為拔濟他?由此意故,久劫修行。
[] 為欲利樂一切有情故,求菩提發長時願:云何令我具大堪能?於苦瀑流,濟諸含識,故捨涅槃道,求無上菩提。(parārthaṃ ta iyantaṃ yatnamārabhante kathaṃ parānapi mahato duḥkaudhāt paritrātu śaknuyām iti /)

6.3.1.1.3 菩薩的利他和利己
[] 由他利益,於已有何自利?
[] 濟他有情,於己何益?(ka eṣāṃ parārthena svārthaḥ /)

[] 是己自利,謂他利益,是己所樂故。
[] 菩薩濟物遂己悲心,故以濟他,即為己益。(eṣa eva teṣāṃ svārtho yaḥ parārthas tasyābhimatatvāt /)

6.3.1.1.4 難問、釋答
[] 君此事今何人能信?
[] 誰信菩薩有如是事?(idānīm etac chrāddhāsyate /)

[] 此事實難可信,若人荷負自身為重,於他無慈悲。
[] 有懷潤己,無大慈悲,於如是有情,此事實難信。(satyaṃ duḥśraddhānam etad ātmaṃ bharibhir niṣkaruṇaiḥ /)

[] 若具智慧、慈悲人,此事易信。
[] 無心潤己,有大慈悲,於如是有情,此事非難信。(kāruṇikais tu śraddhitam evaitat)

[] 譬如於世間有諸余人,恆習惡過失,於中雖無自利益,欣樂他損惱事,眾所共見。
[] 如有久習無哀愍者,雖無益己而樂損他,世所同悉。(yathā ceha kecid abhyastanair dhṛṇyā asaty api svārthe paravyasanābbhiratā upalabhyante /)

6.3.1.1.5 特別是菩薩的利他行
[] 如此復有余人,恆習大悲,於中無自利益,欣樂行利益他事,是故此事可比。
[] 如是菩薩久習慈悲,雖無利己,而樂他益,如何不信?(tathā punar abhyastakāruṇyā asaty api svārthe parahitakriyābhirāmāḥ santīti saṃbhāvyam /)

6.3.1.1.6 菩薩長時的無我行
[] 復次,譬如世間凡夫,由長時數習故,於諸行法實非自我,不能了別諸行體相,於諸行中生起我愛,因此我愛恆荷負眾苦如此。
[] 又如有情由數習力於無我行,不了有為,執以為我而生愛著,由此為因,甘負眾苦。(yathaiva cābhyāsavaśād anātmabhūteṣu saṃskāreṣu saṃskṛtalakṣaṇānabhijñā ātmasnehaṃ niveśya taddhetor duḥkhāny udvahanti)

[] 復有余人於長時由數習智慧,於自相續棄捨自愛,於他增長自愛,因此愛故,為他荷負眾苦,是故應知此義不異。
[] 智者同悉如是,菩薩數習力故,捨自我愛,增戀他心,由此為因甘負眾苦,如何不信?(evaṃ punar abhyāsavaśād ātmasnehaṃ tebhyo nirvartya pareṣv apekṣāṃ vardhayitvād addhetor duḥkhāny udvahantīti saṃbhāvyam /)

6.3.1.1.7 自他平等
[] 復次,有別性如此種類起,由他苦故苦,由他樂故樂,不由自身故,彼不見他利益事異自利益。
[] 又由種姓異,有此志願起,以他苦為己苦,用他樂為己樂,不以自苦樂為己苦樂、為己苦樂事,不見異益他而別有自益。(gotrāntaram eva hi tattathājātīyaṃ nirvartate yat pareṣāṃ duḥkhena duḥkhāyate sukhena sukhāyate nātmana iti /na te punaḥ svārtham anyaṃ paśyanti /)

6.3.1.1.8 引證
[] 此中,說偈:下人求自樂 作種種方便 中人求滅苦 非樂苦依故 上人由自苦 樂他得安樂 及他苦永滅 他苦自苦故
[] 依如是義故,有頌言:下士勤方便 恆求自身樂 中士求滅苦 非樂苦依故 上士恆勤求 自苦他安樂 及地苦永滅 以他為己故 (āha cātra "hīnaḥ prārthayate svasaṃtatigataṃ yais tair ūpāyaḥ sukhaṃ madhyyo duḥkhanivṛttim eva na sukhaṃ duḥkhās padaṃ tadyataḥ /śreṣṭhaḥ prārthayate svasaṃtatigatair duḥkhaiḥ pareṣāṃ sukhaṃ duḥkhātyantanivṛttim eva ca yatas taddaḥkhaduḥkhyeva saḥ //)


92.減八萬至百,諸佛現世間,獨覺增減時,麟角喻百劫。
buddhatvam apakarṣe hi śatād yāvat tadudbhavaḥ /
dvayoḥ pratyekabuddhānāṃ khaḍgaḥ kalpaśatānvayaḥ // VAkK_3.94 //

6.3.2 出現在諸佛獨覺之世時
6.3.2.1 諸佛、獨覺之出現時
6.3.2.1.1 諸佛的出現
[] 為於劫上時諸佛出世?為於劫下時諸佛出世?
[玄 如是已弁劫量差別,諸佛獨覺出現世間,為劫增時?為劫減位?("kiṃ punar utkarṣā buddhā utpayante āhosvid apakarṣāḥ /)

[] 偈曰:成佛於劫下 減八萬至百
[] 頌曰:減八萬至百 諸佛現世間 獨覺增減時 麟角喻百劫 (apakarṣe hi śatād yāvat tadudbhavaḥ /aśītivarṣaśatāyuṣi)

[] 釋曰:世間人壽八萬歲時,壽減正發,乃至人壽百歲,於此中間諸佛世尊出現於世。
[] 論曰:從此洲人壽八萬歲漸減,乃至壽極百年,於此中間諸佛出現。(prajāyām apakarṣe āradhe yāvad varṣaśatāyuṣo manuṣyā bhavanty etasminn antare buddhā utpadhyante /)

6.3.2.2 特別是在百歲以下減位佛不出的理由
[] 云何不於劫上時出?於此時中眾生難教厭離故。
[] 何緣增位無佛出耶?有情樂增難教厭故。(kasmān notkarṣakāle / tadā hi duḥsamudvejāḥ sattvā bhavanti /)

[] 云何不於百下時出?於此時中五濁熾盛。
[] 何緣減百無佛出耶?五濁極增難可化故。(kasmān na śatāt /tadā hi pañca kaṣāyā abhyutsadā bhavanti /)

6.3.2.2.1 五濁
[] 何者為五濁?一命濁、二劫濁、三惑濁、四見濁、五眾生濁。
[] 言五濁者:一壽濁、二劫濁、三煩惱濁、四見濁、五有情濁。(tadyathā 'yuṣkaṣāyaḥ kalpakaṣāyaḥ kleśakaṣāyaḥ dṛṣṭikaṣāyaḥ sattvakaṣāyiaś ca /)

6.3.2.2.2
[] 下劫將末,命等五最粗最下,已成滓故,說名為濁。
[] 劫減將末,壽等鄙下如滓穢故,說名為濁。(apakarṣasyādhastāt pratyavarā āyurād ayaḥ kiṭabhūtatvāt kaṣāyā ucyante /)

6.3.2.2.3 五濁的用
[] 由前二濁,次第損減壽命,及損減樂具。
[] 由前二濁,如其次第,壽命、資具極被衰損。(dvābhyāṃ hi jīvitopakaraṇavipattī yathākramam /)

[] 復由二濁,損減助善,何以故?因此二濁,有諸眾生多修習欲塵樂行及自苦行,能損在家、出家助善。
[] 由次二濁,善品衰損,以耽欲樂、自苦行故,或損在家、出家善故。(dvābhyāṃ kuśalapakṣavīpattiḥ / kāmasukhalikā 'tmabalamathānuyogādhikārāt gṛhipravrajitapakṣayor vā /)

[] 由後一濁,損減自身身量、色、無病、力、智、念、正勤、不動,此德壞故。
[] 由後一濁,衰損自身,謂壞自身身量、色、力、念、智、勤、勇及無病故。(ekenātmabhāvavīpatiḥ /pramāṇarūpārogyabalavṛddhismṛtivīryadhairyabhraṃsāt /)

6.3.2.3 獨覺的出現
[] 獨覺於何時出世?(atha pratyekabuddhānāṃ kasmin kāle utpādaḥ /)

[] 偈曰:上下時獨覺
[] 頌曰:獨覺增減時 (dvayoḥ pratyekabuddhānāṃ /)

[] 釋曰:獨覺於上劫及下劫時,皆得出世,何以故?獨覺有二種:一部行、二犀角喻。
[] 獨覺出現通劫增減,然諸獨覺有二種殊:一者部行、二麟角喻。(utkarṣe 'yapakarṣe 'pi /dviviṃdhā hi pratyekabuddhā vargacāriṇaḥ khaṅgaviṣāṇakalpāś ca /)

6.3.2.3.1 部行獨覺
[] 此中,部行者先是聲聞或名獨勝。
[] 部行獨覺,先是聲聞,得勝果時,轉名獨勝。(tatra vargacāriṇaḥ śrāvakapūrviṇaḥ pratyekajinā ucyante /)

6.3.2.3.2 異說
[] 有余師說:有先是凡夫,後成部行獨覺,若此人於前世已修決擇分能善根,今生自然覺悟聖道。
[] 有餘說:彼先是異生,曾修聲聞順決擇分,今自證道,得獨勝名。(pṛthagjanapūrviṇo 'pi santīty apare /ye 'nyatrotpāditanirvedhabhāgīyā iha svayaṃ mārgam abhisaṃbudhyante /)

