2012年11月12日 星期一

阿毘達磨俱舍論卷第二十九之二


破執我品 Pudgala-viniścayaḥ
[普光]
破執我品者,我體實無,諸有橫執。此品廣破執我,所以次明破我品者。此論一部,釋佛契經三法印中諸法無我。前八品明諸法事,後一品明無我理。事麁先辨,理細後明。或事是所依,是故前說。理是能依,故後明也。
[法寶]
我有二種:一五蘊聚集假名為我,二或即蘊、離蘊,別執一物以為實我。五蘊假我不違理、教,論主不破。別執實我違其理、教,障出離因,論主今破,故名破執我也。前之八品廣明自宗,真、俗對法順無我理,簡擇諸法。今破外執,故於後明。
[圓暉]
夫雲披月現,執亡空明。若不摧邪,將何顯正,此品來意,良有以焉。有滯相之賓,迷方之子,法無主宰,橫生我執。身見一起,諸惑隨生,溺三有河,背八正路,其為過也。不亦悲哉!論主將愛一子,情慇止心,傷而愍之,故制斯論。執我不同,總有三種:一犢子部,二數論宗,三勝論宗。破此三計,廣如長論。今唯釋頌,不可具陳,略舉綱宗,以為發起。犢子部者,十八部中之一部也。佛在世時,有一外道,厥名犢子。今此部執,同斯外道,故以標名。此品破中,先破犢子,次破數論,後破勝論。良為此部是佛弟子,見同外道,殊所不應,故先破之。今欲破彼,先料其計。

1.破我論總說
1.1.由我執無解脫
[真諦]離此法,於餘法為無得解脫耶?無。云何如此?非如我見誑於心故。何以故?彼人不於五陰相續中假立我言故。何為?由彼分別有別實物名我。一切惑以我執為生本故,於餘法無解脫義。
[玄奘] 越此,依餘豈無解脫?理必無有。所以者何?虛妄我執所迷亂故。謂此法外諸所執我,非即於蘊相續假立,執有真實離蘊我故。由我執力諸煩惱生,三有輪迥,無容解脫。
[梵文] kiṃ khalv ato 'nyatra mokṣo nāsti / nāsti /kiṃ kāraṇam / vitathātmadṛṣṭiniviṣṭatvāt /na hi te skandhasaṃtāna evātmaprajñaptiṃ vyavasyanti /kiṃ tarhi / dravyāntaram evātmānaṃ parikalpayanti/ ātmagrāhaprabhavāś ca sarvakleśā iti /
[梵文分析]
kiṃ khalv ato 'nyatra mokṣo nāsti / nāsti /
[] 離此法,於餘法為無得解脫耶?無。
[] 越此,依餘豈無解脫?理必無有。
kiṃ kāraṇam / vitathā-ātma-dṛṣṭi-niviṣṭatvāt /
[] 云何如此?非如我見誑於心故。
[] 所以者何?虛妄我執所迷亂故。
na hi te skandhasaṃtāna eva ātma-prajñaptiṃ vyavasyanti/
[] 何以故?彼人不於五陰相續中假立我言故。
[] 謂此法外諸所執我,非即於蘊相續假立,
kiṃ tarhi / dravyāntaram eva ātmānaṃ parikalpayanti/
[] 何為?由彼分別有別實物名我。
[] 執有真實離蘊我故。
ātma-grāha-prabhavāś ca sarvakleśā iti /
[] 一切惑以我執為生本故,於餘法無解脫義。
[] 由我執力諸煩惱生,三有輪迥,無容解脫。
[稱友]
kiṃ khalv ato 'nyatra mokṣo nāstīti.
na pramādyaṃ mumukṣubhir iti vacanād ayam eva mokṣopāyaḥ. nāsty ato 'nyo mokṣopāyaḥ. tad atra moktu-kāmaiḥ pramādo na kartavya ity arthād uktam ācāryeṇa. codakaḥ pṛcchati. kiṃ khalv ata iti vistaraḥ. atrocyate. nāstīti.
kiṃ kāraṇam ity āha. vitathātma-dṛṣṭi-niviṣṭatvād iti.
vitathāyām ātma-dṛṣṭau niviṣṭāḥ ku-tīrthyā vitathātma-dṛṣṭi-niviṣṭāḥ. tad-bhāvaḥ. tasmāt. nāsty anyatra mokṣa iti. stotra-kāreṇāpy eṣo 'rtha uktaḥ. sāhaṃkāre manasi na śamaṃ yāti janma-prabandho nāhaṃkāraś calati hṛdayād ātma-dṛṣṭau ca satyāṃ. anyaḥ śāstā jagati ca yato nāsti nairātmya-vādī nānyas tasmād upaśama-vidhes tvan-matād asti mārga iti. sādhanaṃ cātra. nāsti Kapilokūkādīnāṃ mokṣaḥ. vitathātma-dṛṣṭi-niviṣṭatvāt. adṛṣṭa-tattva-puruṣavat.
ātma-grāha-prabhavāś ca kleśāḥ iti yathoktaṃ.
yāni vā punar ihaikatyānāṃ śramaṇa-brāhmaṇānāṃ pṛthag loke dṛṣṭi-gatāni satkāya-dṛṣṭi-mūlakāni tānīti vistaraḥ. ātma-dṛṣṭau ca satyām ātma-snehādayaḥ kleśāḥ pravartante.
[普光]
a.越此依餘豈無解脫
就此品中大文有二:一廣破異執,二勸學流通。就廣破中,一總破,二別破。此下第一總破中,一問、二答、三徵、四釋、五責、六破。此即問也。問:「越此佛法,依餘法中,豈無解脫?」何故?前言:「應求解脫。」此即乘前起問。依前一解,判釋三分。就破我品中,此初兩句名為序分。
b.理必無有
此即答也。以理推尋,必定無有。應知,破我品中所有立破,論主多敘經部宗也。若依前一解三分。就破我品中,此下名曰正宗。
c.所以者何
此即徵也。
d.虛妄我執至無容解脫
此即釋也。虛妄我執所迷亂故,謂此佛法外,勝論師等所執我,非即於五蘊相續法上假立為我,別執有真實離蘊我故。由此橫計我執勢力為根本故,諸煩惱生;由煩惱生,感異熟果,於三有中輪迴不息,故依外法無容解脫。
[法寶]
a.越此於餘豈無解脫
此品之中,自有二分:一正破我,二勸學無我。准諸經例,問非序分,不可分三。就正破我中,復分為三:一總破別計實我,二破異部計我,三破異道計我。就前文中,復分為二:一明執我過,二正明破執實我。就前文中,復有四段:一問,二答,三徵,四釋。此文問也,越上品所明無我之理,別執實我,豈無解脫耶?
b.理必無有
答也。
c.所以者何
徵也。所以越此無我,依有我宗,不得解脫。
d.虛妄我執所迷亂故
釋也。釋中有二:先略,後廣。此略釋也。
e.謂此法外至無容解脫
廣釋也。一切煩惱皆因執我,生死之業由煩惱起,三有輪迴因於惑、業,所以執我無容解脫。

1.2.真我無體說的論據
[真諦] 云何得知,如此但於五陰相續中假起我言,非於餘義?
[玄奘] 以何為證知,諸我名唯召蘊相續,非別目我體?
[梵文] kathaṃ punar idaṃ gamyate skandhasaṃtāna evedam ātmābhidhānaṃ vartate nānyasminn abhidheya iti /
[梵文分析]
kathaṃ punar idaṃ gamyate skandha-saṃtāna evedam ātmābhidhānaṃ vartate
[] 云何得知,如此但於五陰相續中假起我言,
[] 以何為證知,諸我名唯召蘊相續,
na anyasminn abhidheya iti /
[] 非於餘義?
[] 非別目我體?
[稱友]
skaṃdha-saṃtāna evedam ātmābhidhānam iti.
ātmety abhidhānam ātma-prajñaptir ity arthaḥ.
nānyasminn abhidheye skaṃdha-saṃtāna-vyatirikte kalpita ity arthaḥ. kasmād evam ity āha.
[普光]
以何為證至非別目我體
此即嘖也。以何為證知彼諸我能詮之名,唯名五蘊相續法,非離蘊外別目我體。
[法寶]
以何為證至別目我體
第二正破實我也。文中有二:一問,二答。此文問也。

1.3.以現、比二量而證無離蘊我
[真諦] 由我非證、比二量所知故。餘法若實有,若無障礙,必定由證量得知,譬如六塵及心; 或由比量得知,譬如五根。此中,如此比知。若有因緣,餘因緣不有故,不見事生;若有,則見事生。色塵等緣若具有,能障礙法若悉不有,盲聾等人及非盲聾等人於色等塵、眼等識不生、生故。可得比量別因不有、有義。別因即是眼等根。如此證量及比量於我不有故。是故說:決定無我。
[玄奘] 於彼所計離蘊我中,無有真實現、比量故。謂若我體別有實物,如餘有法,若無障緣,應現量得,如六境、意;或比量得,如五色根。言五色根比量得者:如世現見。雖有眾緣,由闕別緣,果便非有;不闕便有,如種生芽。如是亦見:雖有現境、作意等緣,而諸盲聾、不盲聾等識不起、起。定知別緣有闕、不闕。此別緣者即眼等根。如是名為色根比量。於離蘊我二量都無。由此證知:無真我體。
[梵文] pratyakṣānumānābhāvāt /ye hi dharmāḥ santi teṣāṃ pratyakṣam upalabdhir bhavaty asaty antarāye / tadyathā ṣaṇṇāṃ viṣayāṇāṃ manasaś ca /anumānaṃ ca / tadyathā pañcānām indriyāṇām /tatredam anumānam / sati kāraṇe kāraṇāntarasyābhāve kāryasyābhāvo dṛṣṭo bhāve ca punar bhāvas tadyathāṅkurasya /saty eva cābhāsaprāpte viṣaye manaskāre ca kāraṇe viṣayagrahaṇasyābhāvo dṛṣṭaḥ punaś ca bhāvo 'ndhabadhirādīnām anandhābadhirādīnāṃ ca /atas tatrāpi kāraṇāntarasyābhāvo bhāvaś ca niścīyate /yac ca tatkāraṇāntaraṃ tadindriyam ity etad anumānam /na caivam ātmano 'stīti nāstyātmā /
[梵文分析]
pratyakṣa-anumāna-abhāvāt /
[] 由我非證、比二量所知故。
[] 於彼所計離蘊我中,無有真實現、比量故。
ye hi dharmāḥ santi teṣāṃ pratyakṣam upalabdhir bhavaty asaty antarāye / tadyathā ṣaṇṇāṃ viṣayāṇāṃ manasaś ca /
[] 餘法若實有,若無障礙,必定由證量得知,譬如六塵及心;
[] 謂若我體別有實物如餘有法,若無障緣,應現量得,如六境、意;
anumānaṃ ca / tadyathā pañcānām indriyāṇām /
[] 或由比量得知,譬如五根。
[] 或比量得,如五色根。
tatredam anumānam / sati kāraṇe kāraṇa-antarasya abhāve kāryasya abhāvo dṛṣṭo bhāve ca punar bhāvas tadyathā aṅkurasya /
[] 此中,如此比知。若有因緣,餘因緣不有故,不見事生;若有,則見事生。
[] 言五色根比量得者,如世現見。雖有眾緣,由闕別緣,果便非有;不闕便有,如種生芽。
saty eva ca abhāsaprāpte viṣaye manaskāre ca kāraṇe viṣaya-grahaṇasya abhāvo dṛṣṭaḥ punaś ca bhāvo 'ndha-badhira-ādīnām anandha-abadhira-ādīnāṃ ca /
[] 色塵等緣若具有,能障礙法若悉不有,盲聾等人及非盲聾等人於色等塵、眼等識不生、生故。
[] 如是亦見:雖有現境、作意等緣,而諸盲聾、不盲聾等識不起、起。
atas tatrāpi kāraṇāntarasya abhāvo bhāvaś ca niścīyate /yac ca tatkāraṇāntaraṃ tadindriyam ity etad anumānam /
[] 可得比量別因不有、有義,別因即是眼等根。
[] 定知別緣有闕、不闕,此別緣者即眼等根。
na caivam ātmano 'stīti nāstyātmā /
[] 如此證量及比量於我不有故。是故說:決定無我。
[] 如是名為色根比量。於離蘊我二量都無。由此證知:無真我體。
[稱友]
pratyakṣānumānābhāvād iti.
pratyakṣasya anumānasya ca abhāvān na tasya astitvam ity abhiprāyaḥ. āgamasya anumānāntarbhāvād apṛthag-vacanaṃ.
teṣāṃ pratyakṣaṃ upalabdhir iti.
pratyakṣam ity upalabdhi-viśeṣaṇaṃ. pratyakṣaṃ tad-upalabdhiḥ pratyakṣata upalabdhir ity arthaḥ. atha vā pratyakṣaṃ pramāṇam upalabdhir upalabhyate 'nayety upalabdhiḥ.
asaty aṃtarāya iti.
asaty upalabdhi-vighne 'tisaṃnikarṣātiviprakarṣādike teṣāṃ.
ṣaṇṇāṃ viṣayāṇām iti.
rūpa-śabda-gandha-rasa-spraṣṭavyāyatanānāṃ dharmāyatanasya ca vedanādi-lakṣaṇasya yogi-viṣayasya cāgama-vikalpātitasyeti.
manasaś ca.
kiṃ. pratyakṣam upalabdhiḥ. samanantara-niruddhaṃ hi mano 'nantarotpannena mano-vijñānena vijñāyate. raktaṃ vā dviṣṭaṃ vā sukha-saṃprayuktaṃ vā duḥkha-saṃprayuktaṃ vā ity evam-ādi sva-saṃvedyatayety apare.tad etad dvividhaṃ pratyakṣaṃ grāhya-gātaṃ grāhaka-gataṃ ceti.
anumānaṃ ceti vistaraḥ.
yatra pratyakṣasyāpravṛttiḥ. tatrānumānatas tad-upalabdhiḥ.
tad-yathā paṃcānām iṃdriyāṇām iti.
cakṣur-iṃdriyādīnāṃ.
sati kāraṇe kāraṇa-antarasya abhāve kāryasya abhāvo dṛṣṭo bhāve ca punar bhāvas tadyathāṅkurasya
sati kāraṇe kṣetrodakādike. kāraṇāntarasya bīja-lakṣaṇasya abhāve kāryasya aṅkurākhyasya abhāvo dṛṣṭaḥ. bhāve ca tasya bījasya punar-bhavo 'ṃkurasya dṛṣṭaḥ. tad-yathāṃkurasyeti dṛṣṭāṃtopanyāsaḥ. evaṃ dṛṣṭāntam upanyasya dārṣṭāṃtikam upadarśayann āha.
saty eva cābhāsaprāpte viṣaye manaskāre ca kāraṇe viṣayagrahaṇasyābhāvo dṛṣṭaḥ punaś ca bhāvo 'ndhavadhir ādīnām anandhāvadhirādīnāṃ ca
saty eva vābḥāsa-prāpta iti vistaraḥ. vidyamāna eva saṃmkhī-prāpte viṣaye rūpādike manaskāre ca taj-je kāraṇe. viṣaya-gṛhaṇasya cakṣur-ādi-vijñānasyābhāvo dṛṣṭaḥ. punaś ca bhāvaḥ. keṣām iti yathāsaṃkhyaṃ darśayati. andha-badhirādīnām abhāvaḥ. anandhābadhirādīnaṃ ca bhāva iti. ādi-śabdenopahatānupahata-ghrāṇendriyādīnāṃ grahaṇam.
atas tatrāpi kāraṇāntarasya abhāvo bhāvaś ca niścīyate /yac ca tatkāraṇāntaraṃ tadindriyam ity etad anumānam /
atas tatrāpi kāraṇāṃtarasya kasyāpi anirbhinna-rūpasyābhāvo bhāvaś ca yathāsaṃkhyam eva niścīyate. kiṃ punas tad ity āha. yac ca tat kāraṇāntaram apekṣyate. tad indriyaṃ. cakṣur-ādikam ity abhiprāyaḥ. sādhanaṃ cātra. kāraṇāntara-sahitaḥ sva-kārya-janakaḥ. paṃca-vijñāna-kāya-janaka-sammato viṣaya-manaskāra-lakṣaṇo bhāvaḥ. kadācid eva sva-kārya-nirvartakatvāt. kadācid eva sva-kārya-nirvartakaṃ tat kāraṇāṃtara-sahita-sva-kārya-janakaṃ. tad-yathā 'ṃkura-janakaṃ kṣetrodakaṃ. bīja-lakṣaṇa-kāraṇāntara-sahita-sva-kāryāntara-janakaṃ hi kṣetrodakaṃ kadācid eva sva-kārya-nirvartakaṃ. bīja-sadbhāvāvasthāyām aṃkura-nirvartakatvāt. bījāsadbhāvāvasthāyāṃ ca sva-kāryājanakatvāt. tathā ca sa viṣaya-manaskāra-lakṣaṇo bhāvaḥ. sa hy anaṃdhābadhirādy-avasthāyāṃ tasya paṃca-vijñāna-kāya-lakṣaṇasya sva-kāryasya janako bhavati. andha-badhirādy-avasthāyāṃ cājanakaḥ. tasmād asau kāraṇāntara-sahitaḥ sva-kārya-janaka iti. tad indriyam iti. kathaṃ tad indriyam iti paricchidyate. kāraṇāṃtaram atrāstīty etāvad eva hi paricchidyate. na tu tad indriyam iti. siddham evaitat. maha-rṣi-praṇidhi-jñāna-paricchinnatvād asty eva cakṣur-ādikam indriyaṃ cakṣur-vijñānādi-kāraṇam iti. sarveṣām avivādāv ca.
na caivam ātmano 'stīti nāstyātmā
na caivam ātmato 'stīti nāsty ātmeti nigamayati. uktaṃ hy evam arthataḥ sādhanaṃ. nāsty ātmā. pramāṇenānupalabhyamānatvāt. atyantābhāvavad iti. asty anumānam. ato śiddho hetur iti cet. na. tasyābhidheyatvāt. yadi hi tad asti. tad ucyatāṃ.na vān-matreṇāsiddho 'yaṃ hetur iti pratyavasthātavyam iti.
[普光]
a.於彼所計離蘊我中,無有真實現、比量故
此即破也。於彼外道諸有所計離蘊我中,無有真實現、比量故。於三量中,所以不約聖言量證者,內外二道各謂自師所說聖教,以聖教證,互不稟承。故三量中,但約現量、比量以破。
b.謂若我體別有實物,如餘有法,若無障緣,應現量得,如六境、意;或比量得,如五色根
謂若我體離五蘊外別有實物,如餘有體法。若無障礙因緣,應現量得。十二處中,如六境、意。謂色等五境,眼等五識現量證得。於法境中,諸心、心所法及與意處,為他心智現量證得。
c.言五色根比量得者如世現見。雖有眾緣,由闕別緣,果便非有;不闕便有,如種生芽
言五色根比量得者,如世間現見。雖有水、土、人功眾緣,由闕種子別緣,芽果即便非有。不闕種子別緣,芽果便有,如種生芽。見芽比知有種,此舉外喻。
d.如是亦見,雖有現境、作意等緣,而諸盲聾、不盲聾等識不起、起
如是亦見,雖有色等現境、作意等緣,等取明、空。若眼識,由色、作意、明、空四緣。若耳識,由聲、作意、空三緣。若鼻、舌、身三識,由作意及香、味、觸二緣。而諸盲、聾等識不起,以闕眼等別緣故。不盲、聾等識起,以有眼等別緣。
e.定知別緣有闕、不闕
定知別緣有闕之時,識不得起。不闕之時,識便得起。
f.此別緣者即眼等根,如是名為色根比量
此別緣者即眼等根。作意等是共緣,眼等是別緣,五識是果。由能發識,比知有根,如是名為色根比量。
g.於離蘊我二量都無。由此證知,無真我體
於離蘊我,二量都無。非如六境、意根,現量得故。非如眼等五根,比量得故。由此證知,無真我體。此約現、比,總破諸我。文中既不別標,明知總破。
[法寶]
a.於彼所計至現比量故
答也。答中有二:一略,二廣。此略答也。
b.謂若我體至如五色根
廣答也。文中有二:一正明二量,二重釋色根比量。此文初也。有法之中有其二類,若無障緣,或現量得,如六境意。或比量得,如五色根。若是無法,非二量得。離蘊執我,非二量得,知體是無。
c.言五色根至如種生芽
重釋五根比量也。文中有三:先喻、次法、後結。此文喻也,如文可解。
d.如是亦見至色根比量
次法說也,如喻可解。
e.於離蘊我至無真我體
後總結也。

