2012年11月21日 星期三

集論11--三法品-1.九門-5何建立-行蘊-總說

癸四、建立行蘊(分二科)子一、總略標行蘊之體(分二科)丑一、標蘊主 
云何建立行蘊?謂六思身:眼觸所生思、耳觸所生思、鼻觸所生思、舌觸所生思、身觸所生思、意觸所生思,由此思故思作諸善、思作雜染、思作分位差別。saṃskāra-skandha-vyavasthānaṃ katamat / ṣaṭ cetanākāyāḥ / cakṣuḥsaṃsparśajā cetanā śrotra-ghrāṇa-jvihā-kāya-manaḥ-saṃsparśajā-cetanā yayā kuśalatvāya cetayate saṃkleśāya cetayate avasthābhedāya cetayate iti

丑二、顯餘法  
又即此思,除受及想與餘心所法、心不相應行總名行蘊。iyaṃ cetanā vedanāṃ saṃjñāc ca sthāpayitvā tadanye caitasikā dharmāś cittaviprayuktāś ca saṃskārāḥ saṃskāraskandha ity ucyate //