[] 云何得知?於本行經中說:有一山處,有五百外仙,修難行苦行,乃至有一獼猴,與獨覺共住,後至外仙所,現獨覺威儀莊飾,五百外仙皆成獨覺,若先是聖人不得修難行苦行。
[] 由本事中說:一山處總有五百苦行外仙,有一獼猴曾與獨覺相近而住,見彼威儀,展轉遊行至外仙所,現先所見獨覺威儀,諸仙睹之咸生敬慕,須臾皆證獨覺菩提,若先是聖人不應修苦行。(tathāhi pūrvayogaṃ paṭhanti "parvate kila pañcaśatāni tāpasānāṃ kaṣṭāni tapāṃsi tapyante sma yāvat pratyekabuddhasahoṣitena markaṭenāgavya tadīryāpathasaṃdarśanāt pratyekabodhim abhisaṃbaṃddhā" iti / na cāryāḥ santaḥ kaṣṭāni tapāṃsi tapyeran /)

6.3.2.4 麟角喻獨覺
[] 犀角喻百劫,謂獨自住。
[] 麟角喻者,謂必獨居。(khaṅgaviṣāṇakalpāḥ punar ekavihāriṇaḥ /)

[] 二種獨覺中,偈曰:犀角喻百劫
[] 頌曰:麟角喻百劫 (teṣāṃ pratyekabuddhānāṃ khaṅgaḥ kalpaśatānvayaḥ //)

[] 釋曰:足一百大劫,修行菩提資糧,方成犀角喻獨覺。
[] 二獨覺中,麟角喻者,要百大劫修菩提資糧,然後方成麟角喻獨覺。(mahākalpānāṃ śataṃ bodhisaṃbhāreṣu caritaḥ khaṅgaṃ viṣāṇakalpo bhavati /)

6.3.2.4.1 獨覺(釋名)
[] 云何名獨覺?離師正教,於一自身如理覺悟,故名獨覺。
[] 言獨覺者,謂現身中離稟至教,唯自悟道。(vinopadeśenātmānam ekaṃ pratibudhā iti pratyekabuddhāḥ /)

[] 何以故?諸獨覺但調伏一身,不調伏他故。
[] 以能自調,不調他故。(te hy ekam ātmānaṃ damayanti nānyāt /)

[] 云何名犀角喻?於人天道最勝品中,貞實無等故。

6.3.2.4.2 有關獨覺不調他之難
[] 何因不覺悟他?諸獨覺非無能為他說法,具得四無礙解故。
[] 何緣獨覺言不調他?非彼無能演說正法,以彼亦得無礙解故。(kiṃ punar atra kāraṇam /nahi tāvad aśaktā dharmaṃ deśayituṃ pratisaṃvitprāptatvāt /)

[] 彼亦有能,能憶持往昔諸佛所說正教,及為他說故。
[] 又能憶念過去所聞諸佛所宣聖教理故。(śakyaṃ ca taiḥ pūrvabuddhānāṃ śāsanam anusmṛtyāpi dharmaṃ deśayitum /)

[] 彼亦非無慈悲,為利益他,恆現通慧故。
[] 又不可說彼無慈悲,為攝有情現神通故。(nāpi niṣkaruṇāḥ /sattvānugrahārtham ṛddher āviṣkaraṇāt /)

[] 不由眾生不感聖果故不為說,何以故?是時亦有修世道離欲諸仙。
[] 又不可說無受法機,爾時有情亦有能起世間離欲對治道故。(nāpi hi sattvānām abhavyatvāt /tathā hi lokikam ārgavītarāgāḥ saṃvidyante /kiṃ tarhi /)

6.3.2.4.3 釋答
[] 雖然亦由宿世修習故,由喜樂少求故,是故不能說正教令他受甚深法。
[] 雖有此理,由彼宿習,少欣樂勝解,無說希望故。(pūrvābhyāsavaśenātpotsukatā 'dhimuktatvāt notsahante gambhīradharmagrahaṇāya pareṣāṃ vyāpartum /)

[] 何以故?隨愛流行世間,難可引濟令其逆流故。
[] 又知有情難受深法,以順流既久,難令逆流故。(anusroto gāminīnāṃ hi prajānāṃ duṣkaraṃ pratisroto nayanam /)

[] 為離雜行攝部眾故,怖畏散亂雜談說故
[] 又避攝眾故,不為他宣說正法,怖諠雜故。(gaṇaparikarṣaṇaprasaṅgaparihārārthaṃ ca vyākṣepasaṃsargabhīrutvāt /)


93.輪王八萬上,金銀銅鐵輪,一二三四洲,逆次獨如佛。
cakravartisamutpattir nādho 'śītisahasrakāt /
suvarṇarūpyatāmrāyaś cakriṇaḥ te 'dharakramāt // VAkK_3.95 //
ekadvitricaturdvīpāḥ na ca dvau saha buddhavat /VAkK_3.96ab //

6.3.3 輪王論、附十方界一佛多佛論
6.3.3.1 輪王論
[] 復次,轉輪王於二時中何時出世?偈曰:減八萬歲時 無轉輪王生
[] 輪王出世為在何時?幾種?幾俱?何威?何相?頌曰:輪王八萬上 (atha cakravarttinaḥ kadotpadyante /cakravartisamutpattir nādho 'śītisahasrakāt /)

6.3.3.2 輪王的出世
[] 釋曰:人壽無量時,乃至壽八萬歲,轉輪王生於世間,不減八萬時。
[] 論曰:從此洲人壽無量歲,乃至八萬歲,有轉輪王生。(amite cāyuṣi manuṣyāṇāṃ yāvad aśītisahasrake cotpattiś cakravarttināṃ nādhaḥ /)

[] 何以故?若人壽減八萬,是人非此吉祥富樂器故。
[] 減八萬時,有情富樂、壽量損減,眾惡漸盛,非大器故無輪王。(nasyāḥ sasyasaṃpadas tadūnāyuṣām abhājanatvāt /)

[] 由輪成王位為法故,名轉輪王。
[] 此王由輪旋轉,應導、威伏一切名轉輪王。(rājyaṃ cakreṇa vartayituṃ śīlam eṣām iti cakravarttinaḥ /)

6.3.3.2.1 四種輪王的領土
[] 此王有四種,偈曰:金銀銅鐵輪
[] 頌曰:金銀銅鐵輪 (te punaś caturvidhāḥ /suvarṇarupyatābrāyaś cakriṇaḥ)

[] 釋曰:若人以金為輪,此人是上上品,以銀為輪是上品,以銅為輪是中品,以鐵為輪是下品。(suvarṇarupyatābrāyaś cakrkāṇi teṣāṃ santi /prathama eṣām uttamo dvitīya upottamaḥ tṛtīyo madhyamaś caturtho 'dhamaḥ /)

[] 偈曰:四隨下次第 一二三四洲
[] 頌曰:一二三四洲 逆次 (te 'dharakramāt //ekadvitricaturdvīpāḥ)

[] 釋曰:若人以鐵為輪,此人為一洲王,以銅為輪為二洲王,以銀為輪為三洲王,以金為輪為四洲王,分別世中說如此。
[] 施設足中說有四種:金、銀、銅、鐵輪應別故,如其次第勝、上、中、下,逆次能王領一、二、三、四洲,謂鐵輪王王一洲界,銅輪王二,銀輪王三,若金輪王王四洲界。(yasyāyasaṃ cakraṃ sa ekadvīpādhipatiḥ /yasya tābramayaṃ sa dvayoḥ /yasya rupyamayaṃ sa trayāṇām /yasya suvaṇem ayaṃ sa caturdvīpādhipatiḥ /eṣa prajñaptiko nirdeśaḥ /)

[] 於經中由偏顯勝故,但說金輪。
[] 契經就勝,但說金輪故。(sūtre tu pradhānagrahaṇād ekam eva sauvarṇaṃ cakrakm /)

[] 經言:若王生剎帝利種,已受灌頂位,於布薩時,白半十五日,王從頭次第洗竟,八戒布薩昇上高樓,大臣等集皆悉圍繞,於東方有輪寶出現,千輻具足有轂、有輞,一切莊嚴無不圓備,如善巧工匠所作,一切皆金,來至王所,應知此王必是轉輪王;若余轉輪王生亦爾。
[] 契經言:若王生在剎帝利種紹灑頂位,於十五日受齋戒時,沐浴首身,受勝齋戒,昇高台殿,臣僚輔翼,東方忽有金輪寶現,其輪千輻具足轂、輞,眾相圓淨,如巧匠成,舒妙光明,來應王所,此王定是轉金輪王;轉餘輪王應知亦爾。("yasya rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadaīva poṣadhe pañcadaśyāṃ śiraḥ snāt asyopoṣadho poṣitasyopariprāsādatalagatasyāmātyagaṇaparivṛtasya pūrvasyāṃ diśi cakraratnaṃ prādurbhavati sahasrāraṃ sanābhikaṃ sanemikaṃ sarvākāraparipūrṇaṃ śubhakarmārakṛtaṃ divyaṃ sarvasauvarṇaṃ sa rājā bhavati cakravartī"ti /evaṃ caite cakravartina utpadyante /)

6.3.3.2.2 如來和輪王無俱生
[] 偈曰:非二俱如佛
[] 頌曰:獨如佛 (na ca dvau saha buddhavat /)