2 .犢子部的非即非離蘊我之破
2.1 依有我論的理證之破斥
2.1.1 就假實之說而破
2.1.1.1 犢子部執、論主勸思
[真諦] () 是跋私弗多羅部所說:必定有我,與五陰不一、不異。() 此言宜應簡擇:為彼執由實物故有,由假名故有。
[玄奘] 然,犢子部執有補特伽羅,其體與蘊不一、不異。此應思擇:為實,為假。
[梵文] yat tarhi vātsīputriyāḥ pudgalaṃ santim icchanti /vicāryaṃ tāvad etat /
[梵文分析]
yat tarhi vātsīputriyāḥ pudgalaṃ santim icchanti /
[]() 是跋私弗多羅部所說:必定有我,與五陰不一、不異。
[] 然,犢子部執有補特伽羅,其體與蘊不一、不異。
vicāryaṃ tāvad etat /
[]() 此言宜應簡擇:為彼執由實物故有,由假名故有。
[] 此應思擇:為實,為假。
[稱友]
yat tarhi Vātsīputrīyā iti vistaraḥ.
Vātsīputrīyā ārya-sāṃmatīyāḥ. anena vitathātma-dṛṣṭi-niviṣṭa-lakṣaṇo hetur anaikāṃtika iti darśayati. na hi Vātsīputrīyāṇāṃ mokṣo neṣyate. Bauddhatvāt. atha vā prāk-pakṣa-virodha-sāpakṣālo 'yaṃ pakṣo nāsty ātmety anena darśayati. sva-pakso hi Vātsīputrīyo nikāya iti.
vicāryaṃ tāvad etad iti.
tan-nikāye prajñapti-sat-pudgala ity adoṣa eṣa ity abhiprāyaḥ.
[普光]
a.然犢子部執至不一不異
此下第二別破。就別中,一破犢子部,二破數論師,三破勝論師。此下第一破犢子部。就中,一敘宗,二正破,三通難。此即第一敘宗。言犢子部者,十八部中之一稱也。佛在世時,有犢子外道計有實我,計同外道,故以標名。如來弟子不應執我,而橫計我,故先破也。犢子部執有補特伽羅。此云數取趣,我之異名,數取五趣。其體實有,與彼五蘊不一、不異。彼計我體,非斷、非常。若與蘊一,蘊滅我滅,我等應斷,不可言一。若與蘊異,蘊滅我不滅,我應是常,不可言異。
b.此應思擇為實為假
此下第二正破。就中,一以理破,二以教破。就以理破中,一約假實破,二約依徵破,三約五法藏破,四約所託破,五約所識破。此下第一約假實破。論主勸思此應思擇。汝所執我為實為假。
[法寶]
a.然犢子部至不一不異
大文第二破異部也。文中有二:一述宗計,二問答應破。此文初也。諸部之中唯犢子部執有實我,謂所知法中有五法藏:謂有為法分為三世,無為第四,不可說法藏第五。與前有為、無為,非一、非異。此中,且說與蘊不一、不異。即執此法以為我體。此五法藏同大般若五種法海:謂三世、無為、及不可說。不可說者是勝義諦,犢子部不染邪智謂勝義諦是其我體,不同外道染污邪智執有實我,是我見攝。
b.此應思擇為實為假
此第二問答破也。此論主問也。此第一破假實也。
[圓暉]
然犢子部執有補特伽羅,其體與五蘊不一不異
解云:彼計真我名補特伽羅,此云數取趣。蘊剎那滅,於轉無能。但由於我,能捨此蘊,能續餘蘊,數取諸趣。故執實我體,名補特伽羅。計我與蘊不一、不異,非斷、非常。若言蘊一,蘊滅我滅,便成斷見。若言蘊異,蘊滅我在,是則常見。計皆墮其邊,故知此我,與五蘊法不一、不異,非斷、非常。

2.1.1.2 犢子部問、論主答
[真諦] () 實有相云何?假有相云何?() 若如色等別有名實有物。若如乳等但聚集有,名假名有。
[玄奘] 實有、假有相別云何?別有事物是實有相,如色、聲等。但有聚集是假有相,如乳酪等。
[梵文] kiṃ te dravyata icchanty āhosvit prajñaptitaḥ / kiṃ cedaṃ dravyata iti kiṃ vā prajñaptitaḥ /rūpādivat bhāvāntaraṃ cet dravyataḥ /
kṣīrādivat samudāyaś cet prajñaptitaḥ /
[梵文分析]
kiṃ te dravyata icchanty āhosvit prajñaptitaḥ / kiṃ cedaṃ dravyata iti kiṃ vā prajñaptitaḥ /
[] () 實有相云何?假有相云何?
[] 實有、假有相別云何?
rūpādivat bhāvāntaraṃ cet dravyataḥ /
[] () 若如色等別有名實有物。
[] 別有事物是實有相,如色、聲等。
kṣīrādivat samudāyaś cet prajñaptitaḥ /
[] 若如乳等但聚集有,名假名有。
[] 但有聚集是假有相,如乳酪等。
[稱友]
kiṃ cedam dravyata iti kiṃ vā prajñaptita iti
codita ācārya āha.
rūpādivad bhāvāntaraṃ ced dravyataḥ.
yadi yathā rūpādiḥ śabdāder bhāvāntaram abhiprīyate. dravyataḥ pudgala ity upagato bhavati. bhinna-lakṣaṇaṃ rūpaṃ śabdād ity-ādi.
kṣīrādivat samudāyaś cet prajñaptitaḥ.
yathā kṣīra-gṛha-senādikaṃ rūpa-rasa-gaṃdha-spraṣṭavyebhyaḥ. tṛṇa-kāṣṭheṣṭikādibhyaḥ hasty-aśva-rathādibhyaś ca na bhāvāntaram iṣyate. kiṃ tarhi. teṣām eva samudāya-mātram ity evaṃ cet. prajñaptitaḥ pudgala ity upagato bhavati. na hi rūpādibhyas tṛṇādibhyo hasty-ādibhyo vā kṣīra-gṛha-seneti vā kaścid bhāvo 'sti.
[普光]
a.實有假有相別云何
犢子部問:實有、假有相別云何?勸我思擇。
b.別有事物至如乳酪等
論主答:如色、聲等,是實有相。如乳、酪等,是假有相,多法成故。
[法寶]
a.實有假有相別云何
外反問假、實相也。
b.別有事物至如乳酪等
論主答假、實相也。色等四境別有體性,是實有相。乳、酪等物,四境共成,是假有相。

2.1.1.3 犢子部問、論主出過
[真諦] () 若由實物有,與陰別性故,應說與陰有異。譬如別別陰。必定須說:此我因。若無因,即是無為,則同外論師說。亦無別用。若汝執由假名有故有,此說最勝。我等亦說如此。
[玄奘] () 許實、許假各有何失?() 體若是實,應與蘊異,有別性故。如別別蘊。又有實體必應有因。或應是無為,便同外道見。又應無用。徒執實有。體若是假,便同我說。
[梵文] kiṃ cātaḥ / yadi tāvat dravyataḥ / saṃbhinnasvabhāvatvāt skandhebhyo 'nyo vaktavya itaretaraskandhavat /kāraṇaṃ cāsya vaktavyam /asaṃskṛto vā / atas tīrthikadṛṣṭiprasaṅgo niṣprayojanatvaṃ ca /atha prajñaptitaḥ /
[梵文分析]
kiṃ cātaḥ / yadi tāvat dravyataḥ / saṃbhinna-svabhāvatvāt skandhebhyo 'nyo vaktavya itaretaraskandhavat /
[] () 若由實物有,與陰別性故,應說與陰有異。譬如別別陰。
[] () 許實、許假各有何失?() 體若是實,應與蘊異,有別性故。如別別蘊。
kāraṇaṃ cāsya vaktavyam /
[] 必定須說:此我因。
[] 又有實體必應有因。
asaṃskṛto vā / atas tīrthika-dṛṣṭi-prasaṅgo niṣprayojanatvaṃ ca /
[] 若無因,即是無為,則同外論師說,亦無別用。
[] 或應是無為,便同外道見,又應無用,徒執實有。
atha prajñaptitaḥ /
[] 若汝執由假名有故有,此說最勝。我等亦說如此。
[] 體若是假,便同我說。
[稱友]
kiṃ cātaḥ kaś cāto doṣa ity arthaḥ.
yadi tāvad dravyata iti pakṣaḥ āśrīyate. sa pudgalo bhinna-svabhāvatvātbhinna-sva-lakṣaṇatvāt skaṃdhebhyo 'nyo vaktavyaḥ. na skandha-samudāya-mātraḥ.
itaretara-skaṃdhavat.
yathā rūpādi-skandhād vedanā-skandho 'nyo bhinna-lakṣaṇatvāt. evaṃ skaṃdhebhyaḥ pudgalaḥ syāt. a-rūpa-skandhādi-lakṣaṇatvāt pudgalasya.
kāraṇaṃ cāsya vaktavyaṃ.
yadi saṃskṛta ity abhiprāyaḥ.
asaṃskṛto vā. atas tīrthika-dṛṣṭi-prasaṃgaḥ.
ato 'saṃskṛtatvāt Vātsīputrīyāṇāṃ tīrthika-drṣṭiḥ prasajyate.
niḥprayojanatvaṃ ceti.
varṣātapābhyāṃ kiṃ vyomnaś carmaṇy asti tayoḥ phalaṃ.
carmopamaś cet so 'nityaḥ. kha-tulyaś ced asat phalam ity arthaḥ.
[普光]
a.許實許假各有何失
犢子又問:許我實、假,各有何失?
b.體若是實至便同我說
論主出過:我體若是實。破云:汝所執我應與蘊異,有別性故,如色異受等。若與蘊異,便違汝宗我蘊不異。
c.必應有因
又所執我必應有因,有實體故,猶如色等。若從因生,即是無常。然彼計我非是無常。若是無常即三世攝,彼宗說我必非是三世法藏所收。若言不從因生,汝所執我應是無為,非因生故,猶如虛空。
d.無為便同外道見
若是無為便同外道見。又違自宗,五法藏中我,非無為。復言我體非是常故。
e.應無有用
又若是無為,應無有用。既無有用,徒執實有,竟何所為?
f.體若是假
我體若是假,如乳、酪等,便同我說,違汝本宗。
[法寶]
a.許實、許假各有何失
外問假實過也。
b.體若是實至徒執實有
出實有過也。一有別性故,與蘊一向異過,如別別蘊。二有因過,有實體者皆有因生,如色等蘊。若謂無因而有實體,應是無為,同於外道見。若是無為,又應無用。皆違汝宗,徒執實有。
c.體若是假便同我說
非是汝宗,出假過也。
[圓暉]
a.若言是實,應與蘊異
若言是實,應與蘊異,有別性故,如色等實與受等異。
b.必應有因
又有實體,必應有因,如五蘊實從因生故。若計因生,是則無常,便違汝宗我非無常。
c.無因
若有實體,不從因生,應是無因,同外道見。又汝計我非無為也。若非因生,又非無為,汝所執我應成無用。
d.若我是假,便同我說
若我是假,便同我說,無實我故。
e.五法藏---立此我為不可說藏
又彼部法有五法藏:三世為三、無為為四、我為第五不可說藏。我在生死,不可說與三世為一、為異。若入涅槃,不可說與無為亦為一、為異。故立此我為不可說藏。
f.破云:
我與前四法藏,若不可說為異故,即不應說為第五法藏。
我與前四,若不可說為一故,即不可說為非第五。非第五者,即是前四法藏。既第五、非第五俱不可說,但應建立前四法藏。上來理破,已下教證。

2.1.1.4 犢子救、論主正破
[真諦] () 我等立我有,不由實有說有,亦不由假名有,說有。此何為?約內所取、現世、諸陰執,說為我。() 今此別言於義復不開顯,非我等所解。此約言顯何義?若義如此:謂諸陰。於諸陰中假名說我,此義應成。譬如緣色等物假名說乳。復次,若義如此:謂諸陰故我言成。諸陰是說我言因故。此執亦同前失。
[玄奘] 非我所立補特伽羅如仁所徵實有、假有。但可依內、現在世、攝有執受諸蘊,立補特伽羅。如是謬言於義未顯,我猶不了。如何名依?若攬諸蘊是此依義,既攬諸蘊成補特伽羅,則補特伽羅應成假有。如乳酪等攬色等成。若因諸蘊是此依義,既因諸蘊立補特伽羅,則補特伽羅亦同此失。
[梵文] vayam apy evaṃ trūmaḥ / naiva hi dravyato 'sti nāpi prajñaptitaḥ /kiṃ tarhi / ādhyātmikān upāttān vartamānān skandhān upādāya pudgalaḥ prajñapyate /tad idam andhavacanam anunmīlitārthaṃ na budhyāmahe / kim idam upādāyeti /yady ayam arthaḥ skandhānāṃ lakṣyate teṣv eva pudgalaprajñaptiḥ prāpnoti / yathā rūpādīn ālambya teṣv eva kṣīraprajñaptiḥ /athāyam arthaḥ skandhān pratīyeti / skandhānāṃ pudgalaprajñaptikāraṇatvāt / sa eva doṣaḥ /
[梵文分析]
vayam apy evaṃ trūmaḥ / naiva hi dravyato 'sti nāpi prajñaptitaḥ /
[] () 我等立我有,不由實有說有,亦不由假名有,說有。
[] 非我所立補特伽羅如仁所徵實有、假有。
kiṃ tarhi /ādhyātmikān upāttān vartamānān skandhān upādāya pudgalaḥ prajñapyate /
[] 此何為?約內所取、現世諸陰執,說為我。
[] 但可依內、現在世、攝有執受諸蘊,立補特伽羅。
tad idam andhavacanam anunmīlitārthaṃ na budhyāmahe / kim idam upādāyeti /
[] () 今此別言於義復不開顯,非我等所解。此約言顯何義?
[] 如是謬言於義未顯,我猶不了。如何名依?
yady ayam arthaḥ skandhānāṃ lakṣyate teṣv eva pudgala-prajñaptiḥ prāpnoti / yathā rūpādīn ālambya teṣv eva kṣīra-prajñaptiḥ /
[] 若義如此:謂緣諸陰。於諸陰中假名說我,此義應成。譬如緣色等物假名說乳。
[] 若攬諸蘊是此依義,既攬諸蘊成補特伽羅,則補特伽羅應成假有。如乳酪等攬色等成。
athāyam arthaḥ skandhān pratīyeti / skandhānāṃ pudgala-prajñapti-kāraṇatvāt / sa eva doṣaḥ /
[] 復次,若義如此:謂因諸陰故我言成。諸陰是說我言因故。此執亦同前失。
[] 若因諸蘊是此依義,既因諸蘊立補特伽羅,則補特伽羅亦同此失。
[稱友]
idam andha-vaṃcanam anunmīlitārtham iti.
andham ivāndhaṃ. kasmāt. yasmād anunmīlitārthaṃ avyaṃjitārtham ity arthaḥ. [ity ataḥ] skaṃdhān ālaṃbyeti gṛhītvety arthaḥ.
yathā rūpādīn gṛhītvā 'pikṣya kṣīra-prajñaptiḥ. na rūpādi-vyatiriktaṃ kṣīram astīti. yadi tathā pudgala iti prajñaptir asat-pudgalaḥ prāpnotīty arthaḥ.
skaṃdhān pratītyeti.
yad skaṃdhān pratītya prāpyeti. sa eva doṣaḥ. teṣv eva skaṃdheṣu pudgala-prajñaptiḥ prāpnotīty arthah.
atha vā pudgala-prajñapteḥskaṃdhāḥ pratyayo na pudgalaḥ. pudgalas tu tathaiva prajñapti-sann iti. sa eva doṣaḥ.
[普光]
a.非我所立至立補特伽羅
此下第二約依徵破。先述犢子部宗:非我所立補特伽羅,如仁所徵實有、假有但可依內,簡外山等。現在,簡過、未。有執受,簡內身中不淨等物無執受者。依此諸蘊立補特伽羅。
b.如是謬言至亦同此失
論主正破:如是謬言,於義未顯,我猶未了。如何名依?若攬諸蘊是此我依義,既攬諸蘊成補特伽羅,則補特伽羅應成假有。如乳酪等攬色等成,體是假故。若言不攬諸蘊,但因諸蘊,是此我依義,既因諸蘊立補特伽羅。蘊從因生,我復因蘊而有,則補特伽羅亦同諸蘊,從因而生。若我因生,此我成失。以汝執我非因生故。又解既因諸蘊聚集,立補特伽羅,則補特伽羅亦同諸蘊,體是假有。以經部家許蘊假故。若我是假,此我成失,以汝執我體實有故。
[法寶]
a.非我所在至立補特伽羅
外轉計也。
b.如是謬言至亦同此失
自下第二,破依蘊也。汝言依蘊者,為攬諸蘊為依?為因諸蘊名依?二俱有過,皆違自宗過。攬蘊即是假,因蘊即無常。

2.1.1.5 犢子部問、論主徵、犢子部答
[真諦] () 我等說我不如此。() 若不爾,云何?() 如約薪執說火。約陰執說人亦爾。
[玄奘] 不如是立。所立云何?此如世間依薪立火。
[梵文] na sa evaṃ prajñapyate / kathaṃ tarhi/ yathendhanam upādāyāgniḥ /
[梵文分析]
na sa evaṃ prajñapyate /
[] () 我等說我不如此。
[] 不如是立。
kathaṃ tarhi
[] () 若不爾,云何?
[] 所立云何?
yathā indhanam upādāya agniḥ /
[] () 如約薪執說火。約陰執說人亦爾。
[] 此如世間依薪立火。
[稱友]
yathendhanam upādāyāgniḥ prajñapyata iti. dravya-san pudgalaḥ.
[普光]
a.不如是立
犢子部云:不如是立。
b.所立云何
論主徵。
c.此如世間依薪立火
犢子部答。
[法寶]
a.不如是立
外轉計,依義不如論主所立。
b.所立云何
論主徵也。自下第三破喻也。
c.此如世間依薪立火
外答也。

2.1.1.6 論主問、犢子部答
[真諦] () 云何約薪執說火? () 若離薪火不可執說,不可立火與薪有異,與薪無異。若火異薪,薪應不熱。若火不異薪,所燒應即是能燒。如此離諸陰不可執說人。亦不可說人異諸陰,由有常過失故。亦不可說人與諸陰不異,由有斷過失故。
[玄奘] 如何立火可說依薪?謂非離薪可立有火,而薪與火非異、非一。若火異薪,薪應不熱。若火與薪一,所燒即能燒。如是不離蘊立補特伽羅,然補特伽羅與蘊非異、一。若與蘊異,體應是常。若與蘊一,體應成斷。
[梵文] kathaṃ cendhanam upādāyāgniḥ prajñapyate /na hi vinendhanenāgniḥ prajñapyate na cānya indhanād agniḥ śakyate prajñapayituṃ nāpy ananyaḥ /yadi hy anyaḥ syād anuṣṇam indhanaṃ syāt / athānanyaḥ syād dāhyam eva dāhakaṃ syāt / evaṃ na ca vinā skandhaiḥ pudgalaḥ prajñapyate /na cānyaḥ skandhebhyaḥ śakyate pratijñātuṃ śāśvataprasaṅgāt /nāpy ananya ucchedaprasaṅgād iti /
[梵文分析]
kathaṃ ca indhanam upādāya agniḥ prajñapyate /
[] () 云何約薪執說火?
[] 如何立火可說依薪?
na hi vinā indhanena agniḥ prajñapyate na ca anya indhanād agniḥ śakyate prajñapayituṃ nāpy ananyaḥ /
[] () 若離薪火不可執說,不可立火與薪有異,與薪無異。
[] 謂非離薪可立有火,而薪與火非異、非一。
yadi hy anyaḥ syād anuṣṇam indhanaṃ syāt / athānanyaḥ syād dāhyam eva dāhakaṃ syāt /
[] 若火異薪,薪應不熱。若火不異薪,所燒應即是能燒。
[] 若火異薪,薪應不熱。若火與薪一,所燒即能燒。
evaṃ na ca vinā skandhaiḥ pudgalaḥ prajñapyate /
[] 如此離諸陰不可執說人。
[] 如是不離蘊立補特伽羅,然補特伽羅與蘊非異、一。
na ca anyaḥ skandhebhyaḥ śakyate pratijñātuṃ śāśvata-prasaṅgāt /
[] 亦不可說人異諸陰,由有常過失故。
[] 若與蘊異,體應是常。
nāpy ananya uccheda-prasaṅgād iti /
[] 亦不可說人與諸陰不異,由有斷過失故。
[] 若與蘊一,體應成斷。
[稱友]
nānyo nānanya iti. svam upādānam upādāya prajñapyamānatvāt. yo hi bhāvo nānyo nānanya iti svam upādāya prajñapyamānaḥ. sa dravya-saṃs tad-yathā 'gnir iti Vātsīputrīyābhiprāyaḥ. ata eva c' āha.
yadi hy anyaḥ syād iti vistareṇa. loka-virodhaṃ sva-siddhānta-virodhaṃ vā darśayati.
śāśvata-prasaṃgāt iti. asaṃskṛtavat.
uccheda-prasaṃgāditi. skaṃdhavat.
[普光]
a.如何立火可說依薪
論主復問。
b.謂非離薪至體應成斷
犢子部答:『謂非離薪可立有火,而薪與火非異、非一。』自設難云:『若火異薪,薪應不熱。既薪有熱,不得言異。若火與薪一,應所燒即能燒。既能、所別不得言一。』舉法同喻云:『如是不離蘊立補特伽羅,然補特伽羅與蘊非異、一。若與蘊異,體應是常,不可言異。若與蘊一,體應成斷,不可言一。』以彼計我非斷、非常。
[法寶]
a.如何立火可說依薪
論主審定也。
b.謂非離薪至非一非異
外答也。謂非離薪可立有火,明依義。而薪與火非異,明不一、異也。
c.若火異薪至所燒即能燒
反難成不一、不異也。
d.如是不離蘊至體應成斷
法合也。犢子部所立補特伽羅非常、非斷。