[] 釋曰:於經中說:無處、無位,謂無前、無後,二如來、阿羅呵、三若三佛陀,出現世間;有處、有位,若一如來、二如來,二轉輪王亦爾。
[] 輪王如佛無二俱生,故契經言:無處、無位,非前、非後,有二如來、應、正等覺,出現於世;有處、有位唯一如來,如說如來,輪王亦爾。(sūtra uktam" asthānam anavakāśo yad apūrvā acaramau dvau tathāgatāv arhantau samyaksaṃbuddhau loka utpadyeyātāṃ nedaṃ sthānaṃ vidyate sthānam etaddvidyate yadaikas tathāgataḥ /yathā tathāgata evaṃ cakravarttināv" iti /)

6.3.3.3 特別是十方界一佛多佛論
[] 此中是義應思,是所許處,為約大三千世界?為約一切世界?
[] 應審思擇:此唯一言為據一三千?為約一切界?(idam atra saṃpradhāryam /kim atra trisāhasramahāsāhasro lokaghātur loka iṣṭa utāho sarvalokadhātava iti /)

6.3.3.3.1 有部說
[] 余部說:諸佛世尊但一處出,余處則無。
[] 有說:餘界定無佛生。(nānyatra buddhā utpadyante ity eke /)

[] 何以故?勿許諸佛世尊功能有闕,是一世尊於一切處具有能故。
[] 所以者何?勿薄伽梵功能有礙,唯一世尊普於十方能教化故。(kiṃ kāraṇam /mā bhūt bhagavatah śaktivyāghātaḥ iti / eka eva hi bhagavān sarvatra śaktaḥ /)

[] 若於一處一佛,不能荷負一切受化弟子,余佛於中亦無有能。
[] 若有一處一佛於中無教化能,餘亦應爾。(yatra buddha eko na śaktah syād vineyān vinetuṃ tatrā 'nyo 'pi na śakta iti /)

[] 於經中說云:舍利弗!若有一人,來至汝所,問汝言:大德!於今時,為有沙門、婆羅門與瞿曇沙門平等平等於無上菩提不?汝若被問,當云何答?
[] 又世尊告舍利子言:設復有人來至汝所,問言:頗有梵志、沙門,正於今時與喬答摩氏平等平等得無上覺耶?汝得彼問,當云何答?(uktaṃ ca sūtre "sa cet tvāṃ śāriputra kaścid upasaṃkramyaivaṃ pṛcchet asti kaścid etarhi śramaṇo vā brāhmaṇo vā samasamaḥ śramaṇena gītamena yadutābhisaṃbodhāya /evaṃ a pṛṣṭaḥ kiṃ vyākuryāḥ /)

[] 世尊!若有一人來至我所,作如此問,我若被問,應如此答:於今時,無有沙門、婆羅門與我世尊平等平等於無上菩提,何以故?世尊!我從世尊吉祥口証聞此言,証持此言:無處、無位,謂無前、無後,二如來、阿羅呵、三若三佛陀出現世間;有處、有位,若一。
[] 時舍利子白世尊言:我得彼問,當如是答:今時無有梵志、沙門得無上菩提與我世尊等,所以然者?我從世尊親聞、親持:無處、無位、非前、非後,有二如來、應、正等覺出現於世;有處、有位,唯一如來。(sa cen māṃ bhadanta kaścid upasaṃkramyaivaṃ pṛcchet tasyāhaṃ pṛṣṭa evaṃ vyākuthā nāsti kaścid etarhi śṛamaṇo vā brāhmaṇo vā samasamo bhagavatā yadutābhisaṃbodhāya /tatkasya hetoḥ /saṃmukhaṃ me bhagavato 'ntikāc chutaṃ saṃmukham udgṛhītaṃ asthānam anavakāso yad pūrvācaramau tathāgatau loka utpadyeyātāṃ nedaṃ sthānaṃ vidyate" iti /)

6.3.3.3.2 難、答
[] 若爾,佛世尊於梵王經說,此義云何?經言:梵王!於三千大千世界中,我自在。
[] 若爾,何緣梵王經說:我今於此三千大千諸世界中,得自在轉。(yattarhi bhagavatoktaṃ brahmasūtre "yāvat trisāhasramahāsāhasrako loko vaśe me 'tra vartata" iti /)

[] 成此言是不了說義,說何義不了?若如來約自性心,不作別故意,正說利益他等,於此境界皆自然成;若如來作別故意,境界則隨意無邊。
[] 彼有密意,密意者何?謂若世尊不起加行,唯能觀此三千大千;若時世尊發起加行,無邊世界皆佛眼境,天耳通等例此應知。(ābhiprayika eṣa nirdeśaḥ / ko 'trābhiprāyaḥ tāvato 'nabhisaṃskāreṇa vyavalokanāt /abhisaṃskārena tv ananto buddhānāṃ cakṣurviṣyaḥ /)

6.3.3.3.3 十方界多佛說
[] 有別部說:於余世界各有諸佛如來。
[] 有餘部師說:餘世界亦別有佛出現世間。(santy evānyalokadhātuṣu buddhā iti nikāyāntarīyāḥ /)

6.3.3.3.4 多佛說的根據
[] 何以故?見多人共俱修菩提資糧,有多佛世尊於一處一時出現,無如此理;若出現余處,則無有礙,是故必於余世界等成正覺。
[] 所以者何?有多菩薩現俱修習菩提資糧,一界一時可無多佛,多界多佛何理能遮?故無邊界中有無邊佛現。(kiṃ kāraṇam /bahavo hi samaṃ saṃbhāreṣu pravartamānā dṛśyante /na caikatra bahūnāṃ buddhānāṃ yugapat yoga utpattuṃ na cāsti tadutpattau kaścit prativandhaḥ iti niyataṃ lokadhātvantareṣūtpadyante /)

[] 若唯一佛設住一劫時,尚不遍為一世界佛事,況同人壽能益無邊?(anantā lokadhātava iti na śakyaṃ bhagavatā kalpam apy āyur vibrātāyitheha tathā 'nyeṣv api ananteṣu vyāpartuṃ kiṃ punaḥ puruṣāyuṣam /)

[] 然諸有情居無邊界,時、處、根性差別無邊,佛應遍觀此有情類,如是時處應見世尊,佛便應機現通說法,令其過失未生不生,諸有已生能令斷滅,令其功德未生得生,諸有已生能令圓滿;如何一佛此事頓成?是故同時定有多佛。(kathaṃ ceha buddho vyāpriyate / asya pudgalasyedamindriyam iyatā kālenāmuṣmin deśe amuLṃ pudgalam āgamyāsya doṣasya parihārādasyāṅgasyopasaṃhārād anena prayogeṇānutpannaṃ votpatsyate aparipūrṇaṃ vā paripūrayiṣyatīti /)

6.3.3.3.5 多佛說通前之舍利子經?
[] 若爾,此義中前所引經云:無處、無時,謂無前、無後,二如來出現於世,此義今云何將?此義今應思量。
[] 然彼所引:無處、無位,非前、非後,有二如來出於世等,應共思擇。(yat tv idaṃ sūtram annopanītam "asthānam anavakāśo yad pūrvācaramau dvī tathāgatāv ekatra loka utpadyeyātām" iti)

[] 此經為約一世界說?為約一切世界說?
[] 此言為說一界?多界?(tad evedaṃ saṃpradhāryate kim idam ekaṃ lokadhātum adhikṛtyoktam āhosvit sarvān iti /)

[] 若約一切世界說,轉輪王不應出余世界,由遮俱生故,譬如如來。
[] 若說多界,則轉輪王餘世界中,亦應非有,以說如佛,遮俱生故。(cakravartino 'pi cāsya lokadhātau na syād utpādaḥ /sahotpattipratiṣedhāt buddhavat /)

[] 若汝忍如此,此義云何不忍?
[] 若許輪王餘界別有,如何不許別界佛耶?(athaitat kṣamyate idaṃ tu kasmān akṣamyate)

6.3.3.3.6 多佛說的極成
[] 諸佛出現世,是大吉祥福。
[] 佛出世間具吉祥福。("puṇyas tu buddhānāṃ loka utpāda" iti /)

[] 若多佛出多世界,無有過失,於世間無量眾生,得與大福德,己利相應。
[] 多界多佛何過而遮?謂多界中諸佛俱現,便能饒益無量有情,令得增上生及決定勝道。(yadi bahūnāṃ bahuṣu syān na doṣaḥ syāt /bhūyasāṃ lokānām abhyudayena yogaḥ syān niḥśreyasena ca /)

6.3.3.3.7 有部難、釋答
[] 若爾,於一佛田,云何二如來不俱出世?
[] 若爾,何故一世界中無二如來俱時出現?(athaiṃ kasminn api kasmāt dvau tathāgatau na sahotpadyete /)

[] 無用故。
[] 以無用故,謂一界中一佛足能饒益一切。(prayojanābhāvāt)

[] 隨本願故,故諸菩薩發如此願:於盲世間無將導、無救、無依,願我於中成佛,為眼及依。
[] 又願力故,謂諸如來為菩薩時先發誓願:願我當在無救、無依,盲暗界中成等正覺,利益安樂一切有情,為救、為依、為眼、為導。(praṇidhānavaśāc ca /evaṃ hi bodhisattvāḥ praṇidhānaṃ kurvanti aho vatāham andhe loke 'pariṇāyake buddho loka utpadyeyam anāthānāṃ nātha iti /)

[] 為令敬恭及疾行故,何以故?若一佛,則生他極重恭敬。
[] 又令敬重故,謂一界中唯有一如來便深敬重。(ādarābhitvarārthaṃ ca /)