2.1.1.7 論主責、犢子部答
[真諦] () 善友願汝為我說:何物為薪?何物為火?後,我當得知:約薪執說火義。 () 此中何所應說?所燒是薪,能燒是火。若有應說必如此說。
[玄奘] 仁今於此且應定說:何者為火?何者為薪?令我了知:火依薪義。何所應說?若說應言:所燒是薪,能燒是火。
[梵文] aṅga tāvad brūhi kim indhanaṃ ko 'gnir iti / tato jñāsyāmaḥ katham indhanam upādāyāgniḥ prajñapyata iti /kim atra vaktavyaṃ dāhyam indhanaṃ dāhako 'gniḥ /
[梵文分析]
aṅga tāvad brūhi kim indhanaṃ ko 'gnir iti /
[] () 善友願汝為我說:何物為薪?何物為火?
[] 仁今於此且應定說:何者為火?何者為薪?
tato jñāsyāmaḥ katham indhanam upādāya agniḥ prajñapyata iti /
[] 後,我當得知:約薪執說火義。
[] 令我了知:火依薪義。
kim atra vaktavyaṃ dāhyam indhanaṃ dāhako 'gniḥ /
[] () 此中何所應說?所燒是薪,能燒是火。若有應說必如此說。
[] 何所應說?若說應言:所燒是薪,能燒是火。
[普光]
a.仁今於此至火依薪義
論主復責。
b.何所應說至能燒是火
犢子部答。
[法寶]
a.仁今於此至火依薪義
自下論主破也。先破火依薪,後破反難不一、不異。將破火依薪喻,先審定也。
b.何所應說
外反問也。

2.1.1.8 論主問、犢子部答
[真諦] () 此中,汝須更決說:何物是所燒?何物是能燒? () 於世間中,可然物說名薪,亦名所燒。若然、能燒、光、最熱說名火。何以故?此物能然彼,能燒彼,由能變異彼相續,後不如本故。此二各有八物所成,緣薪火得生。譬如緣乳酪生,緣摩偷酢生。是故言約薪熱說火。
[玄奘] 此復應說:何者所燒?何者能燒?名薪,名火。且世共了,諸不炎熾、所然之物名所燒、薪。諸有光明、極熱、炎熾、能然之物名能燒火。此能燒、然彼物,相續令其後後異前前故。此彼雖俱八事為體,而緣薪故,火方得生。如緣乳酒生於酪酢。故世共說依薪有火。
[梵文] etad evātra vaktavyaṃ kiṃ dāhyaṃ ko dāhaka iti /loke hi tāvad apradīptaṃ kāṣṭḥādikam indhanam ucyate dāhyaṃ ca / pradīptam agnir dāhakaś ca / yac ca bhāsvaraṃ coṣṇaṃ ca bhṛśaṃ ca tena hi tad idhyate dahyate ca /saṃtativikārāpādānāt / tac cobhayam aṣṭadravyakaṃ tac cendhanaṃ pratītyāgnir utpadyate /yathā kṣīraṃ pratītya dadhi madhu pratītyaś uktam / tasmād indhanam upādāyety ucyate /
[梵文分析]
etad eva atra vaktavyaṃ kiṃ dāhyaṃ ko dāhaka iti /
[] () 此中,汝須更決說:何物是所燒?何物是能燒?
[] 此復應說:何者所燒?何者能燒?名薪,名火。
loke hi tāvad apradīptaṃ kāṣṭḥādikam indhanam ucyate dāhyaṃ ca /
[] () 於世間中,可然物說名薪,亦名所燒。
[] 且世共了,諸不炎熾、所然之物名所燒、薪。
pradīptam agnir dāhakaś ca / yac ca bhāsvaraṃ ca uṣṇaṃ ca bhṛśaṃ ca
[] 若然、能燒、光、最熱說名火。
[] 諸有光明、極熱、炎熾、能然之物名能燒火。
tena hi tad idhyate dahyate ca /saṃtati-vikāra-apādānāt /
[] 何以故?此物能然彼,能燒彼,由能變異彼相續,後不如本故。
[] 此能燒、然彼物,相續令其後後異前前故。
tac ca ubhayam aṣṭa-dravyakaṃ tac ca indhanaṃ pratītya agnir utpadyate /
[] 此二各有八物所成,緣薪火得生。
[] 此彼雖俱八事為體,而緣薪故,火方得生。
yathā kṣīraṃ pratītya dadhi madhu pratītyaś uktam / tasmād indhanam upādāya ity ucyate /
[] 譬如緣乳酪生,緣摩偷酢生。是故言約薪熱說火。
[] 如緣乳、酒生於酪、酢。故世共說依薪有火。
[稱友]
apradīptaṃ kāṣṭhādikam indhanam iti visaraḥ.
anenāsiddhatāṃ dṛṣṭāntasya darśayati. anyatvam eva hy agnīndhanayor iṣyate.
tena hi tad idhyate dahyate ceti. tenāgninā. tad indhanam idhyate dīpyata ity arthaḥ.
dahyate bhasmī-kriyate.
saṃtati-vikārāpādanāt. bhasmatāpādanād ity arthaḥ. idhyate dahyate ceti paryāyāv ity apare.
tac cobhayam aṣṭa-dravyakam iti.
indhanaṃ cāgniś cūtad ubhayam apy aṣṭa-dravyakaṃ. catvāri mahābhūtāni catvāri copādāya-rūpāṇi rūpaṃ yāvat spraṣṭavyam iti. kāme 'ṣṭa-dravyako 'śabda iti siddhāntāt.
[普光]
a.此復應說至名薪名火
論主復問:此復應說:何者所燒名薪?何者能燒名火?
b.且世共了至依薪有火
犢子復答:且世共了,諸不炎熾、所然之物,名所燒薪。諸有光明、極熱、炎熾,名能燒火。此能燒然彼物,相續令其後後色變體微異前前故薪。雖俱四大、色、香、味、觸八事為體而緣前,後火方得生。如緣前生於如緣酒生。乳、酒、酪、酢雖俱八事,而緣乳、酒生於酪、酢。由此理故,故世共說依薪有火
[法寶]
a.若說應言至名薪名火
更重審定薪火體也。
b.且世共了至時各別故
論主就假火為出火、薪體別,俱是假有。火異於薪,破前不異義。

2.1.1.9 論主破(一)
[真諦] 若爾,則知火與薪異,由不同時故。
[玄奘] 若依此理,火則異薪,後火、前薪時名別故。
[梵文] anyaś ca sa tasmād bhinnakālatvāt /
[梵文分析]
anyaś ca sa tasmād bhinna-kālatvāt /
[] 若爾,則知火與薪異,由不同時故。
[] 若依此理,火則異薪,後火、前薪時名別故。
[稱友]
bhinna-kālatvād iti. pūrvam indhanaṃ paścād agniḥ. bhinna-kālayoś cānyatvaṃ dṛṣṭaṃ bījāṃkurayoḥ. anityaś ca prāpnotīti. utpattimato rūpāder anityatva-darśanāt. tatraiva kāṣṭhādau pradīpta iti. tad-ubhaya-lakṣaṇe samudāye. tayor api siddham anyatvaṃ lakṣaṇa-bhedād iti. tayor apy agnīndhanayor evaṃ-lakṣaṇayoḥ siddham anyatvaṃ lakṣaṇa-bhedāt. pṛthivī-dhātv-ādīnāṃ lakṣaṇānyatvāt. bhinna-laksaṇānāṃ hy anyatvaṃ dṛṣṭaṃ rūpa-vedanādīnāṃ. upādāyārthas tu vaktavya iti.

2.1.1.10(二)
[真諦] 若人如火,必定緣陰生,異於陰,則成無常。
[玄奘] 若汝所計補特伽羅,如火依薪,依諸蘊者,則定應說緣蘊而生,體異諸蘊,成無常住。
[梵文] yadi caiyaṃ pudgalaḥ skandhān pratītyotpadyate sa tebhyo 'nyaś cānityaś ca prāpnoti /
[梵文分析]
yadi caiyaṃ pudgalaḥ skandhān pratītya utpadyate
[] 若人如火,必定緣陰生,
[] 若汝所計補特伽羅,如火依薪,依諸蘊者,則定應說緣蘊而生,
sa tebhyo 'nyaś ca anityaś ca prāpnoti /
[] 異於陰,則成無常。
[] 體異諸蘊,成無常住。
[普光]
若依此理至理不成立
論主破。若依此理,火則異薪,後火、前薪,時各別故。又汝計我如火依薪,依諸蘊者,則定應說緣蘊我生,體異諸蘊,成無常性。如何汝言:我非異蘊,而非無常。
[法寶]
若汝所計至成無常性
破。若同火依薪,其我即是無常,與蘊異也。違其前說非無常、不異之義。

2.1.1.11(三)
[真諦] 復次若於然薪中,是熱觸說名火,所餘三大與此共生,許此名薪。此二互有差別,明了易知,由相有異故。
[玄奘] 若謂即於炎熾木等,煖觸名火,餘事名薪。是則火薪俱時而起,應成異體,相有異故。
[梵文] atha punas tatraiva kāṣṭhādau pradīpte yadīṣṇyaṃ tad agnis tatsahajātāni trīṇi bhūtānīndhanam iṣyante /tayor api siddham anyatvaṃ lakṣaṇabhedāt /
[梵文分析]
atha punas tatra eva kāṣṭhādau pradīpte yadīṣṇyaṃ tad agnis tatsahajātāni trīṇi bhūtāni indhanam iṣyante /
[] 復次若於然薪中,是熱觸說名火,所餘三大與此共生,許此名薪。
[] 若謂即於炎熾木等,煖觸名火,餘事名薪。
tayor api siddham anyatvaṃ lakṣaṇabhedāt /
[] 此二互有差別,明了易知,由相有異故。
[] 是則火薪俱時而起,應成異體,相有異故。
[普光]
又牒轉計破。汝若謂即於炎熾木等八事之中,煖觸名火,餘七事名薪。破云:則是火.薪俱時而起,應成異體,相有異故。
[法寶]
若謂即於至因煖觸
就實火破也。若八微同聚,煖觸是火,餘七是薪。煖觸與七體,相各異。

2.1.1.12 進而破轉計
2.1.1.12.1(一)
[真諦] 約薪有火義。汝今應說云何約薪執說火?何以故?此薪非是火因,亦非執說火因。何以故?但火是執說火因。
[玄奘] 應說依義。此既俱生,如何可言依薪立火?謂非此火用薪為因,各從自因俱時生故,亦非此火名因薪立。以立火名因煖觸故。
[梵文] upādāyārthas tu vaktavyaḥ / kathaṃ tad indhanam upādāya so 'gniḥ prajñapyata iti /na hi tat tasya kāraṇaṃ nāpi tat prajñapteḥ /agnir eva hi tat prajñapteḥ kāraṇam /
[梵文分析]
upādāya-arthas tu vaktavyaḥ / kathaṃ tad indhanam upādāya so 'gniḥ prajñapyata iti /
[] 約薪有火義。汝今應說云何約薪執說火?
[] 應說依義。此既俱生,如何可言依薪立火?
na hi tat tasya kāraṇaṃ na api tat prajñapteḥ /
[] 何以故?此薪非是火因,亦非執說火因。
[] 謂非此火用薪為因,各從自因俱時生故,亦非此火名因薪立。
agnir eva hi tat prajñapteḥ kāraṇam /
[] 何以故?但火是執說火因。
[] 以立火名因煖觸故。
[稱友]
ananyatvād ity abhiprāyaḥ.
na hi tat tasya kāraṇam iti.
na hi tad indhanaṃ bhūta-traya-lakṣaṇaṃ. tasyoṣṇa-lakṣaṇasyāgneḥ kāraṇaṃ yujyate. sahajatvāt. savyetara-go-viṣāṇavat.
nāpi tat-prajñapter iti.
agni-prajñapteḥ.
[普光]
又破云:應說依義。此既俱生,如牛兩角。如何可言依薪立火?謂非此火用薪為因。所以者何?火之與薪,各從過去同類因俱時生故亦非此火名因薪立。以立火名因煗觸故。非依彼薪。
[法寶]
別因俱而生。如何可言:依薪立火。已上破火體不依薪也,亦非此火名因薪而立。以立火名因煖觸故,已上破火名不依薪也。

2.1.1.12.2(二)
[真諦] 若汝說約言是依止義或共有義。若爾諸陰於人應成依止,應成共生。彼互差別亦明了易知。復次,若陰滅,人應即滅。譬如薪滅,火即滅。
[玄奘] 若謂所說火依薪言為顯俱生或依止義。是則應許補特伽羅與蘊俱生或依止蘊。已分明許體與蘊異,理則應許。若許蘊無,補特伽羅體亦非有。如薪非有,火體亦無。而不許然,故釋非理。
[梵文] yady āśrayārtha upādāyārthaḥ sahabhāvārtho vā /skandhā apy evaṃ pudgalasyāśrayasahabhūtāḥ prāpnuvantīti vispaṣṭam anyatvaṃ pratijñāyate /tad abhāve ca pudgalābhāvaḥ prāpnoti / indhanābhāva ivāgnyabhāvaḥ /
[梵文分析]
yady āśrayārtha upādāyārthaḥ sahabhāvārtho vā /
[] 若汝說約言是依止義或共有義。
[] 若謂所說火依薪言為顯俱生或依止義。
skandhā apy evaṃ pudgalasya āśrayasahabhūtāḥ prāpnuvantīti vispaṣṭam anyatvaṃ pratijñāyate /
[] 若爾諸陰於人應成依止,應成共生。彼互差別亦明了易知。
[] 是則應許補特伽羅與蘊俱生或依止蘊。已分明許體與蘊異,理則應許。
tad abhāve ca pudgala-abhāvaḥ prāpnoti / indhana-abhāva iva agny-abhāvaḥ /
[] 復次,若陰滅,人應即滅。譬如薪滅,火即滅。
[] 若許蘊無,補特伽羅體亦非有。如薪非有,火體亦無。而不許然,故釋非理。
[稱友]
yady āśrayārtha iti. indhanam upādāya indhanam āśrityety arthaḥ.
sahabhāvo 'rtho veti. sahotpādārthaḥ. indhanaṃ sahabhūtvenāgṛhyety arthaḥ.
āśraya-saha-bhūtāḥ prāpnuvantīti. āśraya-bhūtāḥ sahabhūtāś ca prāpnuvaṃtīty arthaḥ. skaṃdhataḥ spaṣṭam anyatvaṃ pratijñāyate Vātsīputrīyaiḥ.
tad-abhāvaiti. skaṃdhābhāve.
[普光]
又牒轉計破。汝若謂所說火依薪言,為顯俱生?或依止義者。破云:是則應許補特伽羅與蘊俱生,或依止蘊。已分明許體與蘊異。此即約喻難法。
理則應許,若諸蘊無,亦非有,如薪非有,火體亦無。而不許然。彼部不許蘊無、我無。以入無餘蘊無、我有。彼宗所計:我在生死,與蘊不一、不異。若入無餘與涅槃不一不異。既違己宗,故釋非理
[法寶]
若謂所說至或依止義
破轉計。若謂即以俱生,或依止義,名火依薪。非因薪者,即應說補特伽羅與蘊俱生,或依止蘊。違自立宗云:不一、異也。
已分明許至故釋非理
重述破異也。汝若言火與薪俱,及依薪故,名火依薪。此即分明許火、薪體別,火隨薪滅。如是應許諸蘊若無,補特伽羅體亦非有,而不許然。故釋非理

2.1.1.13 犢子徵、論主破
[真諦] () 是汝所說:若火異薪,薪應不熱。() 此中何物名熱?若汝說:熱性名熱。薪應不熱,別火性故。復次若汝說:若有熱性名熱。此物雖與熱性火異,此復成熱,與熱性相應故。是故於別異無過失。
[玄奘] 然彼於此自設難言:若火異薪,薪應不熱。彼應定說熱體謂何?若彼釋言:熱謂煖觸。則薪非熱,體相異故。若復釋言:熱謂煖合。則應異體,亦得熱名,以實火名唯目煖觸,餘與煖合皆得熱名。是則分明許薪名熱。雖薪火異而過不成。如何此中舉以為難?
[梵文] yat tu tad uktaṃ yadīndhanād anyo 'gniḥ syād anuṣṇam indhanaṃ syād iti /kim idam uṣṇaṃ nāma /yadi tāvādīṣṇyam anuṣṇam evendhanam anyabhūtasvabhāvatvāt /atha yad auṣṇyavat / anyad api taduṣṇasvabhāvād agner uṣṇaṃ sidhyatyīṣṇyayogād iti /nāsty anyatve doṣaḥ /
[梵文分析]
yat tu tad uktaṃ yadi indhanād anyo 'gniḥ syād anuṣṇam indhanaṃ syād iti /
[] () 是汝所說:若火異薪,薪應不熱。
[] 然彼於此自設難言:若火異薪,薪應不熱。
kim idam uṣṇaṃ nāma /
[] () 此中何物名熱?
[] 彼應定說熱體謂何?
yadi tāvād īṣṇyam anuṣṇam eva indhanam anya-bhūta-svabhāvatvāt /
[] 若汝說:熱性名熱。薪應不熱,別火性故。
[] 若彼釋言:熱謂煖觸。則薪非熱,體相異故。
atha yad auṣṇyavat / anyad api tad-uṣṇa-svabhāvād agner uṣṇaṃ sidhyaty īṣṇya-yogād iti /
[] 復次若汝說:若有熱性名熱。此物雖與熱性火異,此復成熱,與熱性相應故。
[] 若復釋言:熱謂煖合。則應異體,亦得熱名,以實火名唯目煖觸,餘與煖合皆得熱名。是則分明許薪名熱。
nāsty anyatve doṣaḥ /
[] 是故於別異無過失。
[] 雖薪火異而過不成。如何此中舉以為難?
[稱友]
anya-bhūta-svabhāvatvād iti. pṛthivī-dhātv-ādi-svabhāvatvāt.
anyad apīti na kevalam auṣṇyam uṣṇam. anyad api tat-pradīptāgni-saṃbandhaṃ bhūmy-ādikam uṣṇaṃ sidhyati. ato yathā tasya anyatve na doṣaḥ. tathā 'syāpīti. tataś cāvaktavya iti. tat-pakṣa-lopaḥ syāt.
[普光]
然彼犢子於此不異。前文之中自設難言若火異薪,薪應不熱。明知不異。
論主徵云:彼應定說熱體謂何?若彼釋云熱謂煖觸。餘七名薪。
破云:則薪非熱,體相異故。何得設難薪應不熱?
若復釋言薪名。與煖合故薪名熱。
破云:則應七事煖體,亦得熱名以實道理,火名唯目煖觸七事與煖合皆得熱名,是則分明許七事薪亦名為熱。雖薪火異而過不成。如何此中舉以為難。若火異薪,薪應不熱。然薪異火,薪亦名熱。 
[法寶]
然彼於此至舉以為難
第二破難也。此破前難:異薪,薪應不熱若熱謂煖觸,即煖觸異薪,即薪非熱,體相各異故若謂煖合,則薪煖合,許薪名雖薪火異,而過不成。如何此中舉以為難

2.1.1.14 破轉計
[真諦] 復次,若汝言:正然物說名薪,亦說名火。是故約義汝今應說。若是陰即是人。此不異義,即至不可遮。是故此譬不成。如前云:約薪執說火,約陰執說人亦爾。
[玄奘] 若謂木等遍炎熾時說名為薪,亦名為火。是則應說:依義謂何?補特伽羅與色等蘊定應是一。無理能遮。故彼所言:如依薪立火,如是依蘊立補特伽羅。進退推徵,理不成立。
[梵文] atha punaḥ sarvam eva tat pradīptaṃ kāṣṭhādikam indhanaṃ cāgniś ceṣyate /tad upādāyārthaś ca vaktavyaḥ /skandhā eva ca pudgalā ity ananyatvam anivāryaṃ prāpnoti /tasmān na sidhyaty etat / yathendhanam upādāyāgniḥ prajñapyate evaṃ skadhānupādāya pudgalaḥ iti /
[梵文分析]
atha punaḥ sarvam eva tat pradīptaṃ kāṣṭhādikam indhanaṃ ca agniś ca iṣyate /
[] 復次,若汝言:正然物說名薪,亦說名火。
[] 若謂木等遍炎熾時說名為薪,亦名為火。
tad upādāya-arthaś ca vaktavyaḥ /
[] 是故約義汝今應說。
[] 是則應說:依義謂何?
skandhā eva ca pudgalā ity ananyatvam anivāryaṃ prāpnoti /
[] 若是陰即是人。此不異義,即至不可遮。
[] 補特伽羅與色等蘊定應是一。無理能遮。
tasmān na sidhyaty etat / yathā indhanam upādāya agniḥ prajñapyate evaṃ skadhānupādāya pudgalaḥ iti /
[] 是故此譬不成。如前云:約薪執說火,約陰執說人亦爾。
[] 故彼所言:如依薪立火,如是依蘊立補特伽羅。進退推徵,理不成立。
[稱友]
kāṣṭhādikamiti. kāṣṭha-tṛṇa-gomayādikam.
[普光]
又汝轉計。若謂水等遍炎熾時,說名為薪,亦名為火。一體義說。
破云:既薪、火一,是則應說:依義謂何?我與色等蘊定應是一,無理能遮。故彼所言:如依薪立火,如是依蘊立補特伽羅。進退推徵,理不成立。
[法寶]
若謂木等至無理能遮
即薪是火難。既薪即是火,依義謂何?即所喻法定應是一,無理能遮
故彼所言至理不成立
總結火依薪喻。進退推徵,理不成立