[] 又令他思惟如此:余佛最難可得,是故如所立教,速疾修行,勿大師去已及般涅槃,我等無依止。
[] 又令速行故,謂令如是知一切智尊甚為難遇,彼所立教應速修行,勿般涅槃,或往餘處,便令我等無救、無依,故一界中無二佛現。(ekasmin hi buddhe sutarām ādriyante durlabha īdṛśo 'nya iti manyamānāḥ sutarāṃ cābhitvarante śāsanapratipattau mā 'smin gate parinirvṛte vā 'nāthā bhumeti /)
94.他迎自往伏,諍陣勝無害,相不正圓明,故與佛非等。
pratyudyānasvayaṃ yāna kalahās trajitaḥ avadhāḥ // VAkK_3.96 //
deśasthottaptapūrṇatvair lakṣaṇāt iśayo muneḥ // VAkK_3.97ab//

6.3.3.4 四種輪王的治領
[] 復次,是四種轉輪王,由金輪等制伏天下,云何能制伏?
[] 如是所說四種輪王威定諸方亦有差別。(athaite cakrayartinaḥ suvarṇādim ayaiś cakraiḥ pṛthivīṃ jayantaḥ kathaṃ jayanti /)

6.3.3.4.1 金輪王
[] 次第,偈曰:他迎自往彼 爭伏勝
[] 頌曰:他迎自往伏 諍陣勝 (yathākramaṃ pratyudyānasvayaṃ yāna kalahās trajitaḥ)

[] 釋曰:若王得金輪為具,剡浮洲諸國王各自來迎候,各云:我等國土,富樂、平安、丰壤,遍多人眾皆屬天尊,願天尊教敕!我等皆是天尊翼從。
[] 謂金輪者,諸小國王各自來迎。作如是請:我等國土寬廣、豐饒、安隱、富樂,多諸人眾,唯願天尊親垂教敕,我等皆是天尊翼從。(yasya suvarṇa cakraṃ bhavati taṃ koṭarājānaḥ svayaṃ pratyudgacchanti /ime devasya janapadāḥ ṛddhāś ca sphītaś ca kṣemāś ca subhikṣāś cākīrṇabahujanam anuṣyāś ca /tān devaḥ samanuśās tu /vayaṃ devasyānuyātrikā bhaviṣyāma iti /)

6.3.3.4.2 銀輪王
[] 若王得銀輪為具,王自往彼土,諸王皆下心歸伏。
[] 若銀輪,王自往彼土,威嚴近至,彼方臣伏。(yasya rupyam ayaṃ sa svayam eva teṣām antikaṃ kyāti paścād asya prahvībhavanti /)

6.3.3.4.3 銅輪王
[] 若王得銅輪為具,王往近彼土,遺使去還,與共討爭,然後諸王方下心歸伏。
[] 若銅輪,王至彼國已,宣威競德,彼方推勝。(yasya tābram ayaṃ sa teṣām antikaṃ gatvā kalahāyate paścāt prahvībhavanti /)

6.3.3.4.4 鐵輪王
[] 若王得鐵輪為具,王自往彼土,擐甲、捉杖、示攻伐相,然後諸王方下心歸伏。
[] 若鐵輪,王亦至彼國,現威列陣,剋勝便止。(yasya śastramayaṃ sa teṣāmantikaṃ gacchati anyonyaṃ śastrāṇyāvahanti paścānnamanti /)

6.3.3.4.5 輪王的法治
[] 一切轉輪王,偈曰:無害
[] 頌曰:無害 (sarve tu cakravartinaḥ avadhāḥ //)

[] 釋曰:若捉杖制伏他土,尚無殺害,何況余王!伏天下已,一切眾生住王國土,王悉教令受持十善法,是故諸王死定生天。
[] 一切輪王皆無傷害,令伏得勝已,各安其所居,勸化令修十善業道,故輪王死定得生天。(śastreṇāpi jayatāṃ vadho na pravartate nirjitya ca sattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayanti /ata eva te niyataṃ deveṣūtpadyante /)

6.3.3.5 七寶
[] 經中說:由轉輪聖王出現於世,世間則有七寶現生,何者為七?一輪寶、二象寶、三馬寶、四摩尼寶、五女寶、六長者寶、七大臣寶。
[] 經說:輪王出現於世,便有七寶出現世間,其七者何?一者輪寶、二者象寶、三者馬寶、四者珠寶、五者女寶、六者主藏臣寶、七者主兵臣寶。(sūtra uktaṃ "rājñaś cakravartino loke prādurbhāvāt saptānāṃ ratnānāṃ loke prādurbhāvo bhavati /tadyathā cakraratnasya hastiratnasyāśvaratnasya maṇiratnasya strīratnasya gṛhapatiratnasya pariṇāyakaratnasye"ti /)

6.3.3.5.1 難、釋答
[] 象等諸寶是眾生類,云何由他業生?
[] 象等五寶有情數攝,如何他業生他有情?(kathaṃ sattvasaṃkhyātā hastyādayah parakīyeṇa karmaṇotpadyante /)

[] 若無一眾生由他業生,此人先共造諸業,能感互相應報,此人若受生,余眾生由自宿業生,與此人相應。
[] 非他有情從他業起,然由先造互相屬業,於中,若一稟自業生,餘亦俱時乘自業起。(na vai kaś cit parakīyeṇotpadyate /yena tu sattvena tatsaṃbandha saṃvartanīyaṃ karmopacitaṃ tasminn utpanne svāny evainaṃ karmāṇy utpādayanti /)

6.3.3.6 輪王與佛之相
[] 此轉輪王與余王,為唯七寶有差別?為更有余差別?
[] 如是所說諸轉輪王,非唯有七寶與餘王別。(kim eṣa evānyarājabhyaś cakravartināṃ viśeṣaḥ/)

[] 有余差別,謂此四轉輪王有三十二大人相,余王則無,譬如諸佛。
[] 亦有三十二大士相殊。(anyo 'pi viśeṣo 'sti /tadyathā dvātriṃśanmahāpuruṣalakṣaṇāny eṣāṃ bhavanti tadyathā buddhānām /)

[] 若爾,王、余佛何異?於中,偈曰:處正明了圓 佛相余無等
[] 頌曰:相不正圓明 故與佛非等 (tatra tu deśasthottaptapūrṇatvair lakṣaṇāt iśayo muneḥ /)

[] 釋曰:佛三十二相有三德,余王相不同,三德者:一處極正不偏、二極明了不隱昧、三極圓滿無減欠。
[] 菩爾,輪王與佛何異?佛大士相處正、明、圓,王相不然,故有差別。(deśasthatarāṇi buddhānāṃ lakṣaṇāni /uttaptatarāṇi saṃpūrṇatarāṇi cetyeṣa teṣāṃ viśeṣaḥ /)


95.劫初如色天,後漸增貪味,由惰貯賊起,為防雇守田。
prāgāsan rūpivat sattvāḥ rasarāgāttataḥ śanaiḥ // VAkK_3.97 //
ālasyātsaṃnidhiṃ kṛtvā sāgrahaiḥ kṣetrapo bhṛtaḥ /VAkK_3.98ab //

6.4 劫初的有情和國王的協立
[] 劫初諸人,為有王?為無王?無王,雖然,偈曰:初生如色界
[] 劫初人眾為有王無?頌曰:劫初如色天 (kiṃ khalu prāthamakalpikā api manuṣyāḥ sarājakā āsan /nety āha /kiṃ tarhi /prāgāsannupivat)

6.4.1 劫初的有情
[] 釋曰:劫初生人如色界眾生,各自在住。
[] 論曰:劫初時人皆如色界。(sattvāḥ prathamakalpikā manuṣyā rūpāvacarā ivāsan /)

[] 經中說:劫初生人有色意生,具身身分,具根無減,色形可愛,自然光明,能飛行空中,喜樂為食,依喜樂於久長時住。
[] 故契經說:劫初時人有色意成,肢體圓滿,諸根無欠,形色端嚴,身帶光明,騰空自在,飲食喜樂,長壽久住。(sūtra uktaṃ "te bhavanti rupīṇo manomayāḥ sarvāṅgapratyaṅgopetā āvikalā ahīnendriyāh śubhā varṇasthāyinaḥ svayaṃ prabhā vihāyasaṃgamāḥ prītibhakṣaḥ prītyāhārā dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhantī"ti /)

6.4.2 段食之始
[] 偈曰:眾生漸貪味 為懶惰儲畜 由財雇守田
[] 頌曰:後漸增貪味 由隨貯賊起 為防雇守田 (rasarāgāt tatah śanaiḥ //ālasyāt samnidhim kṛtvā sāgrahaiḥ kṣetrapo bhṛtaḥ)

[] 釋曰:眾生已如此成,地味漸出,其味甘美,勝細蜂蜜。
[] 有如是類地味漸生,其味甘美,其香鬱馥。(teṣāṃ tathābhūtānāṃ bhūmir asaḥ prādurbhūto madhusvādurasaḥ /)

[] 於中有一人貪愛為性,聞地味香,試取嘗之,遂便噉食,余人次第隨學此事,初發段食在於此時。
[] 時有一人稟性耽味,嗅香起愛,取嘗便食,餘人隨學競取食之,爾時,方名初受段食。(tasyānyatamo lolupajātīyaḥ sattvo gandhaṃ ghrātvā rasaṃ svāditavān bhakṣitavāṃś ca /tathā 'nye 'pi sattvās tathaivākārṣuḥ/ sa ārambhaḥ kavaḍīkārāhārasya /)

[] 是時諸人由數習此食,於身生堅、重二觸,失先光明。
[] 資段食故,身漸堅、重,光明隱沒。(teṣāṃ tadāhārābhyāsāt kharatvaṃ gurutvaṃ ca kāye 'vakrāntaṃ prabhāvā antarhitāḥ /)

6.4.3 日月的出現和男女的別等
[] 從此有黑暗起,是時日月出現。
[] 黑暗便生,日月眾星從茲出現。(tato 'ndhakāra utpanne sūryācandrām asau prādurbhūtau/)

[] 由貪味故,是彼地味次第滅盡,地皮乾起,以此為食,於中起貪,又失此食。
[] 由漸耽味,地味便隱,從斯復有地皮餅生,競耽食之,地餅復隱。(so 'py eṣāṃ bhūmir asa asvādagṛddhānāṃ krameṇāntarhito bhūmiparyaṭakaṃ prādurbhūtam /tatrāpi gṛddhās tad apy antarhitam /)

[] 次生林藤,以此為食,於中起貪,又失此食。
[] 爾時,復有林藤出現,競耽食故,林藤復隱。(vanalatā prādurbhūtā /tatrāpi gṛddhāḥ sā 'py antarhitā /)

[] 次生舍利,不由耕種,自然而有,以此為食。
[] 有非耕種香稻自生,眾共取之,以充所食。(akṛṣṭoptaḥ śālir utpannas ta prabhuttāḥ /)

[] 此食最粗,變異有殘,為除此殘,生大小便道,此道與男女根俱生,相貌亦異。
[] 此食粗故,殘穢在身,為欲蠲除,便生二道,因斯遂有男女根生,由二根殊形相亦異。(tasyedānīm audārikatvān niḥsyandanirvāhārthaṃ sattvānāṃ mūtrapurīṣamāgā saha strīpuruṣendriyābhyāṃ prādurbhūtau saṃsthānaṃ ca bhinām /)

6.4.4 非梵行
[] 是時彼人互相瞻視,由隨先惑習氣起邪思惟,由邪思惟羅剎所吞,淫欲變異於心猛盛,即便犯罪,是淫欲鬼初發入心,在於此時。
[] 宿習力故便相膽視,因此遂生非理作意,欲貪鬼魅惑亂身心,失意猖狂,行非梵行,人中欲鬼初發此時。(teṣām anyonyaṃ paśyatāṃ pūrvābhyāsavaśād ayoniśomanaskāragrāhagrāsatāṃ gatānāṃ kāmarāga udīrṇo yato vipratipannāḥ /eṣa ārambhaḥ kamināṃ kāmabhūtagrahāveśasya /)

6.4.5 私有財產和國王
[] 是時,彼人晚時為瞑食,曉時為晝食,相要共取舍利。
[] 爾時,諸人隨食,早晚隨取香稻,無所貯積。(te ca khalu taṃ śālir sāyaṃ ca sāyamāśārthaṃ prātaś ca prātarāśśārthaṃ praveśayanti sma /)

[] 於中,有一人懶惰為性,長取舍利,儲宿為食,余人學之亦各儲宿。
[] 後時有人稟性嬾惰,長取香稻,貯擬後食,餘人隨學漸多停貯。(athānyatamaḥ sattvo 'lasajātīyaḥ saṃnidhikāram akārṣīt /anye 'pi ca sattvāḥ saṃnidhikāram akārṣuḥ /)

[] 是時於中即生我所,因此我所,後取舍利,將已即盡,不復更生。
[] 由此於稻生我所心,各縱貪情,多收無厭,故隨收處,無復再生。(teṣāṃ tatra mamakāra utpanne sa śālir lūno lūno na punar jāyate sma /)

[] 是時,彼人即共分田,於自分田,生重貪惜,於他所得作侵損事,初發偷盜在於此時。
[] 遂共分田,慮防遠盡,於己田分生吝護心,於他分田有懷侵奪,劫盜過起始於此時。(tataḥ kṣetrāṇi pravibhajya sveṣv āgrahaṃ kṛtvā parakīyaṃ hartum ārabdhāḥ /prathama ārambhaś cauryasya /)

[] 為遣此失,皆共集聚,其中有一勝人,諸人各以所得六分之一,共雇此人為守田主,彼說此人為差多羅莎未,差多羅莎未故,得剎帝利名。
[] 為欲遮防,共聚詳議,銓量眾內一有德人,各以所收六分之一,雇令防護,封為田主,因斯故立剎帝利名。(tais teṣām aṅduśārthaṃ sametyānyatamaḥ puruṣaviśeṣaḥ kṣetrāṇi pālayitum ṣaṣṭhabhāgena bhṛtaḥ /tasya kṣetrāṇām adhipatiḥ kṣatriyaḥ kṣatriya iti saṃjñotpannā /)

[] 大人眾所許能染世間心,是故初生名摩訶先摩多王,一切王相傳,此王為初。
[] 大眾欽承恩流率士故,復名大三末多王,自後諸王此王為首。(mahājanakāyasya saṃmataḥ prajāṃ ca rañjayatīti mahāsaṃmato rājeti samjñotpannā /eṣa ārambho rājaparaṃparāyāḥ /)

6.4.6 婆羅門之始
[] 於中若有人心出家外,是人得名婆羅門。
[] 時人或有情厭居家,樂在空閑,精修戒行,因斯故得婆羅門名。(tatra ye gṛhebhyo bahirmanasaḥ saṃbṛttās teṣāṃ brāhmaṇā iti saṃjñotpannā /)

6.4.7 財事和刑罰
[] 後時有一王,由貪惜財物,於民不行分施恩事,諸人由貧乏故,多行盜事,王於此罪人好行刀杖,治罰事初發,殺害在於此時。
[] 後時有王貪吝財物,不能均給國土人民,故貧匱人多行賊事,王為禁止,行輕重罰,為殺害業始於此時。(athānyatamasya rājño lobhāt samvibhāgam akurvantaḥ sattvānāṃ tāskaryaṃ prācuryam āpannaṃ sa tān śastreṇopasaṃkramate sma /)

6.4.8 虛誑語之始
[] 是時罪人覆藏說言:我不作此事;初發妄語在於此時。
[] 時有罪人心怖刑罰,覆藏其過,異想發言,虛誑語生,此時為首。(tato 'nye taivakārakāḥ sma iti mṛṣā vācaṃ vaktum ārabdhāḥ iti)
96.業道增壽減,至十三災現,刀疾饑如次,七日月年止。
tataḥ karmapathādhikyādapahrāse daśāyuṣaḥ // VAkK_3.98 //
kalpasya śastrarogābhyāṃ durbhikṣeṇa ca nirgamaḥ /
divasān sapta māsāṃś ca varṣāṇi ca yathākramam // VAkK_3.99 //

6.5 劫減時的大小三災
6.5.1 小三災
6.5.1.1 小三災
6.5.1.1.1 小三災的出現
[] 偈曰:次由十惡增 壽減至十歲
[] 於劫減位有小三災,其相云何?頌曰:業道增壽減 至十 (tataḥ karmapathādhivayādapahnāse daśāyuṣaḥ //)

[] 釋曰:次第由此方便,業道增長,故壽命漸減,於最後時,一切人皆壽十歲。
[] 論曰:從諸有情起虛誑語,諸惡業道後後轉增,故此洲人壽量漸減,乃至極十小三災現。(tata evaṃ karmapathānāṃ bṛddhau satyāṃ krameṇa hnasatāṃ manusyāṇāṃ daśavarṣāyuṣo manuṣyāh saṃbhavanti /)

[] 是故一切災橫,二法為根本,謂貪味及懶惰。
[] 故諸災患二法為本,一耽美食、二性嬾惰。(ato 'sya kṛtsnasyānarthau dhasya dvī dharmau mūlayoniḥ rasarāga ālasyaṃ ca /)

[] 是時人壽十歲,是別劫出盡,云何出盡?偈曰:是劫由杖疾 及餓災故出
[] 頌曰:三災現 刀疾飢如次 (daśavaṛsāyuṣāṃ manuṣyāṇām antarakalpasya niryaṇaṃ bhavati / kathaṃ bhavatīty āha kalpasya śastrarogābhyāṃ durbhikṣeṇa ca nirgamaḥ /)

[] 釋曰:別劫有三因緣故出盡,一刀杖、二疾故、三饑餓。
[] 此小三災中,劫末起三災者,一刀兵、二疾疫、三飢饉。(tribhir antarakalpasya niryāṇaṃ bhavati /śastreṇa rogeṇa durbhikṣeṇa ca /)

6.5.1.1.2(一)刀兵災
[] 別劫出盡時,是十歲人非法欲所染,不平等貪所逼,邪法所遍。
[] 謂中劫末,十歲時人為非法貪染污相續,不平等愛,映蔽其心,邪法縈纏。(antarakalpasya niryāṇakāle daśavarṣāyuvo manuṣyāḥ adharmarāgaraktā bhavanti viṣamalobhābhibhūtā mithyādharmaparītāḥ /t)

[] 是人瞋毒轉增上,若互相見,即起極重瞋殺心,譬如今時獵鹿人見野鹿。
[] 瞋毒增上,相見便起猛利害心,如今獵師見野禽獸。(teṣāṃ vyāpāda utkarṣa gato 'nyonyaṃ sattvaṃ dṛṣṭvā tīvramādhātacittaṃ vadhakacittaṃ ca pratyupasthitaṃ bhavati /tadyathedānīṃ mṛgalubdhakasyāraṇyakaṃ mṛgaṃ dṛṣṭvā)

[] 是時諸人隨有所捉或木或草,於彼人悉成極利刀仗。
[] 隨手所執皆成利刀。(te yadyad eva gṛhlanti kāṣṭham vā loṣṭaṃ vā tatteṣāṃ tīkṣṇaṃ śastraṃ prādurbhavati /)