2.1.2 就五種所知而破
[真諦] 復次,若不可說人與陰異。所知有五種:謂過去、未來、現在、無為、不可言,此應不可說。何以故?此所知於過去等不可說為第五及非第五故。
[玄奘] 又彼若許補特伽羅與蘊一、異,俱不可說。則彼所許三世、無為及不可說五種爾焰,亦應不可說。以補特伽羅不可說第五及非第五故。
[梵文]yadi cāyam anyaḥ skandhebhyo na vaktavyaḥ "pañcavidhaṃ jñeyam atītānāgataṃ pratyupannam asaṃskṛtam avaktavyam"iti na vaktavyaṃ prāpnoti /naiva hi tad atītādibhyaḥ pañcamaṃ nāpañcamaṃ vaktavyam /
[梵文分析]
yadi ca ayam anyaḥ skandhebhyo na vaktavyaḥ
[] 復次,若不可說人與陰異。
[] 又彼若許補特伽羅與蘊一、異,俱不可說。
"pañcavidhaṃ jñeyam atīta-anāgataṃ pratyupannam asaṃskṛtam avaktavyam"iti na vaktavyaṃ prāpnoti /
[] 所知有五種:謂過去、未來、現在、無為、不可言,此應不可說。
[] 則彼所許三世、無為及不可說五種爾焰,亦應不可說。
na eva hi tad atīta-ādibhyaḥ pañcamaṃ na apañcamaṃ vaktavyam /
[] 何以故?此所知於過去等不可說為第五及非第五故。
[] 以補特伽羅不可說第五及非第五故。
[稱友]
avaktavyam iti pudgalaḥ. anirbhinnatvān napuṃsaka-liṃgatā. kiṃ te jātam iti yathā. na vaktavyaṃ prāpnotīti.
paṃca-vidhaṃ jñeyam iti kathaṃ tarhi vaktavyam ity āha.
naiva hi tad atītādibhyaḥ paṃcamaṃ nāpaṃcamaṃ vaktayam iti.
[普光]
又彼若許至非第五故
此即第三,約五法藏破。爾焰,此云:所知。舊云:知母。不然。彼犢子部立所知法藏,總有五種:謂三世為三、無為第四、不可說第五。即補特伽羅是不可說攝。彼宗立我,若在生死中,與三世、五蘊,不可定說一、異。若捨生死,入無餘涅槃。又與無為,不可定說一、異。故說此我為其第五不可說法藏。
故牒破云:又彼若許我與五蘊若一、若異,俱不可說。則彼所許五種所知,亦應不可說具有五種。以我與前四法藏不可說為異故,不可說為第五法藏。以與前四法藏不可說為一故,不可說為非第五。
非第五者,即是前四法藏。既第五、非第五,俱不可說。但應建立前四法藏,不應別立第五法藏。
又真諦師云:神我若異前四,則是可言,不應立第五為不可言。若不異前四,則唯有四,無第五不可言,故不可說第五及非第五
[法寶]
又彼若許至及非第五故
第四難轉計不可說一異也。
若我與蘊一異俱不可說
牒彼計也。彼立三世、無為非不可說。第五法藏是不可說。
若汝計我不可說與蘊一、異者,五種爾焰亦應不可說。以我不可說異,是第五故。亦不可說不異,非第五故。

2.1.3 就所託而破
[真諦] 是時汝等執說人:為觀諸陰執說人?為觀人執說人?若觀諸陰執說人名。但約陰中執說人名,由人不可得故。若觀人執說人。云何言約陰執說人?何以故?此執說但人是所緣境故。
[玄奘] 又彼施設補特伽羅應更確陳:為何所託?若言託蘊,假義巳成。以施設補特伽羅不託補特伽羅故。若言此施設託補特伽羅。如何上言依諸蘊立?理則但應說依補特伽羅。既不許然,故唯託蘊。
[梵文]
yadā ca pudgalaḥ prajñapyate ki tāvat skandhān upalabhya prajñapyate āhosvit pudgalam /yadi tāvat skandhāṃs teṣv eva pudgalaprajñaptiḥ prāpnoti / pudgalasyānupalambhāt /atha pudgalaṃ katham asya skandhān upādāya prajñaptir bhavati / pudgala eva hi tasyā upādānaṃ prāpnoti /
[梵文分析]
yadā ca pudgalaḥ prajñapyate ki tāvat skandhān upalabhya prajñapyate āhosvit pudgalam /
[] 是時汝等執說人:為觀諸陰執說人?為觀人執說人?
[] 又彼施設補特伽羅應更確陳:為何所託?
yadi tāvat skandhāṃs teṣv eva pudgala-prajñaptiḥ prāpnoti / pudgalasya anupalambhāt /
[] 若觀諸陰執說人名。但約陰中執說人名,由人不可得故。
[] 若言託蘊,假義巳成。以施設補特伽羅不託補特伽羅故。
atha pudgalaṃ katham asya skandhān upādāya prajñaptir bhavati / pudgala eva hi tasyā upādānaṃ prāpnoti /
[] 若觀人執說人。云何言約陰執說人?何以故?此執說但人是所緣境故。
[] 若言此施設託補特伽羅。如何上言依諸蘊立?理則但應說依補特伽羅。既不許然,故唯託蘊。
[普光]
又彼施設至應言依眼等
此即第四約所託破。又施設我應更確陳,為何所託?若言託蘊。破云:假義已成,以施設我不託我故。汝若言此我託我。破云:如何上言依諸蘊立?理則但應說依補特伽羅。既汝不許我依於我,故唯託蘊。
[法寶]
又彼施設至為何所說
第五破施設也。論主重審定也。
若言此施設至故唯託蘊
論主進,退出過也。若言依蘊,假義自成。若言依補特伽羅,即違前立依於蘊也。

2.1.3.1 破救
[真諦] 若汝言:諸陰若有人,則可知,是故言約陰執說有人。若爾眼根、思惟、光明等若有是時,此色方可知。亦應約眼根等執說色,是有此義。
[玄奘] 若謂有蘊,此則可知,故我上言此依蘊立。是則諸色有眼等緣方可了知故。應言依眼等。
[梵文] atha mataṃ satsu skandheṣu pudgala upalabhyate tataḥ skandhān upādāyāsya prajñaptir ucyata iti /tad evaṃ rūpasyāpi cakṣur manaskārālokeṣu satsūpalambhāt tān upādāya prajñaptir vaktavyā / rūpavac ca pudgalasyānyatvaṃ spaṣṭam /
[梵文分析]
atha mataṃ satsu skandheṣu pudgala upalabhyate tataḥ skandhān upādāya asya prajñaptir ucyata iti /
[] 若汝言:諸陰若有人,則可知,是故言約陰執說有人。
[] 若謂有蘊,此則可知,故我上言此依蘊立。
tad evaṃ rūpasya api cakṣur manaskāra-ālokeṣu satsu upalambhāt tān upādāya prajñaptir vaktavyā / rūpavac ca pudgalasya anyatvaṃ spaṣṭam /
[] 若爾眼根、思惟、光明等若有是時,此色方可知。亦應約眼根等執說色,是有此義。
[] 是則諸色有眼等緣方可了知故。應言依眼等。
[稱友]
rūpasyāpītivistaraḥ. rūpasyāpi prajñaptir vaktavyā. cakṣur-ādiṣu satsu tasyopalambhāt tāni cakṣur-ādīny upādāyarūpaṃ prajñapyata iti.
[普光]若謂有蘊,此則可知,故我上言此依蘊立。是則諸色有眼等緣方可了知故。應言依眼等。
若謂有蘊,此我則可知,故我上言此依蘊立者。破云:是則諸色有眼等緣,方可了知彼色等故。應言色等依眼等立。然五色境雖由根知,不說依根。我亦應爾,雖依蘊知,不應依蘊。
[法寶]
若謂有蘊至此依蘊立
論主又牒計。計云:由有蘊故,有補特伽羅。故前宗依蘊而立。
是即諸色至言依眼等,論主破前計也。因蘊知有我,說我依於蘊。因眼知有色,應說色依眼。

2.1.4 就所識說而破
2.1.4.1 問、犢子部答
[真諦] () 汝應說:人於六識中是何識所知?() 彼說由六識所知。此義云何?若緣眼所知色分別觀人,應說此人是眼所知,不可說即色、非即色。乃至若緣意所知法分別觀人,應說此人是意所知,不可說即法、非即法。
[玄奘] 又且應說:補特伽羅是六識中何識所識?六識所識。所以者何?若於一時眼識識色,因茲知有補特伽羅,說此名為眼識所識,而不可說與色一異。乃至一時意識識法,因茲知有補特伽羅,說此名為意識所識,而不可說與法一異。
[梵文] idaṃ tāvad vaktavyam / ṣaṇṇāṃ vijñānānāṃ katam enapudgalo vijñeyaḥ / ṣaḍbhir apīty ucyate /kathaṃ kṛtvā / cakṣurvijñeyāni ced rūpāṇi pratītyapudgalaṃ pratibhāvayati cakṣurvijñeyaḥ pudgalo vaktavyaḥ no tu vaktavyo rūpāṇi vā no vā / evaṃ yāvat manovijñeyān ced dharmān pratītya pudgalaṃ prativibhāvayati manovijñeyaḥ pudgalo vaktavyo no tu vaktavyo dharmā vā no vā /
[梵文分析]
idaṃ tāvad vaktavyam / ṣaṇṇāṃ vijñānānāṃ katam enapudgalo vijñeyaḥ /
[] () 汝應說:人於六識中是何識所知?
[] 又且應說:補特伽羅是六識中何識所識?
ṣaḍbhir apīty ucyate /
[] () 彼說由六識所知。
[] 六識所識。
kathaṃ kṛtvā / cakṣurvijñeyāni ced rūpāṇi pratītya pudgalaṃ pratibhāvayati cakṣurvijñeyaḥ pudgalo vaktavyaḥ no tu vaktavyo rūpāṇi vā no vā /
[] 此義云何?若緣眼所知色分別觀人,應說此人是眼所知,不可說即色、非即色。
[] 所以者何?若於一時眼識識色,因茲知有補特伽羅,說此名為眼識所識,而不可說與色一異。
evaṃ yāvat manovijñeyān ced dharmān pratītya pudgalaṃ prativibhāvayati manovijñeyaḥ pudgalo vaktavyo no tu vaktavyo dharmā vā no vā /
[] 乃至若緣意所知法分別觀人,應說此人是意所知,不可說即法、非即法。
[] 乃至一時意識識法,因茲知有補特伽羅,說此名為意識所識,而不可說與法一異。
[稱友]
prativibhāvayatīty upalakṣayati. tad-upādānatvāt.
no tu vaktavyo rūpāṇi vā no veti. atallakṣaṇatvād avaktavyatvāc ca.
evaṃ yāvad dharmo vā no veti.
[普光]
又且應說至何識所識者,此下第五約所識破,此即問也。
六識所識者,犢子部答。
所以者何者,論主徵。
若於一時至與法一、異者,犢子部答。若於一時眼識識色,因茲知有我,言是某甲。說此名為眼識所識,而不可說與色一、異。乃至意識知法等,准此可知。
又且應說:補特伽羅是六識中何識所識? 六識所識。所以者何?若於一時眼識識色,因茲知有補特伽羅,說此名為眼識所識,而不可說與色一異。乃至一時意識識法,因茲知有補特伽羅,說此名為意識所識,而不可說與法一異。
[法寶]
又且應說至何識所識,論主審識識也。
六識所識答也。
所以者何,論主徵也。
若於一時至與法一異,彼宗釋也。由因識色等故知有補特伽羅,故說補特伽羅六識所識。

2.1.4.2 論主舉例而破
[真諦] 若爾,此人應成與乳等同。若緣眼所知色分別觀乳或觀水等,應說乳水是眼所知,不可說即色、非即色。如此應說鼻、舌、身所知亦爾。乃至不可說即觸、非即觸。勿乳水等非四物所成,此非所許義。是故如色等具物假說名乳及水等,如此亦應具諸陰假說名人,此義應成。
[玄奘] 若爾,所計補特伽羅應同乳等唯假施設。謂如眼識識諸色時,因此若能知有乳等,便說乳等眼識所識,而不可說與色一異。乃至身識說諸觸時,因此若能知有乳等,便說乳等身識所識,而不可說與觸一異。勿乳等成四或非四所成。由此應成總依諸蘊假施設有補特伽羅,猶如世間總依色等施設乳等是假、非實。
[梵文] evaṃ tarhi kṣīrādibhiḥ samānaḥ prāpnoti /cakṣurvijñeyāni ced rūpāṇi pratītya kṣīraṃ vibhāvayaty udakaṃ vā cakṣurvijñeyaṃ kṣīram udakaṃ ceti vaktavyaṃ no tu vaktavyaṃ rūpāṇi vā no vā /evaṃ ghrāṇajihvākāyavijñeyaṃ vaktavyaṃ no tu vaktavyaṃ spraṣṭavyāni vā no vā /mā bhūt kṣīrodakayoś catuṣṭvaprasaṅga iti / ato yathā rūpādīny eva kṣīram udakaṃ vā prajñapyate samastāny evaṃ skandhāḥ pudgala iti siddham//
[梵文分析]
evaṃ tarhi kṣīrādibhiḥ samānaḥ prāpnoti /
[] 若爾,此人應成與乳等同。
[] 若爾,所計補特伽羅應同乳等唯假施設。
cakṣurvijñeyāni ced rūpāṇi pratītya kṣīraṃ vibhāvayaty udakaṃ vā cakṣurvijñeyaṃ kṣīram udakaṃ ceti vaktavyaṃ no tu vaktavyaṃ rūpāṇi vā no vā /
[] 若緣眼所知色分別觀乳或觀水等,應說乳水是眼所知,不可說即色、非即色。
[] 謂如眼識識諸色時,因此若能知有乳等,便說乳等眼識所識,而不可說與色一異。
evaṃ ghrāṇa-jihvā-kāyavijñeyaṃ vaktavyaṃ no tu vaktavyaṃ spraṣṭavyāni vā no vā /
[] 如此應說鼻、舌、身所知亦爾。乃至不可說即觸、非即觸。
[] 乃至身識說諸觸時,因此若能知有乳等,便說乳等身識所識,而不可說與觸一異。
mābhūt kṣīrodakayoś catuṣṭva-prasaṅga iti /
[] 勿乳水等非四物所成,此非所許義。
[] 勿乳等成四或非四所成。
ato yathā rūpādīny eva kṣīram udakaṃ vā prajñapyate samastāny evaṃ skandhāḥ pudgala iti siddham
[] 是故如色等具物假說名乳及水等,如此亦應具諸陰假說名人,此義應成。
[] 由此應成總依諸蘊假施設有補特伽羅,猶如世間總依色等施設乳等是假、非實。
[稱友]
kṣīraṃ prativibhāvayaty udakaṃ ceti. udāharaṇa-dvayaṃ. tad evaṃ vaktavyaṃ. cakṣur-vijñeyāni ced rūpāṇī pratītya kṣīraṃ prativibhāvayati cakṣur-vijñeyaṃ kṣīraṃ vaktavyaṃ. no tu vaktavyaṃ. rūpāṇi vā no veti sarvaṃ.
tathaitad api vaktavyaṃ. cakṣur-vijñeyāni ced rūpāṇi pratītyodakaṃ prativibhāvayati. cakṣur-vijñeyam udakaṃ vaktavyaṃ. no tu vaktavyaṃ. rūpāṇi vā no veti sarvaṃ.
mā bhūt kṣīrodakayoś catuṣṭva-prasaṃga iti. rūpāṇīti yady ucyet. yāvat spraṣṭavyānīti yady ucyeta. kṣīrasyodakasya vā catuṣṭvaṃ prasajyet. catuḥ-prakāraṃ kṣīram udakaṃ vā prāpnotīty arthaḥ. śabda āgaṃtukatvān nātrādhikṛtaḥ.
ato yathā rūpādīny eva samastāni samuditāni kṣīram ity udakam iti vā prajñapyate. tathā skandhā eva samastāḥ pudgala iti prajñapyanta iti siddhaṃ.
[普光]
若爾所計至是假非實
論主例破。若爾計我,應同乳等唯假施設。攬四境成,無有別體,謂如眼識識諸色時,因此若能知有乳等,便說乳等眼識所識。以假不離實色之時,亦言識乳等,而不可說乳等與色一、異。乃至身識識諸觸時,因此若能知有乳等,便說乳等身識所識,而不可說乳等與觸一、異。乳等若與色等一者,勿乳等成四。乳等若與色等異者,勿乳等非四所成。故說乳等與彼色等,不可說言定一、定異。由此應成總依諸蘊,假施設有補特伽羅,猶如世間總依色等施設乳等是假、非實。
若依成實論,總有四假:一相續假,如身、語業,以色、聲成。一念色、聲不成身、語業,要色、聲相續,方成身、語業。二相待假,如長、短等相待故立。三緣成假,如攬五蘊成人,攬四境成乳等。四因生假,一切有為法從因所生,皆無自性。今此文中,以緣成假例破緣成假。
[法寶]
若爾至與觸一異
論主難成假也。因知四境,知有假乳。乳與四境非一、非異。四境是實,而乳是假,因識色等,而知於我,我應是假。
勿乳等成四至是假非實
結成難也。如四境成乳,乳不分四。又不可說乳非四所成,由此喻顯也。總依諸蘊施設有補特伽羅,猶如世間總依色等四境施設乳等,是假、非實