[] 彼人作是思惟:我今必應在前,是故更互相殺,由此皆死。
[] 各逞兇狂,互相殘害。(te 'nyonyaṃ sattvaṃ jīvitād vacyaparopayanti /)

6.5.1.1.3(二)疾疫災
[] 復有別劫出盡時,是十歲人由罪過多故,鬼神起憎惡心,於彼作諸災橫,是故處處遭阿薩闍病,由此皆死。
[] 又中劫末,十歲時人由具如前諸過失故,非人吐毒,疾疫流行,遇輒命終,難可救療。(punaḥ kalpasya niryāṇa kāle daśavarṣāyuṣāṃ manuṣyāṇāṃ tair eva doṣair amanuṣyā īti manustsṛjanti /teṣām asādhyā vyādhyādayaḥ prādurbhavanti yato briyante /)

6.5.1.1.4(三)饑饉災
[] 復有別劫出盡時,是十歲人由罪過多故,天神龍起憎惡心,不復降雨,是故處處飢餓窮困,由此皆死。
[] 又中劫末,十歲時人,亦具如前諸過失故,天龍忿責不降甘雨,由是世間久遭飢饉,既無支濟,多分命終。(punar daśavarṣāyuṣāṃ tair eva doṣair devā varṣaṃ notsṛjanti yato durbhikṣaṃ jāyate cañcaḥ śvetāsthi śalākāvṛttiḥ /)

6.5.1.1.5 世紀經之文
[] 是時有三糧:一栴遮糧、二白骨糧、三籌糧。
[] 是故說言:由飢饉故,便有聚集、白骨、運籌。

6.5.1.1.6 經文的說明
[] 名旃遮糧者,此有二因,今時聚集彼時名旃遮,又奩子名旃遮,是時諸人飢羸所逼,聚集、聚集皆飢餓死。
[] 由二種因名有聚集,一人聚集,謂彼時人由極飢羸聚集而死。(kathaṃ ca cañcaḥ / dvābhyāṃ kāraṇābhyām /ya idānīṃ samavāyaḥ sa tadānīṃ cañca ity ucyate /samudgo 'pi cañcaḥ/ te ca manuṣyā jighatsādaurvalyaparītāḥ sametya kālaṃ kurvanti)

[] 又為護惜來歲糧,及憐愍眷屬於將來時,藏舉少糧及種子置奩子中,故名旃遮糧。
[] 二種聚集,謂彼時人為益後人,輟其所食,置於小篋擬為種子,故飢饉時名有聚集。(samudgeṣu cānāgatajanatā 'nugrahārtha bījāny avasthāpayanti /atas taddurbhikṣaṃ cañcam ity ucyate /)

[] 白骨糧者,亦有二因,是人身燥澀既久,死後少時速白色。
[] 言有白骨亦由二因,一彼時人身形枯燥,命終未久白骨便現。(kathaṃ śvetāsthi /dvābhyāṃ kāraṇābhyām /teṣāṃ hi śuṣkarukṣakāyānāṃ kālaṃ kurvatām āśvevāsthīni śvetāni bhavanti)

[] 又無食飢餓,取此白骨煮汁飲之。
[] 二彼時人飢饉所逼,聚集白骨,煎汁飲之。(vubhukṣāhatāś ca śvetānyasthīni sahṛtya svāthayitvā pivanti /)

[] 籌糧者,亦有二因,是時諸人由次第傳籌,家家分張糧食,今日家主食,明日婦食,如此次第。
[] 有運籌言亦二因故,一由糧少行籌食之,謂一家中從長至幼隨籌至日得少麤餐。(kathaṃ śalākāvṛttiḥ /dvābhyāṃ kāraṇābhyām /te hi sattvāḥ śalākoddeśikayā gṛheṣvāmirṣaṃ samvibhajante adya gṛhasvāmī bhokṣyate śvo gṛhasvāminīty evamādi)

[] 復次昔時曾有穀處,開圻以籌挑取,隨得穀粒,以多水煮之飲以為糧,於經中傳說如此。
[] 二謂以籌挑故場蘊,得少穀粒多用水煎,分共飲之,以濟餘命。(dhānyasthānavivarebhyaś ca śalākayā dhānyaphalāni niṣkṛṣya vhulokakena kvāthayitvā pivanti /evaṃ varṇayanti /)

6.5.1.2 三災預防的至?
[] 若人能於一日護離殺生,或能施一訶梨勒,或於大眾起恭敬心能施一食,是人於刀杖、疾疫、飢餓劫時,不於中生。
[] 然有至教說治彼方:謂若有能一晝一夜持不殺戒,於未來生決定不逢刀兵災起,若能以一訶梨怛雞起殷淨心奉施僧眾,於當來世決定不逢疾疫災起,若有能以一搏之食起殷淨心奉施僧眾,於當來世決定不逢飢饉災起。(yenaikāham api prāṇātīpātaviratiḥ samrakṣitā bhavati ekaharītako vā saṃvāyaikapiṇḍapāto vā satkṛtyānupradatto bhavati sa teṣu śastrarogadurbhikṣāntarakalpeṣu notpadyata iti /)

6.5.1.3 三災期間
[] 刀杖、疾疫、飢餓三災起各幾時?
[] 此三災起各經幾時?(atha kiyantaṃ kālam etāni śastrāghātarogadurbhikṣāṇi teṣāṃ sattvānāṃ bhavanti)

[] 偈曰:七日及七月 七年次第盡
[] 頌曰:七日月年止 (divasān sapta māsāṃś ca varṣāṇi ca yathākramam //)

[] 釋曰:由杖殺害眾生災於七日內起,疾疫災於七月七日內起,飢餓災於七年七月七日內起。
[] 刀兵災起極唯七日,疾疫災起七月七日,飢饉七年七月七日,度此便止,人壽漸增。(śastrakaḥ prāṇātipātaḥ sapta divasān bhavati /rogaḥ sapta māsāṃś ca divasāṃś ca /durbhikṣaṃ saptavarṣāṇi ca māsāṃś ca divasāmś ceti samucchayārthaś cakāraḥ /)

6.5.1.4 餘三洲和小三災
[] 是時於二洲人,亦有似三災事起,瞋恚於彼增長,至重黑瘦惡色,及身羸弱於彼亦起,飢渴亦起。
[] 東西二洲有似災起,謂瞋增盛、身力羸劣、數加飢渴,北洲總無。(tadā ca dvayor dvīpayos teṣāṃ pratirūpakāṇi bhavanti /vyāpāda udrekaprāpto bhavati vaivasvyadaurbalye jighatsāpipāse ca/)


97.三災火水風,上三定為頂,如次內災等,四無不動故。
saṃvartanyaḥ punas tistro bhavanty agnyambuvāyubhiḥ /
dhyānatrayaṃ dvitīyādi śīrṣa tāsāṃ yathākramam // VAkK_3.100 //
tadapakṣālasādharmyāt na caturthe 'sty aniñjanāt / VAkK_3.101ab //

6.5.2 大三災
6.5.2.1 大三災
6.5.2.1.1 大三災的目的
[] 是各各所說三災,於諸災中應知,次第皆有。
[] 前說火災梵燒世界,餘災亦爾,如應當知。(yaduktam evam anyasyām api saṃvartanyāṃ veditavyam yathāyogam iti /)

[] 偈曰:散集劫有三 由火水風起
[] 何者為餘?今當具弁,頌曰:三災火水風 (atha katīmāḥ saṃvartanyaḥ / saṃvartanyaḥ punas tisro bhavanty agnyambuvāyubhiḥ /)

[] 釋曰:於一一定處,眾生下散上集,故名散集劫。
[] 論曰:此大三災逼有情類,令捨下地,集上天中。(ekatra dhyāne sattvāḥ sarma saṃvartante etasyām iti saṃvartanī /)

6.5.2.1.2 三災的緣由
[] 由七日出故有火災,由大雨水故雨水災,由大風相違故有風災。
[] 初火災興由七日現,次水災起由雨霖淫,後風災生由風相擊。(saptabhiḥ sūryais tejaḥ saṃvartanī bhavati varṣodakenāpsaṃvartanī vāyuprakopād vāyusaṃvartanī /)

6.5.2.1.3 三災和劫壞
[] 由此三災,器世界、極細分皆盡無余。
[] 此三災力壞器世間,乃至極微亦無餘在。(tābhiś ca bhājanānāṃ sukṣmo 'py avayavo nāvaśiṣyate /)

6.5.2.2 特別是勝論的極微常信論的破斥
6.5.2.2.1 勝論說、理由
[] 此中有余外道師執說:如此鄰虛常住,於此時中以此為余。
[] 一類外道執極微常,彼謂:爾時餘極微在。(atra tu kecitīrthaṃ karā icchanti /paramāṇavo nityāste tadānīṃ śiṣyanta iti /)

[] 云何彼樂執此義?諸余大物後更生時,勿彼生無種子。
[] 何緣彼執猶有餘極微?勿後粗事生,無種子故。(kasmāt ta evam icchanti /mā bhūd abījakaḥ sthūlānāṃ prādurbhāva iti /)

6.5.2.2.2 佛家的種子之業風引生說
[] 為不如此耶?是眾生業勢力所生風,由功能勝說為種子。
[] 豈不前說?由諸有情業所生風能為種子。(nanu ca sattvānāṃ karmajah prabhāvaviśiṣṭo vāyur bījam uktam /)

6.5.2.2.3 佛家的別說
[] 復次,災頭風亦為種子因。
[] 或此即以前災頂風為緣,引生風為種子。(sarvartanīrṣavāyur vā tasya nimittaṃ bhaviṣyati/)