2.1.4.3 牒破
[真諦] () 是汝所說:緣眼所知色分別觀人。() 此言有何義?(1) 為色是觀察人智因,(2) 為正証知色即証知人?(1) 若色是人智因,亦不可說人異於彼。若爾色與光明、眼根、覺、觀等亦應不可說異,彼是色智因故。(2) 若正証知色,即証知人。(2.1) 為即由色証智証知人?(2.2) 為由別智?(2.1) 若即由色証智証知人,人與色不應成異性,或於色但假說人。(2.2) 若不爾,若由一智所証知。此人非色,此色非人。此二云何可分別?若不能如此分別,云何強立此言:謂色是有,人亦是有?[] 何以故?由隨証知,可說彼有如色,乃至於法亦應說如此。若由別智分別此二,別時所得故,人應成異色。譬如黃色異青等,又如前、後剎那,乃至於法亦應說如此。
[玄奘] 又彼所說:若於一時眼識識色,因茲知有補特伽羅。此言何義?為說諸色是了補特伽羅因,為了色時補特伽羅亦可了?若說諸色是了此因,然不可言此異色者。是則諸色以眼及明、作意等緣為了因故,應不可說色異眼等。若了色時,此亦可了。為色能了即了此耶?為於此中別有能了?若色能了即能了此,則應許此體即是色或唯於色假立於此。或不應有如是分別如是類是色,如是類是此。若無如是二種分別,如何立有色,有補特伽羅?若有情必由分別立故。於此中別有能了,了時別故,此應異色。如黃異青,前異後等,乃至於法徵難亦然。
[梵文] yac cocyate cakṣurvijñeyāni rūpāṇi pratītya pudgalaṃ prativibhāvayatīti /ko 'sya vākyasyārthaḥ / kiṃ tāvad rūpāṇi pudgalopalabdheḥ kāraṇaṃ bhavantīti āhosvid rūpāṇy upalabhamānaḥ pudgalam upalabhata iti /yadi rūpāṇi pudgalopalabdheḥ kāraṇaṃ bhavanti sa ca tebhyo 'nyo na vaktavyaḥ /evaṃ tarhi rūpam apy ālokacakṣurmanaskārebhyo 'nyan na vaktavyam / teṣāṃ tad upalabdhikāraṇatvāt /atha rūpāṇy upalabhamānaḥ pudgalam upalabhate / kiṃ tayaivopalabdhyopalabhate āhosvid anyayā /yadi tayaiva / rūpād abhinnasvabhāvaḥ pudgalaḥ prāpnoti rūpa eva vā tatprajñāptiḥ /idaṃ ca rūpam ayaṃ pudgalaḥ katham idaṃ gamyate /athaivaṃ na paricchidyate / katham idaṃ pratijñāyate rūpam apy asti pudgalo 'py astīti /upalabdhivaśena hi tasyāstitvaṃ pratijñāyate / evaṃ yāvad dharmebhyo vaktavyam /athānyayā bhinnakālopalambhād anyo rūpāt prāpnoti /nīlād iva pītaṃ kṣaṇād iva ca kṣaṇāntaram / evaṃ yāvad dharmebhyo vaktavyam /
[梵文分析]
yac ca ucyate cakṣurvijñeyāni rūpāṇi pratītya pudgalaṃ prativibhāvayatīti /
[] () 是汝所說:緣眼所知色分別觀人。
[] 又彼所說:若於一時眼識識色,因茲知有補特伽羅。
ko 'sya vākyasyārthaḥ / kiṃ tāvad rūpāṇi pudgalopalabdheḥ kāraṇaṃ bhavantīti āhosvid rūpāṇy upalabhamānaḥ pudgalam upalabhata iti /
[] () 此言有何義?(1) 為色是觀察人智因,(2) 為正証知色即証知人?
[] 此言何義?為說諸色是了補特伽羅因,為了色時補特伽羅亦可了?
yadi rūpāṇi pudgalopalabdheḥ kāraṇaṃ bhavanti sa ca tebhyo 'nyo na vaktavyaḥ /
[] (1) 若色是人智因,亦不可說人異於彼。
[] 若說諸色是了此因,然不可言此異色者。
evaṃ tarhi rūpam apy āloka-cakṣur-manaskārebhyo 'nyan na vaktavyam / teṣāṃ tad upalabdhikāraṇatvāt /
[] 若爾色與光明、眼根、覺、觀等亦應不可說異,彼是色智因故。
[] 是則諸色以眼及明、作意等緣為了因故,應不可說色異眼等。
atha rūpāṇy upalabhamānaḥ pudgalam upalabhate / kiṃ tayaiva upalabdhya upalabhate āhosvid anyayā /
[] (2) 若正証知色,即証知人。(2.1) 為即由色証智証知人?(2.2) 為由別智?
[] 若了色時,此亦可了。為色能了即了此耶?為於此中別有能了?
yadi tayaiva / rūpād abhinna-svabhāvaḥ pudgalaḥ prāpnoti rūpa eva vā tatprajñāptiḥ /
[] (2.1) 若即由色証智証知人,人與色不應成異性,或於色但假說人。
[] 若色能了即能了此,則應許此體即是色或唯於色假立於此。
idaṃ ca rūpam ayaṃ pudgalaḥ katham idaṃ gamyate /
[] (2.2) 若不爾,若由一智所証知。此人非色,此色非人。此二云何可分別?
[] 或不應有如是分別如是類是色,如是類是此。
athaivaṃ na paricchidyate / katham idaṃ pratijñāyate rūpam apy asti pudgalo 'py astīti /
[] 若不能如此分別,云何強立此言:謂色是有,人亦是有?
[] 若無如是二種分別,如何立有色,有補特伽羅?
upalabdhivaśena hi tasyāstitvaṃ pratijñāyate / evaṃ yāvad dharmebhyo vaktavyam /
[] 何以故?由隨証知,可說彼有如色,乃至於法亦應說如此。
[] 若有情必由分別立故。
athānyayā bhinna-kāla-upalambhād anyo rūpāt prāpnoti /
[] 若由別智分別此二,別時所得故,人應成異色。
[] 於此中別有能了,了時別故,此應異色。
nīlād iva pītaṃ kṣaṇād iva ca kṣaṇāntaram / evaṃ yāvad dharmebhyo vaktavyam /
[] 譬如黃色異青等,又如前、後剎那,乃至於法亦應說如此。
[] 如黃異青,前異後等,乃至於法徵難亦然。
[稱友]
rūpāṇi pudgalopalabdheḥ kāraṇam iti rūpāṇy upalabhamānaḥ pudgalam upalabhata iti. ko 'nayoḥ pakṣayor viśeṣaḥ. pūrvasmin pakṣe rūpāṇāṃ kāraṇatvam adhikriyate. dvitīye na tu kāraṇatvaṃ. kiṃ tarhi. rūpāṇy upādāya pudgalopalabdhir iti.
tatra rūpāṇāṃ yadi kāraṇatvam iṣyate. sa ca pudgalas tebhyo rūpebhyo 'nyo na vaktavya iti. idaṃ tarhi vaḥ prasajyate.
rūpam apīti vistaraḥ. yathā rūpāṇi pudgalopalabdheḥ kāraṇaṃ bhavanti sa ca tebhyo 'nyo na vaktavyaḥ.
āloka-caksur-manaskārāapi rūpopaladheḥ kāraṇaṃ bhavanti. tad api rūpaṃ tebhya ālokādibhyo 'nyan na vaktavyaṃ bhavadbhiḥ.
teṣāṃ tad-upalabdhi-kāraṇatvāt. teṣām ālokādīnāṃ rūpopalabdhi-kāraṇatvāt.
rūpād abhinna-svabhāvaḥ pudgalaḥ prāpnoti.tayaivaikayopalabdhyopalabhyamānatvāt. rūpāntaravat.
rūpa eva vā tat-prajñaptiḥ. pudgala-prajñaptiḥ prāpnotīti vartate. kutaḥ. tata eva hetoḥ. idaṃ ca rūpam iti vistaraḥ. upalabdher ekatve rūpa-pudgalayoḥ paricchedo na prāpnotīti. athaivaṃ na paricchidyate. idaṃ rūpam ayaṃ pudgala iti.
katham ubhayaṃ pratijñāyate. rūpam eva hi pratijñātavyaṃ syāt. tad-upalabdhi-sadbhāvāt. evaṃ yāvad dharmebhyo vaktavyam iti. kathaṃ. yac cocyate. śrotra-vijñeyān śabdān pratītya pudgalaṃ prativibhāvayatīti ko 'sya vākyasyārthaḥ kiṃ tāvac chabdaḥ pudgalopalabdheḥ kāraṇaṃ bhavanti. āho-svic chabdān upalabhamānaḥ pudgalam upalabhata iti. yadi tāvac chabdāḥ pudgalopalabdheḥ kāraṇaṃ bhavanti. sa ca tebhyo 'nyo na vaktavyaḥ. evaṃ tarhi śabdo 'py āloka-śrotra-manaskārebhyo 'nyo na vaktavyaḥ. teṣāṃ tad-upalabdhi-kāraṇatvāt. atha śabdān upalabhamānaḥ pudgalam upaladbhate. kiṃ tayaivopalabdhyopalabhate. āhosvid anyayā. yadi tayaiva śabdād abhitathā ca pudgalo 'nyayopalabhyopalabhyata iti. rūpād anyaḥ prāpnoti. evaṃ kṣaṇād api kṣaṇāntaram anyad ity udāhāryam. evaṃ yāvad dharmebhyo vaktavyam iti. katham. athānyayā bhinna-kālopalambhād anyaḥ śabdaḥ prāpnoti. yathā bherī-śabdān mṛdaṃga-śabdaḥ. kṣaṇād iva ca kṣaṇāntaraṃ. yathāpūrvam uktaṃ. nīlād iva pītaṃ kṣaṇād iva kṣaṇāntaram iti. bhinna-lakṣaṇe viṣaye abhinna-lakṣaṇe ca bhinna-kālopalabdhyā 'nyatvaṃ darśitam eva. athānyayeti vistareṇa yāvad dharmebhyo yojyaṃ.nna-svabhāvaḥ pudgalaḥ prāpnoti. śabda eva vā tat-prajñaptiḥ. ayaṃ ca śabdo 'yaṃ pudgala iti katham idaṃ paricchidyate. athaivaṃ na paricchidyate. katham idaṃ parijñāyate. śabdo 'py asti pudgalo 'py astīti. upalabdhi-vaśena hi tasyāstitvaṃ prajñāyate. anayā diśā yāvad dharmebhyo yojayitavyaṃ. nīlād iva pītamiti. yadā paricchedena nīlam upalabhyate. na tadā pītam upalabhyate. paścāt tūpalabhyata iti. anyayopalabdhyopalabhyate,. tac ca nīlāt pītam anyad iti pratītaṃ. tathā ca pudgalo 'nyayopalabhyopalabhyata iti. rūpād anyaḥ prāpnoti. evaṃ kṣaṇād api kṣaṇāntaram anyad ity udāhāryam. evaṃ yāvad dharmebhyo vaktavyam iti. katham. athānyayā bhinna-kālopalambhād anyaḥ śabdaḥ prāpnoti. yathā bherī-śabdān mṛdaṃga-śabdaḥ.kṣaṇād iva ca kṣaṇāntaraṃ. yathāpūrvam uktaṃ. nīlād iva pītaṃ kṣaṇād iva kṣaṇāntaram iti. bhinna-lakṣaṇe viṣaye abhinna-lakṣaṇe ca bhinna-kālopalabdhyā 'nyatvaṃ darśitam eva. athānyayeti vistareṇa yāvad dharmebhyo yojyaṃ.
[普光]
又彼所說至徵難亦然
論主又牒徵破。又彼所說若於一時眼識識色,因茲知我。此言何義?兩關徵定。若說諸色是了此我因。然不可言此我異色者,牒先初關。破云:是則諸色。以眼及明、作意等緣為了色因故,應不可說色異眼等若了色時此我亦可了者,牒後關。又作兩關徵定。為色能了識即了此我耶?為於此中別有能了識?若言色能了即能了此我者,破云:則應許此我體即是色,以了色時亦了我故。或唯於色假立此我,以無別有能了別故。或不應有如是分別如是類是色,如是類是此我。無別體故。若無如是色、我分別,
如何可立有色有我?有性必由分別立故。若於此中別有能了了此我者,破云:色、我二了,既不並生,了時別故,此我應異色,如黃異青。別有能了,體各不同。前異後等能了亦別,體亦不同。如色即爾,乃至於法徵難亦然
[法寶]
又彼所說至亦可了
論主重審定,破了我時也。眼識識色,因茲知有補特伽羅。為因了色方了有我?為了色時亦了於我?
若說諸色至色異眼等
破色為了我因,於眼等了於諸色,色與眼等條然體別,因於色等了我之時,因何我與色等而言不異。
若了色時至別有能了
破了色時即了於我,兩關定也。
若色能了至必由分別立故,破能了同也。
文中有三重破:一體同破,若色能了,即能了我,即應許我體即是色。二即色假立破,或唯於色假立於我。三無二分別破,若即能了色了於我者,或不應有如是分別如是類是色,如是類是我。若無如是二種分別,如何立有色有我?有性必由分別立故。
若於此中至徵難亦然
破能了別也。若先了色,後了我者,了時別故,我應異色。如黃異青,前異後等,乃至法境兩關徵難,其義亦然

2.1.4.4 牒救而破
[真諦] () 若汝言:『如色及人一、異不可說。能証知此二智一、異亦不可說。』() 是故此智亦不可說是有為,則破自悉檀。
[玄奘] 若彼救言:『如此與色不可定說是一,是異。二種能了相望亦然。』能了不應是有為攝,若許爾者便壞自宗。
[梵文] atha rūpapudgalavat tadupalabdhyor apy anyānanyatvam avaktavyam /tena tarhi saṃskṛte 'py avaktavyaṃ bhavatīti siddhāntabhedaḥ /
[梵文分析]
atha rūpa-pudgalavat tadupalabdhyor apy anya-ananyatvam avaktavyam /
[] () 若汝言:『如色及人一、異不可說。能証知此二智一、異亦不可說。』
[] 若彼救言:『如此與色不可定說是一,是異。二種能了相望亦然。』
tena tarhi saṃskṛte 'py avaktavyaṃ bhavatīti siddhāntabhedaḥ /
[] () 是故此智亦不可說是有為,則破自悉檀。
[] 能了不應是有為攝,若許爾者便壞自宗。
[稱友]
atha rūpa-pudgalavad iti vistaraḥ. yathā rūpa-pudgalayor anyānanyatvam avaktavyam evaṃ tad-upalabdhyor apy anyānanyatvam avaktavyam ity evaṃ yadi brūyāt.
tena tarhi saṃskṛtam apy avaktavyaṃ bhavatitad-upalabdhi-lakṣaṇaṃ saṃskṛtam apy etad avaktavyam iti. siddhānta-bhedaḥ. yo 'yaṃ siddhāntaḥ pudgala evāvaktavya iti. ayaṃ bhidyate. saṃskṛtam apy avaktavyam iti. kṛtvā.
[普光]
若彼救言至便壞自宗
又牒救破。若彼救云:如此我與色不可定說是一、是異。二種能了,相望亦然。色之能了,我之能了亦不可說定一、定異。以所了不定一、異,能了亦非一、異。何得責言:為一?為異?論主破云:如我與色不可定說是一、是異,此我即非是有為攝,是第五不可說法藏收。我之能了與色能了,亦不可說是一、是異。能了不應是有為攝。應是第五不可說法藏收。若許爾者,便壞自宗。自宗能了是三世法藏有為攝故。
[法寶]
若彼救言至便壞自宗
破轉救也。我之與色不一、異故,色、我能了亦不一、異者。破云:我非有為,可言與色等不一、不異,能了是有為法,如何得說非定一、異?若許非有為者,便違自宗。

2.2 依有我論的教證破斥
2.2.1 世親舉教證而破有我論
2.2.1.1 第一經證(有我說之破)
[真諦] 若說人是有,但不可說即色、非即色。云何佛、世尊說:『色無我乃至識亦無我?』
[玄奘] 又若實有補特伽羅,而不可說色、非色者。世尊何故作如是言:『色乃至識皆無有我?』
[梵文] yadi cāyam asti no tu vaktavyo rūpāṇi vā to vā /kiṃ tarhi bhagavatoktaṃ "rūpam anātmā yāvad vijñānam anātme"ti /
[梵文分析]
yadi ca ayam asti no tu vaktavyo rūpāṇi vā to vā /
[] 若說人是有,但不可說即色、非即色。
[] 又若實有補特伽羅,而不可說色、非色者。
kiṃ tarhi bhagavatā uktaṃ "rūpam anātmā yāvad vijñānam anātme"ti /
[] 云何佛、世尊說:『色無我乃至識亦無我?』
[] 世尊何故作如是言:『色乃至識皆無有我?』
[稱友]
yadi cāyam iti vistaraḥ. yady evaṃ rūpāṇi no veti na vaktavyaḥ kiṃ tarhi etad Bhagavatoktaṃ rūpam anātmeti. yāvad vijñānam anātmeti. evaṃ hi bruvato vaktavya eva pudgalo nāvaktavya iti darśitaṃ bhavati.
[普光]
又若實有至皆無有我者,此下就正破中第二,以教破犢子。經言:無我。汝言:有我。豈不相違。此引初經牒破。
[法寶]
又若實有至皆無有我,出違教失。

2.2.1.2 第二經證
[真諦] 是汝所說:『眼識能証見人。』此識為緣色生?為緣人生?為緣二生?若爾何有?若緣色生,則不能緣人生。譬如聲等。何以故?若緣此塵,此識得生,唯此塵是此識緣緣。
[玄奘] 又彼既許:『補特伽羅眼識所得。』如是眼識於色、此、俱為緣何起?若緣色起,則不應說眼識能了補特伽羅,此非眼識緣。如聲處等故。謂若有識緣此境起,即用此境為所緣緣。補特伽羅非眼識緣者如何可說為眼識所緣?故此定非眼識所了。
[梵文] yena cāyaṃ cakṣurvijñānena pudgala upalabhyate / kiṃ tad rūpāṇi pratītyotpadyate āhosvit pudgalam ubhayaṃ vā /yadi rūpāṇi pratītyotpadyate / notsahiṣyate pudgalaṃ vijñātuṃ śabdādivat /yam eva hi viṣayaṃ cakṣurvijñāneṣu pratītyotpadyate vijñānaṃ sa eva tasyālambanapratyayaḥ /
[梵文分析]
yena ca ayaṃ cakṣur-vijñānena pudgala upalabhyate / kiṃ tad rūpāṇi pratītya utpadyate āhosvit pudgalam ubhayaṃ vā /
[] 是汝所說:『眼識能証見人。』此識為緣色生?為緣人生?為緣二生?
[] 又彼既許:『補特伽羅眼識所得。』如是眼識於色、此、俱為緣何起?
yadi rūpāṇi pratītya utpadyate / na utsahiṣyate pudgalaṃ vijñātuṃ śabdādivat /
[] 若爾何有?若緣色生,則不能緣人生。譬如聲等。
[] 若緣色起,則不應說眼識能了補特伽羅,此非眼識緣。如聲處等故。
yam eva hi viṣayaṃ cakṣurvijñāneṣu pratītya utpadyate vijñānaṃ sa eva tasya ālambana-pratyayaḥ /
[] 何以故?若緣此塵,此識得生,唯此塵是此識緣緣。
[] 謂若有識緣此境起,即用此境為所緣緣。補特伽羅非眼識緣者如何可說為眼識所緣?故此定非眼識所了。
[稱友]
śabdādivad iti. na rūpa-vijñānenopalabhyate pudgalaḥ. tad-anālambana-pratyaya-bhūtatvāt. śabdavat. ādi-śabdenātra gandhavad rasavad ity-ādi yojyam. evaṃ śrotrādi-vijñānānupalabhyamānatvam asya vaktavyam. eṣā hi dik. anena copanyāsena dharmi-viśeṣa-viparyaya-pratijñā-doṣa udbhāvyata ity avagantavyaṃ.
[普光]
又彼既許至由二緣故者,論主又引第二經牒計徵破。又既許我眼識所得,如是眼識於色境,於此我,於色、我俱。此三中為緣何起?若緣色起,則不應說眼識了我。此我非眼識緣,如聲處等故。汝所執我非眼識緣,非色處故。如聲處等。謂若,救云:一類識,緣此青等境起,即用此青等境為所緣緣。破云:補特伽羅非眼識緣者,如何可說我為眼識所緣?由此定非眼識所了。或者已上,總是牒救。
[法寶]
又彼既許至為緣何起,破眼識得我也,兩關定也。
若緣色起至如聲處等故,破緣色起也。若緣色起,即不了我。如不了聲,聲非是色。了色不了聲,我非是色,了色不了我。
謂若有識至定非眼識所了。又以所緣緣難。色是眼識所緣緣,眼識能了色,我非眼識所緣緣,但是因眼識知者,如何眼識能了於我?

2.2.1.3 第三經證
[真諦] 若緣人及二,此執與經不相應故,則為佛經所違。何以故?經中已決判此義:『唯依緣二法,諸識得生。』復有別經亦違此執。經云:『比丘!眼是因,色是緣,能生眼識。何以故?一切所有眼識唯因眼緣色生。』若如汝所執,此人應成無常。何以故?『是因、是緣能生眼識,彼皆無常。』由此經言故。
[玄奘] 若眼識起緣此或俱,便違經說。以契經中定判:『識起由二緣故。』又契經說:『苾芻!當知眼因、色緣能生眼識,諸所有眼識皆緣眼、色故。』又若爾者,補特伽羅應是無常。契經說故,謂契經說:『諸因、諸緣能生識者,皆無常性。』
[梵文]
atha pudgalaṃ pratītyotpadyate ubhayaṃ vā/ idam utsūtram sūtre hi nirdhāritaṃ dvayaṃ pratītya vijñānasyotpādo bhavatīti /"tathā cakṣurbhikṣo hetū rūpāṇi pratyayaś cakṣurvijñānasyotpādāya / tatkasya hetoḥ / yat kiṃ cit bhikṣo cakṣurvijñānaṃ sarvaṃ tac cakṣuḥ pratītya rūpāṇi ceti /anityaśca pudgala evaṃ prāpnoti /"ye hi hetayo ye pratyayā vijñānasyotpādāya te 'py anityā" iti sūtre vacanāt /
[梵文分析]
atha pudgalaṃ pratītya utpadyate ubhayaṃ vā/ idam utsūtram
[] 若緣人及二,此執與經不相應故,則為佛經所違。
[] 若眼識起緣此或俱,便違經說。
sūtre hi nirdhāritaṃ dvayaṃ pratītya vijñānasya utpādo bhavatīti /
[] 何以故?經中已決判此義:『唯依緣二法,諸識得生。』
[] 以契經中定判:『識起由二緣故。』
"tathā cakṣur bhikṣo hetū rūpāṇi pratyayaś cakṣurvijñānasya utpādāya / tatkasya hetoḥ / yat kiṃ cit bhikṣo cakṣurvijñānaṃ sarvaṃ tac cakṣuḥ pratītya rūpāṇi ceti /
[] 復有別經亦違此執。經云:『比丘!眼是因,色是緣,能生眼識。何以故?一切所有眼識唯因眼緣色生。』
[] 又契經說:『苾芻!當知眼因、色緣能生眼識,諸所有眼識皆緣眼、色故。』
anityaś ca pudgala evaṃ prāpnoti /
[] 若如汝所執,此人應成無常。
[] 又若爾者,補特伽羅應是無常。
"ye hi hetayo ye pratyayā vijñānasya utpādāya te 'py anityā" iti sūtre vacanāt /
[] 何以故?『是因、是緣能生眼識,彼皆無常。』由此經言故。
[] 契經說故,謂契經說:『諸因、諸緣能生識者,皆無常性。』
[稱友]
dvayaṃ pratītyeti. dvayaṃ pratītya na tu trayaṃ pratītyeti. ata idam utsūtram iti. cakṣur bhikṣo hetur iti vistaraḥ. hetur āsannaḥ pratyayaḥ. viprakṛṣṭas tu pratyaya eva. janako hetuḥ. pratyayas tv ālambana-mātram ity apare. paryāyāv etāv ity apare. rūpād anyaḥ pudgala iti pakṣa-prasaṃgaḥ. śrotra-vijñāna-vijñeyatvāc chabdavat. tathā śabdād anyaḥ pudgala iti pakṣa-prasaṃgaḥ. cakṣur-vijñāna-vijñeyatvād rūpavat. iti evam anyebhyo yojyam iti. rūpa-śabdābhyām anyaḥ pudgala iti pakṣa-prasaṃgaḥ. ghrāṇa-vijñeyatvāt. gandhavat. ity eṣā dig yojanaṃ pratīti.
[普光]
若眼識起,唯緣此我,或緣色、我俱,便違經說『識二緣生。』若唯緣我,便闕色緣。若緣色、我,應由三緣。以經唯說二緣生故。
又契經說至眼色故
論主又引第三經,證識二緣生,非由我起。
[法寶]
若眼識起至由二緣故
破眼識了我及色,違三經。此違二緣生識經也。經云:『二緣生眼識者,謂眼及色。』不言三緣眼、色、我也。
又契經說至皆緣眼色故
違第二經也。經既言皆緣眼、色。如何得有緣眼、我者?即壞皆義。
又若爾者至皆無常性
違第三經也。經說:『生識緣者,皆是無常。』我若生識,應是無常。

2.2.1.4 第四經證(我常論之破)
[真諦] 若汝執:『人非眼識境。』人則非眼識所知。
[玄奘] 若彼遂:『謂補特伽羅非識所緣。』應非所識。若非所識,應非所知。若非所知如何立有?若不立有,便壞自宗。
[梵文] atha pudgalo na tasyālambanaṃ na tarhi tena vijñeyaḥ /
[梵文分析]
atha pudgalo na tasya ālambanaṃ na tarhi tena vijñeyaḥ /
[] 若汝執:『人非眼識境。』人則非眼識所知。
[] 若彼遂:『謂補特伽羅非識所緣。』應非所識。若非所識,應非所知。若非所知如何立有?若不立有,便壞自宗。
[普光]
又若爾者至便壞自宗
論主又引第四經破。又若此我是眼識緣,能生眼識,我應無常。經說因緣能生識者,皆無常故。犢子不許我是無常。若彼轉救我非識緣,破云:應非所識。若非所識,應非所知。若非所知,如何立有我?若不立有我,便壞自宗。自宗立我第五不可說法藏中攝。
[法寶]
若彼遂謂至便壞自宗
破轉計也。若轉計云:我非識所緣。應非所識。若非所識,即非所知。汝既不知,如何立有?若不立有,便壞自宗

2.2.1.5 第五經證(破六識的所識)
2.2.1.5.1 舉違理之失
[真諦] 復次,若汝立義:『人是六識所知。』此人由耳識所知故,應成異色,譬如聲。由眼識所知故,應成異聲,譬如色。於餘塵應知亦如此。復次,此經文句違汝所執。經云:『婆羅門!是五根各別行處、各別境界,是因自行處、境界,彼各各受用,非別根能受用別根行處、境界。謂眼根、耳根、鼻根、舌根、身根。心能受用五根行處、境界,是故心是彼所依止。』
[玄奘] 又若許:『為六識所識。』耳識識故,應異色等,譬如聲。眼識識故,應異聲等,猶如色。餘識所識為難准此。又立此為六識所識,便違經說。如契經言:『梵志!當知五根行處、境界各別,各唯受用自所行處及自境界,非有異根亦能受用異根行處及異境界。五根:謂眼、耳、鼻、舌、身。意兼受用五根行處及彼境界,彼依意故。』
[梵文] yadi ca pudgalaḥ ṣaḍvijñānavijñeyaḥ pratijñāyate / sa śrotravijñānavijñeyatvād rūpād anyaḥ prāpnoti śabdavat cakṣurvijñānavijñeyatvāc chabdād anyaḥ prāpnoti rūpavat /evam anyebhyo 'pi yojyam /idaṃ ca sūtrapadaṃ bādhitaṃ bhavati / "yānīmāni brāhmaṇa pañcendriyāṇi nānāgocarāṇi nānāviṣayāṇi svaṃ svaṃ gocaraviṣayaṃ pratyanubhavanti / nānyad anyasya gocaraviṣayaṃ pratyanubhavati /tadyathā cakṣurindriyaṃ śrotrendriyaṃ ghrāṇendriyaṃ jihvendriyaṃ kāyendriyam /mana eṣāṃ pañcānām indriyāṇāṃ gocaraviṣayaṃ pratyanubhavati manaś caiṣāṃ pratisaraṇam"iti /
[梵文分析]
yadi ca pudgalaḥ ṣaḍ-vijñāna-vijñeyaḥ pratijñāyate /
[] 復次,若汝立義:『人是六識所知。』
[] 又若許:『為六識所識。』
sa śrotra-vijñāna-vijñeyatvād rūpād anyaḥ prāpnoti śabdavat
[] 此人由耳識所知故,應成異色,譬如聲。
[] 耳識識故,應異色等,譬如聲。
cakṣur-vijñāna-vijñeyatvāc chabdād anyaḥ prāpnoti rūpavat /
[] 由眼識所知故,應成異聲,譬如色。
[] 眼識識故,應異聲等,猶如色。
evam anyebhyo 'pi yojyam /
[] 於餘塵應知亦如此。
[] 餘識所識為難准此。
idaṃ ca sūtrapadaṃ bādhitaṃ bhavati /
[] 復次,此經文句違汝所執。
[] 又立此為六識所識,便違經說。
"yāni imāni brāhmaṇa pañcendriyāṇi nānā-gocarāṇi nānā-viṣayāṇi svaṃ svaṃ gocaraviṣayaṃ pratyanubhavanti / na anyad anyasya gocaraviṣayaṃ pratyanubhavati /
[] 經云:『婆羅門!是五根各別行處、各別境界,是因自行處、境界,彼各各受用,非別根能受用別根行處、境界。
[] 如契經言:『梵志!當知五根行處、境界各別,各唯受用自所行處及自境界,非有異根亦能受用異根行處及異境界。
tadyathā cakṣurindriyaṃ śrotrendriyaṃ ghrāṇendriyaṃ jihvendriyaṃ kāyendriyam /
[] 謂眼根、耳根、鼻根、舌根、身根。
[] 五根:謂眼、耳、鼻、舌、身。
mana eṣāṃ pañcānām indriyāṇāṃ gocaraviṣayaṃ pratyanubhavati manaś caiṣāṃ pratisaraṇam"iti /
[] 心能受用五根行處、境界,是故心是彼所依止。』
[] 意兼受用五根行處及彼境界,彼依意故。』
[稱友]
svakaṃ svakaṃ gocara-visayaṃ pratyanubhavantīti vacanāt pudgalena pratyanubhavantīty uktaṃ bhavati. manaś caiṣāṃ pratisaraṇam iti. anuṣaṃgenedam uktaṃ. nedam udāharaṇaṃ. tathā 'pi tu manaś caiṣām indriyāṇāṃ pratisaraṇam iti tad-apekṣāṇīndriyāṇi vijñānotpattau kāraṇaṃ bhavantīty arthaḥ.
[普光]
又若許為至有違宗過
論主又引第五經破。將顯違經,先立量言:『我異六境。』又若許我,六識所識,汝所執我應異聲眼識識故,猶如色。汝所執我應異色等耳識識故,譬如聲餘識所識一一比量為難准此。此即難令我異六境,如何乃言我與六境非定一、異?定訖顯違。又立此我六識所識,便違經說。經言:『梵志!五根行處各別,境界各別,各唯受用自所行處及自境界。或前約處明,後約界辨。非有異色、根,亦能受用異根行處及異境界意兼受用五根行處。及彼境界。以五識亦依意故。所以意根正能受用十三界,兼能受用五根行處及彼境界。又解以彼意識依意根故,所以意根與能依識,同緣諸法。正緣十三,兼緣五根行處、五根境界,前解為勝。汝意:『一我,六識同取。』是則,五根亦能兼取異根行處、異根境界。此經復言:『五根行處、境界各別。』豈不違經,既違經過。
[法寶]
又若許為六識所識至為難准此
破六識識也。文中有二:一違理。二違經。此違理也。彼宗立與色等不一、不異。若眼識識故,即異聲、香等,如色。若耳識識,即異色、香等,如聲。餘識所識為難准此
又立此為六識所識至彼依意故
第二違經失也。若我,眼見及耳聞等,即是異根。亦能受用異根行處,即違經說『梵志!當知五根行處、境界各別,各唯受用自所行處及自境界,非有異根亦能受用異根行處及異根境。五根唯受用自境界故。受用五根行處及意境界,唯依意故

2.2.1.5.2 舉異宗之失
[真諦] 人非境界。若非境界,不應是六識所知。
[玄奘] 或不應執補特伽羅是五根境。如是便非五識所識,有違宗過。
[梵文] na vā pudgalo viṣayaḥ / na ced viṣayo na tarhi vijñeyaḥ /
[梵文分析]
na vā pudgalo viṣayaḥ / na ced viṣayo na tarhi vijñeyaḥ /
[] 人非境界。若非境界,不應是六識所知。
[] 或不應執補特伽羅是五根境。如是便非五識所識,有違宗過。
[稱友]
na vā pudgalo viṣaya iti.yadi sūtraṃ pramāṇī-kriyate. tataḥ kim ity āha. na ced viṣayaḥ.yadi na kasyacid vijñānasya viṣaya na tarhi vijñeyaḥ. tataś ca paṃcavidhaṃ jñeyam iti sva-siddhānto bādhyate. yady evaṃ sūtre vacanān nānyad anyasya gocara-viṣayaṃ pratyanubhavatīti paṃcānāṃ cakṣur-ādīnāṃ pramāṇī-kriyate sva-viṣayāvyabhicāraḥ. sva-viṣayāvyabhicāre ca na cakṣur-vijñānādibhir vijñeyaḥ pudgalaḥ.
不應執補特伽羅是五根境。如是便非五識所識,有違宗過。
[普光]
或不應執我是五根境。若非五根境,如是便非五識所識。若非五識所識,雖不違經,又違宗過。以汝宗說:『我,五識所識故。』
[法寶]
或不應執至有違宗過
縱轉計也。若依本宗是五根境,即違經過。若轉計此非五根境,即違宗過。

2.2.1.5.3 犢子部難、論主通釋
[真諦] () 若爾,意根應成別不通。經云:『有六種根各別行處、各別境界,樂欲自自行處、境界。』此言於《六眾生我譬》中說。() 是義不然。於此經中不定說六根為根。是五根樂欲見等事不有故。彼識亦爾。彼增上處所引意識,立此為根,故說名根。是獨類心增上緣所引意識。此識非能樂欲、受用餘根行處、境界,是故無失。
[玄奘] 若爾,意根境亦應別。如《六生喻契經》中言:『如是六根行處、境界各有差別,各別樂求自所行處及自境界。』非此中說眼等六根。眼等五根及所生識無有勢力樂見等故。但說眼等增上勢力所引意識名眼等根。獨行意根增上勢力所引意識。不能樂求眼等五根所行境界,故此經義無違前失。
[梵文] yady evaṃ manaindriyasyāpy avyabhicāraḥ prāpnoti /ṣaḍ imānīndriyāṇi nānāgocarāṇi nānāviṣayāṇi svaṃ svaṃ gocaraviṣayam ākāṅkṣante ity uktaṃ ṣaṭprāṇakopame /na tatrendriyam evendriyaṃ kṛtvoktam /pañcānāṃ darśanādyākāṅkṣaṇāsaṃbhavāt tadvijñānānāṃ ca /atas tadādhipatyādhyāhṛtam atra manovijñānam indriyam ity uktam /yac ca tatkevalaṃ manaādhipatyādhyāhṛtaṃ manovijñānaṃ naivaṃ tad anyeṣāṃ viṣayam ākāṅkṣaty ato nāsty eṣa doṣaḥ /
[梵文分析]
yady evaṃ mana-indriyasya apy avyabhicāraḥ prāpnoti /
[] () 若爾,意根應成別不通。
[] 若爾,意根境亦應別。
ṣaḍ imāni indriyāṇi nānā-gocarāṇi nānā-viṣayāṇi svaṃ svaṃ gocara-viṣayam ākāṅkṣante ity uktaṃ ṣaṭprāṇaka-upame /
[] 經云:『有六種根各別行處、各別境界,樂欲自自行處、境界。』此言於《六眾生我譬》中說。
[] 如《六生喻契經》中言:『如是六根行處、境界各有差別,各別樂求自所行處及自境界。』
na tatra indriyam eva indriyaṃ kṛtvā uktam /
[] () 是義不然。於此經中不定說六根為根。
[] 非此中說眼等六根。
pañcānāṃ darśana-ādy-ākāṅkṣaṇa-asaṃbhavāt tadvijñānānāṃ ca /
[] 是五根樂欲見等事不有故。彼識亦爾。
[] 眼等五根及所生識無有勢力樂見等故。
atas tadādhipatya-adhyāhṛtam atra manovijñānam indriyam ity uktam /
[] 彼增上處所引意識,立此為根,故說名根。
[] 但說眼等增上勢力所引意識名眼等根。
yac ca tatkevalaṃ mana-ādhipatya-adhyāhṛtaṃ manovijñānaṃ na evaṃ tad anyeṣāṃ viṣayam ākāṅkṣaty ato nāsty eṣa doṣaḥ /
[] 是獨類心增上緣所引意識,此識非能樂欲、受用餘根行處、境界,是故無失。
[] 獨行意根增上勢力所引意識,不能樂求眼等五根所行境界,故此經義無違前失。
[稱友]
tad evaṃ sati manaindriyasyāpy avyabhicāraḥ prāpnoti. ṣaḍ imānīndriyāṇi nānā-gocarāṇīti vistareṇa sūtre vacanāt. kukkura-pakṣi-śṛgāla-śīśumāra-sarpa-markaṭāḥ ṣaṭ-prāṇakāḥ kenacid baddhā madhye granthiṃ kṛtvotsṛṣṭāḥ. te svakaṃ svakaṃ gocara-viṣayam ākāṃkṣante.grāmākāśa-śmaśānodakānta-valmīka-vanākāṃkṣaṇāt. evam eva ṣaḍ imānīndriyāṇi svakaṃ svakaṃ gocara-viṣayam ākāṃkṣante. ity evam upamā'tra kriyate. atha saty api sūtra-vacane mana-indriyasya vyabhicāraḥ. evaṃ cakṣur-ādīnām apīndriyāṇāṃ vyabhicāraḥ. vyabhicāre ca cakṣur-vijñānādibhir vijñeyaḥ pudgalo bhaviṣyatīti. atra brāmaḥ. na tatreti vistaraḥ. tatra ṣaṭprāṇakopame sūtre nendriyam eva cakṣur-ādhikam indriyaṃ kṛtvoktaṃ. kiṃ kāraṇaṃ. cakṣur-ādīnāṃ paṃcānām indriyāṇāṃ dariśanādy-ākāṃkṣaṇāsaṃbhavāt.yasmād eṣāṃ darśana-śravaṇādy-ākāṃkṣaṇaṃ na saṃbhavati rūpa-svabhāvatvāt. tad-vijñānānāṃ ca. cakṣur-ādi-vijñānānāṃ ca darśanādy-ākāṃkṣāsaṃbhavāt. kasmād eṣāṃ darśana-śravaṇādy-ākāṃkṣaṇaṃ na saṃbhavati. avikalpakatvāt. tad-ādhipatyādhyāhṛtaṃ tu mano-vijñānam indriyamity uktam indriyam iveti kṛtvā. kathaṃ jñāyate tad-ādhipatyādhyāhṛtaṃ tad iti. yadi hi cakṣur-ādi-dvāreṇa cakṣur-vijñānādi notpannaṃ syāt. katham anyathā vikalpakaṃ mano-vijñānam utpannaṃ syāt. ity ato jñāyate. tad-ādhipatyāhṛtam iti. tan mano-vijñānaṃ cakṣur-ādīndriya-bhūtaṃ svakaṃ svakaṃ gocara-viṣayaṃ rūpādikam ākāṃkṣatīti. yac ca tat kevalam iti vistaraḥ. naiva tad-anyeṣāṃcakṣur-ādīnāṃ viṣayam ākāṃkṣati yan mana-ādhipatyādhyāhṛtaṃ. kiṃ tarhi. sva-viṣayam eva dharmāyatanam evālambata iti. ato nāsty eṣa doṣaḥ. yady evaṃ manaindriyasyāpy avyabhicāraḥ prapnotīti yad uktam iti.
[普光]
若爾意根至及自境界
犢子部難。言若五根取別境,不許取於我。第六意根境亦應別。六生喻契經中言:『如是六根行處.境界各有差別,乃至自境界。』此中,意說:『六生喻經,六根行處、境界各別。理實意根兼能受用五根行處,及彼境界。何妨前經五根行處、境界各別,而能兼取異根我境。經言:『五根取各別境。』未是盡理之言。言:『六生喻經』者,彼經說以繩繫鳥、蛇、猪、鼉、野干、彌猴,令不得隨意。鳥飛空中,喻眼根遠見。蛇多住穴,喻耳根在深孔內。猪受糞穢臭物,喻鼻著香。鼉樂水中,喻舌著味。味必因津液通之,舌方得味。野干樂住山林、草庵,喻身著觸。彌猴性[-+]動不停,喻意多緣慮。以六眾生喻彼六根,名六生喻經。
非此中說至無違前失
論主為彼通六生經。非此中說眼等六根,此經意說第六意識。所以者何?眼等五根及所生五識,無有勢力樂見等故。經言:『樂求。』故知不約彼說。但說眼等五根增上勢力所引意識,緣色等境,從因為名名眼等根獨行意根增上勢力所引意識,緣十三界,亦從因為名名為意根。彼眼等既不因所引,不能樂求眼等五根所引境界,故此六生喻經義,無違前說梵志經。前梵志經據六根體,故說眼等五根境界各別。意根若由眼等引者,亦兼能緣五根行處及彼境界。六生喻經,但據六根增上勢力所引意識名為六根。隨六根引各別緣境,以彼意識隨根說六,故說六根名樂求也。前後兩經明義各別,故此後經無違前失。
[法寶]
若爾至及自境界
犢子部引經難也。以經說五根境各別,故不許一我兼五根取。六生喻經:『說六根境有別故。』應意不能取五根境。經以六種眾生,喻於六識,名六生喻經。廣如經說。
非此中說至無違前失
論主通經也。經說:『六根行處、境界各有差別,各別樂求自所行處及自境界』者,非此中說眼等六根。但說眼等增上勢力所引意識,名眼等六根。所以者何?眼等五根及所生識無有勢力樂見等故。樂見等者,是五識後意識。獨行意識不能樂求眼等五根所行境界故。故作是說:『六根行處境各別也。』無違前說,五根各取自境界失。

2.2.1.6 第六經證(做為所識的無義之證)
[真諦] 復次,佛、世尊說:『比丘!我今為汝等說一切所應知,一切所應識法門。』眼根是所應知,是所應識。色、眼識、眼觸。由眼觸因緣於內生受:謂苦、樂、不苦不樂等。乃至由意觸因緣於內生受:謂苦、樂、不苦不樂等。是名一切所應知、一切所應識法門。由此經若有所應知及所應識決,唯此量,不出於此,於中不說人。是故人決定非所應知,智及識境界同故。
[玄奘] 又世尊說:『苾芻!當知吾今為汝具足演說一切所達、所知法門。』其體是何?謂諸眼、色、眼識、眼觸。眼觸為緣內所生受:或樂或苦、不苦不樂。廣說乃至意觸為緣內所生受:或樂、苦、不苦不樂。是名一切所達、所知。由此經文決判一切所達、知法,唯有爾所,此中無有補特伽羅。故補特伽羅亦應非所識,以慧與識境必同故。
[梵文] uktaṃ ca bhagavatā "sarvābhijñeyaṃ vo bhikṣavo dharmaparyāyaṃ deśayiṣyāmī"ty uktvā cakṣurabhijñeyaṃ rūpāṇi cakṣurvijñānaṃ cakṣuḥ saṃsparśo yadapi tac cakṣuḥ saṃsparśapratyayam adhyātmam utpadyate veditaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā yāvat manaḥ saṃsparśapratyayam /ayam ucyate sarvābhijñeyaparijñeyo dharmaparyāyaḥ iti /ata etāvad evābhijñeyaṃ pratijñeyaṃ cety avadhāryate na pudgalaḥ /tasmād vijñeyo 'py asau na bhavati / prajñāvijñānayoḥ samānaviṣayatvāt /
[梵文分析]
uktaṃ ca bhagavatā "sarva-abhijñeyaṃ vo bhikṣavo dharma-paryāyaṃ deśayiṣyāmī"ty uktvā
[] 復次,佛、世尊說:『比丘!我今為汝等說一切所應知,一切所應識法門。』
[] 又世尊說:『苾芻!當知吾今為汝具足演說一切所達、所知法門。』
cakṣur abhijñeyaṃ rūpāṇi cakṣurvijñānaṃ cakṣuḥ saṃsparśo
[] 眼根是所應知,是所應識。色、眼識、眼觸。
[] 其體是何?謂諸眼、色、眼識、眼觸。
yadapi tac cakṣuḥ saṃsparśa-pratyayam adhyātmam utpadyate veditaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā
[] 由眼觸因緣於內生受:謂苦、樂、不苦不樂等。
[] 眼觸為緣內所生受:或樂或苦、不苦不樂。
yāvat manaḥ saṃsparśapratyayam /
[] 乃至由意觸因緣於內生受:謂苦、樂、不苦不樂等。
[] 廣說乃至意觸為緣內所生受:或樂、苦、不苦不樂。
ayam ucyate sarva-abhijñeya-parijñeyo dharma-paryāyaḥ iti /
[] 是名一切所應知、一切所應識法門。
[] 是名一切所達、所知。
ata etāvad eva abhijñeyaṃ pratijñeyaṃ cety avadhāryate na pudgalaḥ
[] 由此經若有所應知及所應識決,唯此量,不出於此,於中不說人。
[] 由此經文決判一切所達、知法,唯有爾所,此中無有補特伽羅。
tasmād vijñeyo 'py asau na bhavati / prajñāvijñānayoḥ samānaviṣayatvāt /
[] 是故人決定非所應知,智及識境界同故。
[] 故補特伽羅亦應非所識,以慧與識境必同故。
[稱友]
na pudgalaḥ. kim. abhijñeyaḥ parijñeyaś ceti. tasmād vijñeyo 'py asau pudgalo na bhavati. nanu cāsāv arthād abhijñeyaḥ parijñeyaś ca na bhavatīty uktaḥ. na tv artho vijñeyaḥ iti. ata āha. prajñā-vijñānayoḥ samāna-viṣayatvād iti. vijñeyam api hi cakṣur-ādikaṃ bhavati. na kevalam abhijñeyaṃ parijñeyaṃ ceti.
[普光]
又世尊說至境必同故
論主又引第六經破。所達謂無間道,所知謂解脫道。或所達謂慧所達,所知謂智所知 。皆是智慧所達、知法,眼目異名。此經既說所達、知法,唯有爾所,無有我體。故知我體亦非所識,雖達與智是慧非識,以慧與識境必同故,我非所識。
[法寶]
又世尊說至境必同故
論主更重引經。證法外無我,我非所識也。達、知是慧,我非達知,非慧境也。慧、識境同,證非所識也。