6.5.2.2.4 化地部說
[] 彌嬉沙塞部經中說:風從余現成世界引載彼種子來。
[] 又化地部契經中言:風從他方飄種來此。("vāyunā lokāntarebhyo bījānyāhniyanta" iti mahīśāsakāḥ sūtre paṭhanti /)

6.5.2.2.5 勝論解
[] 雖然,諸外道師不許:芽等從種子生。
[] 雖爾,不許:芽等生時,是種等因親所引起。(evam api na te bījādibhyo 'ṅdurādīnām utpattim icchanti /)

6.5.2.2.6 論主問、勝論答
[] 若爾,彼執云何?
[] 若爾,芽等從何而生?(kiṃ tarhi //)

[] 從自分生,乃至自分從自鄰虛生。
[] 從自分生,如是自分復從自分,展轉乃至最細有分從極微生。(svebhya evāvayavebhyas teṣām api svebhyaḥ /evaṃ yāvat paramāṇubhyaḥ /)

6.5.2.2.7 論主問、勝論答
[] 若爾,種子等於芽等中,為何功能?
[] 於芽等生中,種等有何力?(kim idaṃ bījādīnām aṅdurādiṣu sāmarthyam /)

[] 離安立鄰虛無別功能,由芽鄰虛從種子出故。
[] 除能引集芽等極微種等,更無生芽等力。(na kiṃ cid anyatra tatparamāṇūpasarpaṇāt /)

6.5.2.2.8 論主徵、勝論答
[] 何因彼許如此?
[] 何緣定作如是執耶?(kiṃ punaḥ kāraṇaṃ ta evam icchanti /)

[] 從非同類因果生,此不應理,云何不應理?若爾,一切物生則應不定。
[] 從異類生,定不應理,不應何理?應無定故。(nahi vijātīyātsaṃbhavo yukta iti /kasmān na yuktaḥ /aniyamo hi syāt /)

6.5.2.2.9 論主論破、勝論答、論主非難
[] 是義不然,由功能定故,無不定義,譬如穀、熟等。
[] 功能定故,無不定失,如聲、熟變等。(śaktiniyamān naivaṃ bhaviṣyati /śabdapākarotpattivat/)

[] 若是義不然,何以故?求那法種種不同,踏臘脾法不爾。
[] 從異類定生,德法有殊,實法不爾。(citro hi guṇadharmo dravyaṃ tu naivam /)

[] 若物欲生必從同類物生,譬如從竹笪生,從縷衣生。
[] 現見實法唯從同類生,如藤生枝及縷生衣等。(samānajātīyebhyaḥ eva hi dravyebhyaḥ samānajātīyānāṃ dṛṣṭa utpādas tadyathā vīraṇebhyaḥ kaṭasya tantubhyah paṭasyeti /)

[] 今不相應義起,此中何義不相應?引不成就義,証不成就義。
[] 此非應理,非理者何?引不極成為能立故。(idam ayukta vartate /kim atrā yuktam yad asiddhaṃ sādhanāyodāhniyate /)

6.5.2.2.10 勝論問、論主答
[] 此中,何義不成就?
[] 今此所引何不極成?(kim atrāsiddham /)

[] 笪異竹,衣異縷,此義不成就,何以故?是竹是縷,如此聚集故得別名,譬如蟻行。
[] 非許藤枝縷衣別故,即藤縷合安布不同得枝衣名,如蟻行等。(anyo vīraṇebhyaḥ kaṭo 'nyaś ca tantubhyaḥ paṭa iti /ta eva hi te yathāsaṃniviṣṭās tāṃ tāṃ saṃjñāṃ tabhnte /pipīlikāpaṅktivat/)

6.5.2.2.11 勝論徵、論主答
[] 云何得知?
[] 云何知爾?(kathaṃ gamyeta /)

[] 於一縷和合中不見衣故,何以故?於中,若衣實有,何法能障令不顯現?
[] 一縷合中曾不得衣,唯得縷故,有誰為障令不得衣?(ekatantusaṃyoge paṭasyānupalambhāt /ko hi tadā sataḥ paṭasyopalabdhau prativandhaḥ /)

[] 若不具有,但有衣分,此則非衣,何以故?唯聚集為衣故。
[] 若一縷中,無全衣轉,則應一縷上有衣分、無衣,應許全衣唯集諸分,非更別有有分名衣。(akṛtsnavṛtau paṭabhāgo 'tra syān na paṭaḥ / samūhamātraṃ ca paṭaḥ syāt /kaś ca tantubhyo 'nyaḥ paṭabhāgaḥ /)

[] 復有何一分衣異於此縷?若由觀多依和合故衣成,唯縷和合中已應見衣,時無見有此衣,初、中、後不對根故,故知離縷無有別衣。
[] 又如何知衣分異縷?若謂衣要待多所依合,於唯多經合,應亦得衣,或應畢竟無得衣理,中及餘邊不對根故。(anekā śrayasaṃyogāpekṣaṇe daśāmātrasaṃyoge paṭopalabdhiḥ syāna vā kadā cit /madhyaparabhāgānām indriyeṇāsaṃnikarpāt /)

[] 若衣分分次第對根,不應說由眼由身証得為有分,由次第決証有分故,是故衣智但緣分起,譬如火輪。
[] 若謂漸次皆可對根,則應眼身唯得諸分,不應說彼得有分衣故,即於諸分漸次了別,總起有分覺,如旋火輪。(kramasaṃnikarṣe cāvayavānāṃ cakṣuḥ sparśanābhyām avayavavijñānaṃ na syāt / tasmāt krameṇa saṃnikarṣād avayavivyavasāyād avayaveṣv eva tadvuddhir alātacakravat/)

[] 若縷有別色類事,衣無色等故,則衣不可得。
[] 若謂離縷異色類業,衣色等三不可得故。(bhinnarūpajātikriyeṣu tantuṣu paṭasya rūpādyasaṃbhavāt /)

[] 若衣有種種色等別類,不生別類,此義不成,於無種種色等別邊,不應見衣。或應即於此邊見種種色。
[] 若錦衣上色等屬衣,則應許實從異類起,一一縷色等種種異故,或於一分無異色等邊應不見衣,由彼顯衣故;或即彼分應見異色等,以衣必有異色等相故。(citrarūpāditve vijātīyārabho 'pi syāt acitre ca pārśvāntare paṭasyādarśanaṃ citradarśanaṃ vā /)

[] 衣縷有種種事,衣應無種種異,是故知衣無有別物。
[] 彼許有分體唯是一,而有種種色類業殊,審有如斯甚為靈異。(kriyā 'pi citretyaticitram/)

6.5.2.2.12 在義便上破勝論的火大?
[] 復次,火、光,燒、照等有差別,此光於初、中、後,不應有色觸及事等鄰虛。
[] 又於一火、光明界中,遠近不同,燒、照有異,觸、色差別應不得成。(tāpaprakāśabhede vā 'gniprabhāyā ādimavyānte tadrūpasparśayor anupapattiḥ /)

[] 雖過根,若聚集則可証,如彼能作事,眼等諸根若生膚曀等,則不見散髮等,但見聚髮等。
[] 各別極微雖越根境,而共聚集,可現根證,如彼所宗合能生果,或如眼等合能發識,又如翳目視散髮時。(paramāṇvatīndriyatve 'pi samastānāṃ pratyakṣatvaṃ yathā teṣāṃ kāryārambhakatvaṃ cakṣurādīnāṃ ca taimirikāṇāṃ ca vikīrṇakeśopalabdhiḥ /)

[] 何以故?一髮等於彼過根故,譬如鄰虛。
[] 若多相鄰,彼則能見,一一遠住便無見能,極微對根理亦應爾。(teṣāṃ paramāṇuvadekaḥ deśo 'tīndriyaḥ /)

6.5.2.2.13 色壞和極微
[] 是故知汝但於色等,假立鄰虛名,由此義故,色等滅時,鄰虛即同滅。
[] 又即於色等,立極微名故,色等壞時,極微亦壞。(rūpādiṣv eva ca paramāṇusaṃjñāniveśāt tadvināśe siddhaḥ paramāṇuvināśaḥ /)

6.5.2.2.14 勝論救、有部破
[] 若鄰虛是物實,異色等,不應與色同滅。
[] 極微實攝,色等德收異體,不應定俱時滅。(dravyaṃ hi paramāṇur anyaca rūpādibhyo dravyam iti na teṣaṃ vināśe tadvināśaḥ siddhacyati /)

[] 若同滅,異義則不成,隨愚智類不可分別此物是地、水、火、風,此物中色聲香味觸。
[] 此二體別,理必不然,以審觀時非離色等有別地等,故非體別。(ayuktam asyānyatvaṃ yāvatā na nirdhāryate kenacit imāni pṛthivyaptejāṃsi ima eṣāṃ rūpādya iti /)

[] 是德,汝執言:諸物是眼耳所証,毛古貝、紅花鬱金若被燒,彼智即無,故知彼智但緣色等起。
[] 又彼宗中,自許:地等眼身所取,寧異色觸,又燒毛氈紅花等時,彼覺則無,故毛等覺但緣色等差別而起。(cakṣuḥsparśanagrāhyāṇi ca prajñāyante dagdheṣu corṇākarpāsakusumbhakuṅdumādiṣu tadbuddhacyabhāvād rūpādibhedeṣv eva tadbuddhiḥ /)

[] 熟所生德起時,由形貌相似故,瓶智更生,譬如色行,何以知然?若人不見形貌,不能知故。
[] 熟變生時,形量等故,猶如行伍記識瓶盆,若不觀形不記識故。(pākajotpatau ghaṭaparijñanaṃ saṃsthānasāmānyāt paṅktivat /cihnam apaśyataḥ parijñānābhāvāt /)