2.2.1.7 第七經證(以假我說破惡見)
[真諦] 執我諸人說云:『我等由眼見人。』『於非我所,見有我故。』彼則墮我見處深坑。於經中佛、世尊自了義說云:『但於五陰說假名人。』於《人經》中說。『依眼緣色生眼識,由三和合生觸,共生受、想、作意等。』是四種無色陰及眼根并色,唯如此量說名人。於此中立諸名:謂薩埵、那羅、摩[/(-)]闇、摩那婆、弗伽羅、時婆、布灑、善斗。於中立言:『我由眼見色。』於中有世傳云:『此命者如此名、如此姓、如此種類、如此食、如此受苦樂、如此長壽、如此久住、如此壽際。』『比丘!如此事,唯名為量,唯言為量,唯傳為量。』『如此等一切法無常、有為,故意所造,由因緣生。』如此了義經,於此執中。佛世尊說為依、為量。此經不可更別思量。
[玄奘] 諸:『謂眼見補特伽羅。』應知眼根見此所有,『於見非我謂見我故。』彼便墜惡見深坑。故佛經中自決此義:『謂唯於諸蘊說補特伽羅。』如《人契經》作如是說。『眼及色為緣生於眼識,三和合觸俱起受、想、思。』於中後四是無色蘊,初眼及色名為色蘊,唯由此量說名為人。即於此中隨義差別假立名想:或謂有情、不悅、意生、儒童、養者、命者、生者、補特伽羅。亦自稱言:『我眼見色。』復隨世俗說:『此具壽有如是名、如是種族、如是姓類、如是飲食、如是受樂、如是受苦、如是長壽、如是久住、如是壽際。』『苾芻!當知此唯名想,此唯自稱,但隨世俗假施設有。』『如是一切無常、有為,從眾緣生,由思所造。』世尊恆敕依了義經。此經了義,不應異釋。
[梵文] cakṣuṣā ca pudgalaṃ paśyāma iti paśyantaḥ paudgalikā anātmanā ātmānaṃ paśyāma iti dṛṣṭisthānam āpannā bhavanti /sūtre ca bhagavatā nītam etat / "skandheṣv eva pudgalākhye"ti mānuṣyakasūtram /"cakṣuḥ pratītya rūpāṇi cotpadyate cakṣurvijñānaṃ trayāṇāṃ saṃnipātaḥ sparśaḥ sparśasahajātā vedanā saṃjñā cetanā iti ime catvāro 'rūpiṇaḥ skandhāś cakṣurindriyaṃ ca rūpam etāvan manuṣyatvam ucyate / atreyaṃ saṃjñā sattvo naro manuṣyo mānavaś ca poṣaḥ puruṣaḥ pudgalo jīvo jantur iti /atreyaṃ pratijñā ahaṃ cakṣuṣā rūpāṇi paśyāmīti /atrāyaṃ vyavahāra ity api sa āyuṣmān evaṃnāmā evaṃjātya evaṃgotra evamāhāra evaṃsukhaduḥkhapratisaṃvedī evaṃdīrghāyur evaṃcirasthitika evamāyuḥparyanta iti /iti hi bhikṣavaḥ saṃjñāmātrakam evaitad vyavahāramātrakam evaitat /sarva ime dharmāḥ anityāḥ saṃskṛtāś cetitāḥ pratītyasamutpannā iti /nītārthaṃ ca sūtraṃ pratisaraṇam uktaṃ bhagavatā / tasmān na punaḥ parīkṣyate /
[梵文分析]
cakṣuṣā ca pudgalaṃ paśyāma iti paśyantaḥ paudgalikā anātmanā ātmānaṃ paśyāma iti dṛṣṭisthānam āpannā bhavanti /
[] 執我諸人說云:『我等由眼見人。』『於非我所,見有我故。』彼則墮我見處深坑。
[] 諸:『謂眼見補特伽羅。』應知眼根見此所有,『於見非我謂見我故。』彼便墜惡見深坑。
sūtre ca bhagavatā nītam etat / "skandheṣv eva pudgala-ākhyā"iti mānuṣyaka-sūtram /
[] 於經中佛、世尊自了義說云:『但於五陰說假名人。』於《人經》中說。
[] 故佛經中自決此義:『謂唯於諸蘊說補特伽羅。』如《人契經》作如是說。
"cakṣuḥ pratītya rūpāṇi ca utpadyate cakṣurvijñānaṃ trayāṇāṃ saṃnipātaḥ sparśaḥ sparśa-sahajātā vedanā saṃjñā cetanā iti
[]『依眼緣色生眼識,由三和合生觸,共生受、想、作意等。』
[]『眼及色為緣生於眼識,三和合觸俱起受、想、思。』
ime catvāro 'rūpiṇaḥ skandhāś cakṣurindriyaṃ ca rūpam etāvan manuṣyatvam ucyate /
[] 是四種無色陰及眼根并色,唯如此量說名人。
[] 於中後四是無色蘊,初眼及色名為色蘊,唯由此量說名為人。
atra iyaṃ saṃjñā sattvo naro manuṣyo mānavaś ca poṣaḥ puruṣaḥ pudgalo jīvo jantur iti /
[] 於此中立諸名:謂薩埵、那羅、摩[/(-)]闇、摩那婆、弗伽羅、時婆、布灑、善斗。
[] 即於此中隨義差別假立名想:或謂有情、不悅、意生、儒童、養者、命者、生者、補特伽羅。
atreyaṃ pratijñā ahaṃ cakṣuṣā rūpāṇi paśyāmīti /
[] 於中立言:『我由眼見色。』
[] 亦自稱言:『我眼見色。』
atrāyaṃ vyavahāra ity api sa āyuṣmān evaṃnāmā evaṃjātya evaṃgotra evamāhāra evaṃsukha-duḥkha-pratisaṃvedī evaṃdīrghāyur evaṃcirasthitika evamāyuḥparyanta iti /
[] 於中有世傳云:『此命者如此名、如此姓、如此種類、如此食、如此受苦樂、如此長壽、如此久住、如此壽際。』
[] 復隨世俗說:『此具壽有如是名、如是種族、如是姓類、如是飲食、如是受樂、如是受苦、如是長壽、如是久住、如是壽際。』
iti hi bhikṣavaḥ saṃjñā-mātrakam evaitad vyavahāra-mātrakam evaitat /
[]『比丘!如此事,唯名為量,唯言為量,唯傳為量。』
[]『苾芻!當知此唯名想,此唯自稱,但隨世俗假施設有。』
sarva ime dharmāḥ anityāḥ saṃskṛtāś cetitāḥ pratītya-samutpannā iti /
[]『如此等一切法無常、有為,故意所造,由因緣生。』
[]『如是一切無常、有為,從眾緣生,由思所造。』
nītārthaṃ ca sūtraṃ pratisaraṇam uktaṃ bhagavatā / tasmān na punaḥ parīkṣyate /
[] 如此了義經,於此執中。佛世尊說為依、為量。此經不可更別思量。
[] 世尊恆敕依了義經。此經了義,不應異釋。
[稱友]
anātmaneti. cakṣuṣā cakṣur-vijñānenety arthaḥ. nītārthaṃ ca sūtraṃ pratisaraṇam uktam iti. catvārīmāni bhikṣavaḥ pratisaraṇāni. katamāni catvāri. dharmaḥ pratisaraṇaṃ na pudgalaḥ. arthaḥ pratisaraṇaṃ na vyaṃjanaṃ. nītārtha-sūtraṃ pratisaraṇaṃ na neyarthaṃ. jñānaṃ pratisaraṇaṃ na vijñānam iti.
[普光]
諸謂眼見至不應異釋
論主又引第七經破。先敘妄計,後引經非。諸犢子部,謂眼見我。破云:應知眼根見所有色,於見非我妄謂見我故,彼便顛墜惡見深坑。故佛經中自決此義:『謂唯於蘊假說為我。』如人經說:『眼及色為緣生於眼識,三和合觸俱起受、想、思。於中後四所謂眼識及受、想、思,是無色蘊。觸攬三成,無別體故,故不別數。論主以經部義破,不同說一切有宗,觸有別體。初眼及色名為色蘊,唯由五蘊量,假說名為人。契經即於此假名人中,隨義差別假立名想:或謂有情,有情識故。或名不悅,劫初時人見地味等沒,心不悅故,從此為名。或名意生,從意受生故。或名儒童,善童子故。或名能養者,或名所養者,或名有命者,或名生者,是生數故。或是能生者,或是所生者。或名補特伽羅,謂數取諸趣故。亦自稱言:『我眼見色。』復隨世俗說,此具壽,謂具足壽命故。有如是天授等名,有如是婆羅門等種族,有如是迦葉波等姓類,乃至世尊恒勅依了義經。此經了義,不應異釋
[法寶]
諸謂眼見至惡見深坑
釋犢子部云:『見我者,即是眼根見色所有之相。』所以知然,於見非我謂見我故,彼便蹎墜惡見深坑。若於我見我,何名非我謂見我也。
故佛經中至補特伽羅,引經證即蘊說我也。
如人契經至說名為人,重引經證也。於中後四者,謂識、受、想、思,是無色。經部觸即三和,故不別說。
即於此中至此經了義不應異釋,經說隨義種種名想者,皆是於蘊假立,無別我也。

2.2.1.8 第八經證(顯無我破實我)
[真諦] 復次,有別經說:『婆羅門!若說一切有,唯是十二入。』若人非入所攝,此人必定不有,此義則成。若人入攝,非不可言。
[玄奘] 又薄伽梵告梵志言:『我說一切有,唯是十二處。』若數取趣非是處攝,無體,理成。若是處攝,則不應言是不可說。
[梵文] tathā coktaṃ "sarvam astīti brāhmaṇa yāvad eva dvādaśāyanānī"ti /yadi cāyaṃ pudgalo nāyatanaṃ na so 'stīti siddham /athāyatanaṃ na tarhy avaktavyaḥ /
[梵文分析]
tathā ca uktaṃ "sarvam astīti brāhmaṇa yāvad eva dvādaśa-āyanānī"ti /
[] 復次,有別經說:『婆羅門!若說一切有,唯是十二入。』
[] 又薄伽梵告梵志言:『我說一切有,唯是十二處。』
yadi ca ayaṃ pudgalo na āyatanaṃ na so 'stīti siddham /
[] 若人非入所攝,此人必定不有,此義則成。
[] 若數取趣非是處攝,無體,理成。
atha āyatanaṃ na tarhy avaktavyaḥ /
[] 若人入攝,非不可言。
[] 若是處攝,則不應言是不可說。
[普光]
又薄伽梵至是不可說
論主又引第八經破。又薄伽梵告梵志言:『我說一切有,唯是十二處。』攝法皆盡,十二處外更無有法。若數取趣非是處攝,無體理成。若是處攝,汝不應言:『是不可說第五法藏。』以十二處是可說故。
[法寶]
又薄伽梵至是不可說
又引經證。十二處外,更無有法也。證我無也,若非處攝,證我是無。若是處攝,非不可說。

2.2.1.9 第九經證(破有體)
[真諦] 於彼部中有如此經,經言:『比丘!若所有眼,若所有色,廣說如經。由唯此量,比丘!諸佛、如來說一切有,窮顯一切說。』
[玄奘] 彼部所誦契經亦言:『諸所有眼,諸所有色,廣說乃至。苾芻!當知如來齊此施設一切,建立一切有自體法。』此中,無有補特伽羅。如何可說此有實體?
[梵文]teṣām api caivaṃ paśyato "yāvatā bhikṣo cakṣuryāvatā rūpāṇi vistareṇa etāvatā bhikṣo tathāgataḥ sarvaṃ ca prajñāpayati sarvaprajñaptiṃ ce"ti /
[梵文分析]
teṣām api ca evaṃ paśyato "yāvatā bhikṣo cakṣur yāvatā rūpāṇi vistareṇa
[] 於彼部中有如此經,經言:『比丘!若所有眼,若所有色,廣說如經。
[] 彼部所誦契經亦言:『諸所有眼,諸所有色,廣說乃至。
etāvatā bhikṣo tathāgataḥ sarvaṃ ca prajñāpayati sarvaprajñaptiṃ ce"ti /
[] 由唯此量,比丘!諸佛、如來說一切有,窮顯一切說。』
[] 苾芻!當知如來齊此施設一切,建立一切有自體法。』此中,無有補特伽羅。如何可說此有實體?
[普光]
彼部所誦至此有實體
論主又引第九經破。彼犢子部所誦契經亦言:『諸所有眼,諸所有色,廣說乃至。』諸所有意,諸所有法,廣說乃至。如來齊此施設一切,建立一切有自體法。此中無我,如何可說我有實體?
[法寶]
彼部所誦至此有實體
論主引犢子部所誦經,離蘊外無我實體,如文可解。

2.2.1.10 第十經證(以假名顯我執)
[真諦] 又頻毘娑羅經中說:『比丘!嬰兒、無聞凡夫隨逐假名我言。此中,無我、無我所,唯苦欲生,得生,廣說如經。』
[玄奘] 頻毘娑羅契經亦說:『諸有愚昧、無聞異生隨逐假名計為我者。此中,無有我、我所性,唯有一切眾苦法體將、正、已生,乃至廣說。』
[梵文]
bimbisārasūtre coktam "ātmā ātmeti bhikṣavo bālo 'śrutavān pṛthagjanaḥ prajñaptim anupatito na tv atrātmā vā ātmīyaṃ vā duḥkham idam utpadya mānam utpadyate" iti vistaraḥ /
[梵文分析]
bimbisāra-sūtre ca uktam "ātmā ātmeti bhikṣavo bālo 'śrutavān pṛthagjanaḥ prajñaptim anupatito
[] 又頻毘娑羅經中說:『比丘!嬰兒、無聞凡夫隨逐假名我言。
[] 頻毘娑羅契經亦說:『諸有愚昧、無聞異生隨逐假名計為我者。
na tv atra ātmā vā ātmīyaṃ vā duḥkham idam utpadyamānam utpadyate" iti vistaraḥ /
[] 此中,無我、無我所,唯苦欲生,得生,廣說如經。』
[] 此中,無有我、我所性,唯有一切眾苦法體將、正、已生,乃至廣說。』
[稱友]
prajñaptim anūpapatita iti. yatraiva prajñaptiḥ kṛtā ātmeti vyavahārārthaṃ tām evātmety abhiniviṣṭa ity arthaḥ. nāstīha sattva ātmā ceti.
[普光]
頻毘娑羅至乃至廣說
論主又引第十經證無有我體,如文可知。頻毘,此云:圓。娑羅,此云:貞實。
[法寶]
頻毘婆羅契經至乃至廣說
又引經證離苦蘊外,無別我也。

2.2.1.11 第十一經證(在虛妄中顯我執)
[真諦] 有阿羅漢比丘尼名世羅,對魔王說此偈言:『如從和合分 於中說車名 如此依諸陰 假名說眾生』。
[玄奘] 有阿羅漢苾芻尼名世羅,為魔王說:『汝墮惡見趣 於空行聚中 妄執有有情 智者達非有 如即攬眾分 假想立為車 世俗立有情 應知攬諸蘊』。
[梵文] śailayā apy arhantyā māram ārabhya uktam
manyase kiṃ nu sattvêti māra-dṛṣṭi-gataṃ hi te|
śūnyaḥ saṃskāra-puñjo ’yaṃ nahi sattvo ’tra vidyate||
yathā eva hy aṅgasaṃbhārāt saṃjñā ratha iti smṛtā|
evaṃ skandhānupādāya saṃvṛtyā sattva ucyate ||” iti|
[梵文分析]
śailayā apy arhantyā māram ārabhya uktam—
[] 有阿羅漢比丘尼名世羅,對魔王說此偈言:
[] 有阿羅漢苾芻尼名世羅,為魔王說:
manyase kiṃ nu sattvêti māra-dṛṣṭi-gataṃ hi te|
śūnyaḥ saṃskāra-puñjo ’yaṃ nahi sattvo ’tra vidyate||
[] 汝墮惡見趣 於空行聚中 妄執有有情 智者達非有
yathā eva hy aṅgasaṃbhārāt saṃjñā ratha iti smṛtā|
evaṃ skandhānupādāya saṃvṛtyā sattva ucyate ||” iti|
[] 如從和合分 於中說車名 如此依諸陰 假名說眾生
[] 如即攬眾分 假想立為車 世俗立有情 應知攬諸蘊
[普光]
有阿羅漢至應知攬諸蘊
論主第十一引羅漢說證無有我,如文可知。世羅,此云:小山。
[法寶]
有阿羅漢比丘尼至應知攬諸蘊
又引羅漢尼誦,證我假也。
[圓暉]
從此論主引頌證破,於中有二:一正破,二流通。初有十七行頌,是正破。後有三行,是流通。初正破中,束成六分:一正顯真空分,第二明佛遍知分,第三置答物分,第四因相不測分,第五果生先後分,第六業報難知分。就正顯真空分中,初是羅漢尼說,次是世尊說。今則是初,論云:有阿羅漢尼,名世羅(此云小山)為魔王說:
汝墮惡見趣  於空行聚中 妄執有有情  智者達非有
如即攬眾分  假相立為車 世俗立有情  應知攬諸蘊
釋曰:
汝墮惡見趣者,摽魔過也。汝此魔王墮惡見趣。身見名惡,一障聖道,二為癡覆,三為惑因。稱之為惡,趣向生死,為流轉因,因之為趣,惡見即趣,名惡見趣。
於空行聚中妄執有有情者,正釋惡見也。五蘊和合,名為行聚。都無作者,稱之為空。執實有情,為惡見也。
智者達非有者,顯真空也。有情是假,聖達非有。既除我執,故顯真空。
如即攬眾分至攬諸蘊者,舉喻釋成。初則喻顯,後則法合。攬輪輞等以成其車,車則是假。攬五蘊法以成有情,情何得實?