6.5.2.2.15 止論諍
[] 於嬰兒言何足可重?今且止破彼執。
[] 誰當採錄愚類狂言?故對彼宗廣諍應止。(ko vā bālapralāpeṣv ādaraḥ iti tiṣṭhatu tāvad evāpratipedhaḥ /)

6.5.2.3 大三災的頂
[] 復次,於三災中,何災何為頭?
[] 此三災頂為在何處?(atha kasyāḥ saṃvartanyāḥ katam acchīrṣa bhavati /)

6.5.2.3.1 火災的頂
[] 偈曰:三定二定等 次第三災頭
[] 頌曰:上三定為頂 如次 (dhyānatrayaṃ dvitīyādi śīrṣa tāsām yathākramam //)

[] 釋曰:諸災有三,火災以第二定為頭,下地燒然。
[] 第二靜慮為火災頂,此下為火所焚燒故。(trīṇi saṃvartanīśīrṣāṇi /tejaḥsaṃvartanyā dvitīyaṃ dhyānaṃ śīrṣaṃ bhavaty adho dahyate /)

6.5.2.3.2 水災的頂
[] 水災以第三定為頭,下地爛壞。
[] 第三靜慮為水災頂,此下為水所浸爛故。(apsaṃvartanyāstṛtīyaṃ dhyānaṃ śīrṣa bhavatyadhaḥ klidyate /)

6.5.2.3.3 風災的頂
[] 風災以第四定為頭,下地散滅,隨諸災,上地說名災頭。
[] 第四靜慮為風災頂,此下為風所飄散故,隨何災上名彼災頂。(vāyusaṃvarttanyāś caturthaṃ dhyānaṃ śīrṣaṃ bhavaty adho vikīryate /yaddhi saṃvartanyā upariṣṭāt tacchīrṣam ity ucyate /)

6.5.2.4 遭下三定災的緣由
[] 何因三定地由火、水、風破壞?
[] 何緣下三定遭火、水、風災?(kiṃ punaḥ kāraṇaṃ prathamadvitīyatṛtīyadhyānāni tejojalavāyubhir dhvasyante /)

6.5.2.4.1 內災
6.5.2.4.2 初定的內災
[] 偈曰:由等彼內災
[] 頌曰:內災等 (tadapakṣālasādhamryāt)

[] 釋曰:於初定地,覺、觀為內災,此覺、觀能起心燋熱,與外火同。
[] 初二三定中內災等彼,故謂初靜慮尋、伺為內災,能燒惱心等外災故。(pratheme hi dhyāne vitarkavicārā apakṣālāḥ /te ca manasaḥ paridāhakatvād agnikalpāḥ /)

6.5.2.4.3 二定的喜受之內災
[] 於第二定,喜為內災,此喜與輕安觸相應,能令依止軟滑,與外水同。
[] 第二靜慮,喜受為內災,與輕安俱潤身,如水故。(dvitīye prītir apakṣālaḥ sā caprasrabdhiyogena śrayamṛdūkaraṇād apkalpāḥ /)

[] 於此定中,一切身強違觸滅故,說是苦根滅處。
[] 遍身粗重由此皆除故,經說:苦根第二靜慮滅。(ata eva tasmin kṛtsnakāyakrauryāpagamāt duḥkhendriyasya nirodha uktaḥ sūtre /)

6.5.2.4.4 三定的動息之內災
[] 於第三定,出入二息為內災,此即是風。
[] 第三靜慮,動息為內災,息亦是風,外風炎故。(tṛtīye dhyāne āśvāsapraśvāsāḥ /te ca vāyava eva /)

[] 於定,於三摩跋提,若如實有此內災,於此定等必有如此外災。
[] 若入此靜慮有如是內災,生此靜慮時,遭是外災壞。(iti yasyāṃ dhyānasamāpattau yathābhuta ādhyātmiko 'pakṣālas tasyām dhyānopapattau tathābhūto bāhya iti /)

6.5.2.5 無地災的緣由
[] 云何無地災?地名器世,此地與火水風相違,不與地相違。
[] 何緣不立地亦為災?以器世間即是地故,但可火等與地相違,不可說言地還違地。(kasmāt pṛthivīsaṃvartanī na bhavati /pṛthivy eva hi bhājanākhyā tasyāṃ tejojalavāyubhir virodho na pṛthhivyeti /)

6.5.2.6 第四定的無災、無常的緣由
[] 若爾,於第四定有何災?
[] 第四靜慮何為外災?(atha caturthadhyāne kathaṃ na saṃvartanī /)

[] 偈曰:四無不動故
[] 頌曰:四無不動故 (na caturthe 'sty aniñjanāt /)

[] 釋曰:於第四定,離內災故,佛世尊說:彼名不動,是故於中,諸災不起,故彼無災。
[] 彼無外災,離內災故,由此佛說:彼名不動,內外三災所不及故。(caturthaṃ dhyānam ādhyātmikāpakṣālarahitatvād āneñjam uktaṃ bhagavatā /ato 'tra vāhyo 'pakṣālo na pravartata iti nāsty atra saṃvartanī /)

6.5.2.6.1 異解
[] 余部說:由淨居天威力故無災,何以故?彼無復能得入無色界及住余處受生,定於彼般涅槃故,於彼無災。
[] 有說:彼地有淨居天故,彼不遭諸災所壞,由彼不可生無色天,亦復不應更往餘處。(śuddhāvāsaprabhāvād ity apare /nahi taiḥ śakyam ārupyān praveṣṭuṃ nāpy anyatra gantum iti /)

6.5.2.6.2 第四定也無常
[] 若爾,第四定器應是常住。
[] 若爾,彼地器應是常。(nityaṃ tarhi caturthadhyānabhājanaṃ prāpnoti /)


98.然彼器非常,情俱生滅故,要七火一水,七水火後風。
na nityaṃ saha sattvena tadvimānodayavyayāt // VAkK_3.101 //
saptāgninā adbhirekā evaṃ gate 'dbhiḥ saptake punaḥ /
tejasā saptakaḥ paścād vāyusaṃvartanī tataḥ // VAkK_3.102 //

6.5.2.6.3
[] 偈曰:無常眾生共 宮殿生滅故
[] 頌曰:然彼器非常 情俱生滅故 (na nityaṃ saha sattvena tadvimānodayavyayāt //)

[] 釋曰:第四定不共一地相應,云何各各地住?與他不共,譬如眾星。
[] 不爾,與有情俱生俱滅故,謂彼天處無總地形,但如眾星居處各別。(nahi caturthaṃ dhyānam ekabhūmisaṃvaddham /kiṃ tarhi /.vicchinnasthānāntaraṃ tārakāvat /)

[] 於中,若有眾生生及死墮,宮殿與彼俱生、俱滅故,此地非常住。
[] 有情於彼生時、死時,所住天宮隨起、隨滅,是故彼器體亦非常。(tatrāpyayaṃ sattva upapadyeta cyaveta vā /sa sārdhaṃ vimāneneti nāsty asya nityatvam /)


6.5.2.7 三災的次第
[] 此三災起次第云何?
[] 所說三災云何次第?(kena punaḥ krameṇaitāḥ saṃvartanyo bhavanti /)

[] 若無間,偈曰:七火一水災
[] 頌曰:要七火一水 (nirantaraṃ tāvat saptāgninā)

[] 釋曰:先七災由火起,後一災方由水起,如此次第,更七災由火起,隨七火災後各一水災起。
[] 要先無間起七火災,其次定應一水災起,此後無間復七火災,度七火災,還有一水。(sapta saṃvartanyas tejasā bhavanti /tataḥ /adbhir ekā saptānāṃ tejaḥ saṃvartanīnām anantaram adbhiḥ saṃvartanī bhavati /)

[] 偈曰:七水災已度 後復七火災
[] 頌曰:七水火 (evaṃ gate 'dbhiḥ saptake punaḥ /tejasā saptakaḥ)

[] 釋曰:由此次第七水災已度,後復七火災更次第起。
[] 如是乃至滿七水災,復七火災。(etena krameṇāpsaṃvartanīnāṃ gate saptake punaḥ tejaḥ saṃvartanīnāṃ saptako bhavati /)

[] 偈曰:然後風災起
[] 頌曰:後風 (paścād vāyusaṃvartanī tataḥ //)

[] 釋曰:從此後一風災起。
[] 後風災起。(paścād ekāvāyusaṃvartanī bhavati/)

[] 何因如此?於彼眾生由定勝德,如自身住差別,所居處亦爾,此住幾時?經五十六火災一風災。
[] 如是總有八七火災、一七水災、一風災起,何緣如是?由彼有情所修定因,於上漸勝故,感身壽其量漸長,由是所居亦漸久住。(kiṃ kāraṇam /yathiva hi teṣāṃ sattvānāṃ samāpattiviśeṣād ātmabhāvānāṃ sthitiviśeṣas tathā bhājanānām apām iti tā etā bhavanti ṣaṭpañcāśattejaḥ saṃvartanyaḥ saptāpsaṃvarttanyaḥ ekā vāyusaṃvarttano /)

[] 若作如此義,分別立世論則被隨順,彼論云:六十四劫是遍淨天壽量。
[] 由此善釋施設足文:遍淨天壽六十四劫。(evaṃ ca prajñaptibhāṣyaṃ sunītaṃ bhavati "catuḥṣaṣṭi kalpāḥ śubhakṛtsnānāṃ devānām āyuḥ pramāṇam"iti /"ye dharmā hetuprabhavā hetum teṣāṃ tathāgatohyavadat /teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇa" //iti/)