2.2.1.12 第十二經證(顯我的無體)
[真諦] 於少分阿含中,為波遮利婆羅門說此偈言:『
波遮利汝聽 能解諸結法 由此心有染 復由此心淨
我者無我體 顛倒故分別 無我無眾生 唯法謂因果
有分唯十二 唯有陰入界 熟思尋此法 人實不可得
如觀內是空 觀外亦如是 此二不可得 能修及空義』。
[玄奘]
[] 世尊於雜阿笈摩中,為婆羅門婆柁梨說:『
婆柁梨諦聽 能解諸結法 謂依心故染 亦依心故淨
我實無我性 顛倒故執有 無有情無我 唯有有因法
謂十二有支 所攝蘊處界 審思此一切 無補特伽羅
既觀內是空 觀外空亦爾 能修空觀者 亦都不可得』。
[梵文] kṣudrake 'pi cāgame dāridrabrāhmaṇam adhikṛtyoktaṃ śṛṇu tvaṃ svādare dharmaḥ sarvagranthipramocanam / yathā saṃkliśyate cittaṃ yathā cittaṃ viśudhyati //ātmaiva hy ātmano nāsti viparītena kalpyate / nāstīha sattva ātmā vā dharmās tv ete sahetukāḥ //dvādaśaiva bhavāṅgāni skandhāyatanadhātavaḥ / vicintya sarvāṇy etāni pudgalo nopalabhyate //śūnyam adhya-ātmakaṃ paśya śūnyaṃ paśya bahir gatam/ na vidyate so ’pi kaścid yo bhāvayati śūnyatām //” iti
[梵文分析]
kṣudrake 'pi ca āgame dāridra-brāhmaṇam adhikṛtya uktaṃ
[] 於少分阿含中,為波遮利婆羅門說此偈言:『
[] 世尊於雜阿笈摩中,為婆羅門婆柁梨說:『
śṛṇu tvaṃ svādare dharmaḥ sarva-granthi-pramocanam /
yathā saṃkliśyate cittaṃ yathā cittaṃ viśudhyati //
[] 波遮利汝聽 能解諸結法 由此心有染 復由此心淨
[] 婆柁梨諦聽 能解諸結法 謂依心故染 亦依心故淨
ātmaiva hy ātmano nāsti viparītena kalpyate /
nāstīha sattva ātmā vā dharmās tv ete sahetukāḥ //
[] 我者無我體 顛倒故分別 無我無眾生 唯法謂因果
[] 我實無我性 顛倒故執有 無有情無我 唯有有因法
dvādaśaiva bhavāṅgāni skandhāyatanadhātavaḥ /
vicintya sarvāṇy etāni pudgalo nopalabhyate //
[] 有分唯十二 唯有陰入界 熟思尋此法 人實不可得
[] 謂十二有支 所攝蘊處界 審思此一切 無補特伽羅
śūnyam adhya-ātmakaṃ paśya śūnyaṃ paśya bahir gatam|
na vidyate so ’pi kaścid yo bhāvayati śūnyatām ||” iti|
[] 如觀內是空 觀外亦如是 此二不可得 能修及空義』。
[] 既觀內是空 觀外空亦爾 能修空觀者 亦都不可得』。
[稱友]
idam ihodāharaṇaṃ pudgalo nopalabhyataity etac ca.
na vidyate so 'pi kaścid itīdaṃ vā 'py udāharaṇaṃ. yogy api nāsti yaḥ śūnyatām abhyasyatīti.
[普光]
世尊於雜至亦都不可得
論主又引第十二經證無有我。婆拕梨,是西方小棗名,父母憐子以此標名。就十六句中。初兩句先聽欲說,後十四句正為解釋。就正釋中,前兩句標章,後十二句別釋。就別釋中,前兩句釋依心染,後十句釋依心淨。就後十句中,前兩句總標,後八句別釋。結,謂蟠結難義。從因生法,名有因法。餘文可知。頌言無我,明無我體。
[法寶]
如世尊至亦都不可得
又引雜阿含證無我也。
[圓暉]
其次,世尊於雜阿笈摩中,為婆羅門婆柁梨說(婆柁梨此云:棗。父母怜子,目此棗名也)
婆柁梨諦聽  能解諸結法 謂依心故染  亦依心故淨
我實無我性  顛倒故執有 無有情無我  唯有有因法
謂十二有支  所攝蘊處界 審思此一切  無補特伽羅
既觀內是空  觀外空亦爾 能修空觀者  亦都不可得
釋曰:
婆柁梨諦聽能解諸結法者,勸聽法也。結謂結縛,解結妙法汝能聽之。
謂依心故染亦依心故淨者,標所說法也。心染即染,心淨便淨。汝依淨心,結能解矣。
我實無我性顛倒故執有者,釋前依心染也。都無實我,橫計作者。倒想起其心成染焉。
無有情無我唯有有因法者,標依心淨也。果由因起,名有因法。但由因力,果遂得生。果由因生,實無作者,故無我見也。因果和合,假名為人,故無有情也。達有因法,情我見滅,心便淨矣。
謂十二有支至亦都不可得者,釋前有因法也。十二有支蘊處界三,此一切法唯有因果,無數取趣,但有情身。無數取趣,即是內空。外非情法,亦復法空。修此空觀,亦不可得。詳此經頌,是佛世尊於小乘經,密談大乘,真空之理於是盡矣。
犢子部難:『若無實我,是則世尊非一切智,要因真我,非剎那滅,方頓遍知,以心、心所剎那剎那異生滅故,故心、心所非頓遍知。』
論主答云:『但約相續有堪能,故知一切法名一切智,非由一念能頓遍知。』
[參考1.] 瑜伽師地論,30,363a
都無有宰主 及作者受者 諸法亦無用 而用轉非無
svāmī na vidyate kaścin na kartā nāpi vedakaḥ/
dharmāḥ sarve ‘pi niśceṣṭā atha ced vartate kriyā//
唯十二有支 蘊處界流轉 審思此一切 眾生不可得
dvādaśaiva bhavāṅgāni skandhāyatanadhātavaḥ/
vicintya sarvāṇy etāni pudgalo nopalabhyate/
於內及於外 是一切皆空 其能修空者 亦常無所有
śūnyam ādhyātmikaṃ sarvaṃ śūnyaṃ sarvaṃ bahirgataṃ/
na vidyate so ‘pi kaścid yo bhāvayati śūnyatāṃ//
我我定非有 由顛倒妄計 有情我皆無 唯有因法有
ātmaiva hy ātmano nāsti viparītena kalpyaté
naiveha sattva ātmā vā dharmās tv ete sahetukāḥ//
[參考2.] 瑜伽師地論,30,364a
此中依止補特伽羅無我勝義,宣說如是勝義伽他;為欲對治增益、損減二邊執故。
pudgalanairātmyaṃ paramārthatas tadadhikārāt paramārthaṃ gāthā/ samāropāpavādāntadvayapratipakṣeṇá
都無有宰主 及作者受者 諸法亦無用 而用轉非無
svāmī na vidyate kaścin na kartā nāpi vedakaḥ/
dharmāḥ sarve ‘pi niśceṣṭā atha ced vartate kriyā//
於所攝受說為「宰主」;於諸業用說為「作者」;於諸果報說為「受者」。如是半頌,遮遣別義所分別我。
tatra svāmī parigrahasya kartā kriyāṇāṃ vedakaḥ/ tat phalānāṃ gāthārddhenārthāntaraparikalpitam ātmānāṃ pratikṣipati/
「諸法亦無用」者:遮遣即法所分別我。由此遠離增益邊執。
dharmāḥ sarve ‘pi niśceṣṭā iti dharmāṇām evātmatvaṃ pratikṣipati/etena samāropāntaṃ parivarjayati/
「而用轉非無」者:顯法有性。由此遠離損減邊執。
atha ced vartate kriyety anene dharmāstitvena cāpavādāntaṃ parivarjayati/
用有三種:一、宰主用;二、作者用;三、受者用。
atra kriyā trividhā svāmikriyā kārakakriyā vedakakriyā cá
因此用故,假立宰主、作者、受者。
yayā kriyayā svāmī prajñapyaté kārako vedako vā

唯十二有支 蘊處界流轉 審思此一切 眾生不可得
dvādaśaiva bhavāṅgāni skandhāyatanadhātavaḥ/
vicintya sarvāṇy etāni pudgalo nopalabhyate/
雖言「諸法」,而未宣說何等為法?故次說言「唯有十二支」等半頌。
katame te dharmā iti noktam ata āhá dvādaśaiveti gāthārddhaṃ
「如有支次第、諸蘊等流轉」,此顯不取微細多我,便能對治宰主、作者及受者執。
yathā bhavāṅgakrameṇa ye vartante skandhās tān paridīpayati/ skandhadhātvāyatanagrahaṇaṃ/ svāmikārakavedakagrāhakapratipakṣeṇa
眼、色為緣生眼識果,無別受者。此中顯示即十八界說受者性。
cakṣuḥ pratītya rūpāṇi cotpadyate cakṣurvijñānaṃ phalaṃ na tu kaścid vedako ‘stīty aṣṭādaśabhir dhātubhir vedakābhāvaṃ paridīpayati/
雖言無主,而未宣說無何等主?為欲顯示,故次說言「審思此一切,眾生不可得」。
svāmī nā vidyata itu uktaṃ/ sa punar yathā na vidyate tat paridīpayati/ vicintya sarvāṇy etāni pudgalo nopalabhyata iti/
言「審思」者,由依三量審諦觀察。
vicintyeti tribhiḥ pramāṇaiḥ parīkṣyá

於內及於外 是一切皆空 其能修空者 亦常無所有
śūnyam ādhyātmikaṃ sarvaṃ śūnyaṃ sarvaṃ bahirgataṃ/
na vidyate so ‘pi kaścid yo bhāvayati śūnyatāṃ//
此若無者,云何建立內、外成就?故次說言「於內及於外,是一切皆空」。此顯內外唯假建立。
tasmin na vidyamāne katham ādhyātmikabāhyavyavasthānaṃ sidhyatīty āhá śūnyam ādhyātmikaṃ sarvaṃ śūnyaṃ sarvaṃ bahirgataṃ/ vyavasthānamātraṃ tv etad iti jñāpayati/
云何建立能觀、所觀二種成就?故次說言「其能修空者,亦常無所有」。
kathaṃ parīkṣyaparīkṣakavyavasthānaṃ sidhyatīti/ āhá na vidyate so ‘pi kaścid yo bhāvayati śūnyatām iti/

我我定非有 由顛倒妄計 有情我皆無 唯有因法有
ātmaiva hy ātmano nāsti viparītena kalpyaté
naiveha sattva ātmā vā dharmās tv ete sahetukāḥ//
云何建立聖者、異生二種成就?故次說言「我、我定非有,由顛倒妄計」。此顯聖者及異生我決定無有真實我性,唯由顛倒妄計為有。
katham āryapṛthagjanavyavasthānaṃ sidhyatīti/ āhá ātmaiva hy ātmano nāsti viparītena kalpyata āryapṛthagjanātmaiva tadātmanaḥ pariniṣpanno nāsti viparyāsena tu kalpyata iti jñāpayati/
云何建立彼、此成就?故次說言「有情我皆無」。
kathaṃ parātmavyavasthānam sidhyatīti/ āha naiveha sattvo ātma veti/
云何建立染、淨成就?故次說言「唯有因法有」;染者、淨者皆不可得。
kathaṃ saṃkleśavyavadānavyavasthānaṃ sidhyatīti/ āha dharmās tv ete sahetukāḥ/ na saṃkliṣṭā na vyavadātā vā kaścid astīti/

2.2.1.13 第十三經證(舉我執五失)
[真諦] 復有經說:『我執中有五種過失:謂起我見、眾生見,墮於見處。與外道不異。僻行邪道。心不入空義,不生淨信心,於中不住。於此人聖法不得清淨。』
[玄奘] 經說:『執我有五種失:謂起我見及有情見,墮惡見趣。同諸外道。越路而行。於空性中,心不悟入,不能淨信,不能安住,不得解脫。聖法於彼不能清淨。』
[梵文] tathoktaṃ "pañcādīnavā ātmopalambhe /ātmadṛṣṭir bhavati yāvaj jīvadṛṣṭiḥ /nirviśeṣo bhavati tīrthikaiḥ sārdham / unmārgapratipanno bhavati /śūnyatāyām asya cittaṃ na praskandati na prasīdati na saṃtiṣṭhate nādhimucyate / āryadharmā asya na vyavadāyanta" iti /
[梵文分析]
tathā uktaṃ "pañcādīnavā ātma-upalambhe /ātma-dṛṣṭir bhavati yāvaj jīva-dṛṣṭiḥ /nirviśeṣo bhavati tīrthikaiḥ sārdham / unmārga-pratipanno bhavati /
[] 復有經說:『我執中有五種過失:謂起我見、眾生見,墮於見處。與外道不異。僻行邪道。
[] 經說:『執我有五種失:謂起我見及有情見,墮惡見趣。同諸外道。越路而行。
śūnyatāyām asya cittaṃ na praskandati na prasīdati na saṃtiṣṭhate na adhimucyate / āryadharmā asya na vyavadāyanta" iti /
[] 心不入空義,不生淨信心,於中不住。於此人聖法不得清淨。』
[] 於空性中,心不悟入,不能淨信,不能安住,不得解脫。聖法於彼不能清淨。』
[稱友]
ātma-dṛṣṭir bhavati yāvaj jīva-dṛṣṭir iti prathama ādīnavo nirviśeṣo bhavati. tīrthikairiti dvitīyaḥ. unmārga-pratipanno bhavatīti tṛtīyaḥ. śūnyatāyām asya cittaṃ na praskandati yāvan nādhimucyata iticaturthaḥ. ārya-dharmā asya na vyavadāyanta iti paṃcamaḥ.
經說:『執我有五種失:謂起我見及有情見、墮惡見趣、同諸外道、越路而行。於空性中心不悟入,不能淨信,不能安住,不得解脫,聖法於彼不能清淨。』
[普光]
經說執我至不能清淨
論主又引第十三經,顯我無有。經說:『執我有五種失:一謂起我見,二有情見,三墮惡見趣,四同諸外道,五越路而行。』於空性中,心不悟入,釋起我見。不能淨信,釋有情見。不能安住,釋墮惡見趣。不得解脫,釋同諸外道。聖法於彼不能清淨,釋越路而行。
又解言五失者:一謂起我見及有情見,墮惡見趣。二同諸外道執我。三越正路而行。四於空性中心不悟入,不能淨信三寶,不能安住四諦,不得解脫涅槃。五聖法於彼執我身中,由惑覆障,不能清淨。
[法寶]
經說執我至不能清淨
又引經證執我五失也:一謂起我見,乃至越路而行。二於空性中心不悟入。三不能淨信。四不能安住。五不得解脫。由此五失,諸聖法於彼不能清淨。

2.2.2 以上有關所引經的問難應答
2.2.2.1 犢子部答、論主責
[真諦] () 彼不以此文為依量。() 何以故?
[玄奘] 此皆非量。所以者何?
[梵文] na vaita evaṃ grandhaṃ pramāṇaṃ kurvanti /kiṃ kāraṇam /
[梵文分析]
na vaita evaṃ grandhaṃ pramāṇaṃ kurvanti /
[] () 彼不以此文為依量。
[] 此皆非量。
kiṃ kāraṇam /
[] () 何以故?
[] 所以者何?
[普光]
此皆非量
犢子部非。
所以者何
論主徵。
[法寶]
此皆非量
犢子部總非前所引經,非聖言量也。
所以者何
論主徵非量所以也。

2.2.2.2 犢子部答、論主徵
[真諦] () 此文於我部中,非所誦說。() 為以部為依量?為以佛言為依量?若取部為依量,佛世尊於彼則非正教師,彼便非釋迦種子。若取佛言為依量,如此等文句云何不取為依量?
[玄奘] 於我部中,曾不誦故。汝宗許是量為部?為佛言?若佛言者此皆佛言,如何非量?
[梵文] nāsmākam ayaṃ nikāye paṭhyata iti /kiṃ punas teṣāṃ nikāya eva pramāṇam āhosvid buddhavacanam /yadi nikāya eva pramāṇaṃ na tarhi teṣāṃ budhaḥ śāstā / na ca te śākyaputrīyā bhavanti /atha buddhavacanaṃ pramāṇam /ayaṃ granthaḥ kasmān na pramāṇam /
[梵文分析]
na asmākam ayaṃ nikāye paṭhyata iti /
[] () 此文於我部中,非所誦說。
[] 於我部中,曾不誦故。
kiṃ punas teṣāṃ nikāya eva pramāṇam āhosvid buddhavacanam /
[] () 為以部為依量?為以佛言為依量?
[] 汝宗許是量為部?為佛言?
yadi nikāya eva pramāṇaṃ na tarhi teṣāṃ budhaḥ śāstā / na ca te śākyaputrīyā bhavanti /
[] 若取部為依量,佛世尊於彼則非正教師,彼便非釋迦種子。
[] 若部是量,佛非汝師,汝非釋子。
atha buddhavacanaṃ pramāṇam /ayaṃ granthaḥ kasmān na pramāṇam /
[] 若取佛言為依量,如此等文句云何不取為依量?
[] 若佛言者此皆佛言,如何非量?
[稱友]
na tarhi teṣāṃ buddhaḥ śāsteti. buddha-vacanam eṣāṃ na pramāṇam ity abhiprāyāt.
[普光]
於我部中曾不誦故
犢子部答。
汝宗許是至如何非量
論主兩關徵責。
[法寶]
於我部中曾不誦故
犢子部答非量所以也。
汝宗許是量至為佛言
論主兩關徵也。汝宗許是量,為是部故許是量?為是佛語故許是量?
若部是量佛非汝師汝非釋子
以汝部說我,違佛說故。
若佛言是量
此所引者皆是佛言,如何非量?

2.2.2.3 犢子部答、論主非
[真諦] () 彼云:『如此等文句非是佛言。』 () 云何非佛言?
[玄奘] 彼謂:『此說皆非真佛言。』所以者何?
[梵文] na hi kilaitat buddhavacanam iti /kiṃ kāraṇam /
[梵文分析]
na hi kila etat buddhavacanam iti /
[] () 彼云:『如此等文句非是佛言。』
[] 彼謂:『此說皆非真佛言。』
kiṃ kāraṇam /
[] () 云何非佛言?
[] 所以者何?
[稱友]
na kilaitad buddha-vacanam iti. kenāpy adhyāropitāny etāni sūtrāṇīty abhiprāyaḥ.
[普光]
彼謂此說皆非真佛言者,犢子部答。
所以者何?論主復徵。
[法寶]
彼謂此說至我部不誦故。論主述彼意也。我部不誦,證非佛言,所以非量。

2.2.2.4 犢子部答、論主徵
[真諦] () 於我部中非昔所誦故。() 於今非理事起。
[玄奘] 我部不誦故。此極非理。
[梵文] nāsmākaṃ nikāye paṭhyata iti /ayam anyāyo vartate /
[梵文分析]
na asmākaṃ nikāye paṭhyata iti /
[] () 於我部中非昔所誦故。
[] 我部不誦故。
ayam anyāyo vartate /
[] () 於今非理事起。
[] 此極非理。
[普光]
我部不誦故者,犢子部答。
此極非理者,論主非。
[法寶]
此極非理,論主非也。

2.2.2.5 犢子部問、論主答
[真諦] () 此中,有何非理?() 此文句是一切餘部所讀誦,此文句不違佛經及法爾。由我等不讀誦故,此非佛言。此言一向非正思量,但由強作。
[玄奘] 非理者何?如是經文諸部皆誦,不違法性及餘契經。而敢於中輒興誹撥我不誦故,非真佛言。唯縱兇狂,故極非理。
[梵文] ko 'trānyāyaḥ /yo hi granthaḥ sarveṣu nikāyāntareṣvāmnāyate na ca sūtraṃ dharmatāṃ vā bādhate so 'smābhirapāṭhān na buddhavacanam iti vacanaṃ kevalaṃ sāhasamātram /
[梵文分析]
ko 'tra anyāyaḥ /
[] () 此中,有何非理?
[] 非理者何?
yo hi granthaḥ sarveṣu nikāyāntareṣv āmnāyate na ca sūtraṃ dharmatāṃ vā bādhate so 'smābhir apāṭhān na buddhavacanam iti
[] () 此文句是一切餘部所讀誦,此文句不違佛經及法爾。由我等不讀誦故,此非佛言。
[] 如是經文諸部皆誦,不違法性及餘契經。而敢於中輒興誹撥我不誦故,非真佛言。
此言一向非正思量。但由強作。
[稱友]
sarva-nikāyāntareṣv iti ṭāmraparṇīya-nikāyādiṣu. na ca sūtraṃ bādhate na ca sūtrāntaraṃ bādhate. na ca sūtrāntaraṃ virodhayati. na dharmatāṃ bādhata iti pratītyasamutpāda-dharmatāṃ.
[普光]
非理者何者,犢子部問。
如是經文至故極非理者,論主答,顯彼非理。
[法寶]
非理者何,外反問也。
如是經文至故釋非理。論主破。彼部不誦,證非佛言,為極非理。以犢子部不誦經,非唯上爾許,更有多經。彼雖不誦,餘部同誦。何為凶誑,總非眾多佛教非真佛說?

2.2.2.6 論主徵破、犢子部答
[真諦] () 於彼為無此經耶?『謂一切法無我。』若汝言:『不說人是法,不說人異法。』若爾,此人應成非意識所知。緣二識得生,由經文決故。於此文中,汝云何分別救難:「經言:『於無我我執,是想倒、心倒、見倒。』」?() 於無我我執是顛倒,非於我。
[玄奘] 又於彼部豈無此經:『謂一切法皆非我性。』若彼意:『謂補特伽羅與所依法不一、不異,故說一切法皆非我。』既爾,應非意識所識。二緣生識,經決判故。又於餘經如何會釋:「謂契經說:『非我計我,此中,具有想、心、見倒。』」?計我成倒說於非我,不言於我,何煩會釋?
[梵文] kiñ cedam api teṣāṃ sūtraṃ nāsti "sarvadharmā anātāna" iti / syāt matam /naiva hi pudgalo dharma ucyate nāpy anyo dharmād iti /evaṃ tarhi na manovijñeyaḥ sidhyati /dvayaṃ pratītya vijñānasyotpādaḥ ity avadhāraṇāt /iha caivaṃ vikalpyate "anātmanyāteti saṃjñāviparyāsaś cittaviparyāso dṛṣṭiviparyāsa" iti / anātmanyātmeti viparyāso na tv ātmani
[梵文分析]
kiñ cedam api teṣāṃ sūtraṃ nāsti "sarvadharmā anātmāna" iti /
[] () 於彼為無此經耶?『謂一切法無我。』
[] 又於彼部豈無此經:『謂一切法皆非我性。』
syāt matam /naiva hi pudgalo dharma ucyate nāpy anyo dharmād iti /
[] 若汝言:『不說人是法,不說人異法。』
[] 若彼意:『謂補特伽羅與所依法不一、不異,故說一切法皆非我。』
evaṃ tarhi na manovijñeyaḥ sidhyati /
[] 若爾,此人應成非意識所知。
[] 既爾,應非意識所識。
dvayaṃ pratītya vijñānasyotpādaḥ ity avadhāraṇāt /
[] 緣二識得生,由經文決故。
[] 二緣生識,經決判故。
iha caivaṃ vikalpyate "anātmany ātmeti saṃjñāviparyāsaś cittaviparyāso dṛṣṭiviparyāsa" iti /
[] 於此文中,汝云何分別救難:「經言:『於無我我執,是想倒、心倒、見倒。』」
[] 又於餘經如何會釋:「謂契經說:『非我計我,此中,具有想、心、見倒。』」
anātmany ātmeti viparyāso na tv ātmani
[] () 於無我我執是顛倒,非於我。
[] 計我成倒說於非我,不言於我,何煩會釋?
[稱友]
sarva-dharmā anātmāna iti. na caita ātma-svabhāvāḥ. na caiteṣv ātmā vidyata iti anātmānaḥ sarva-dharmāḥ.dvayaṃ pratītyeti. cakṣū rūpāṇi yāvan mano dharmān iti. [na pudgalo na dharmā iti]
[普光]
又於彼部至經決判故
論主復徵。又於彼部豈無此經,:謂一切法皆非我性。若彼犢子意:謂此我與所依法不一、不異故,說一切所依五蘊法皆非我。破云:既爾應非意識所識,二緣生識,經決判故。若我生意識,應從三緣生。
又於餘經至想心見倒
論主舉經徵責犢子。
計我成倒至何煩會釋
犢子部答。計我成倒,說於非我橫計為我,不言於我計我,何煩會釋
又於彼部豈無此經:『謂一切法皆非我性。』若彼意:『謂補特伽羅與所依法不一、不異,故說一切法皆非我。』既爾,應非意識所識。二緣生識,經決判故。又於餘經如何會釋:「謂契經說:『非我計我,此中,具有想、心、見倒。』」?計我成倒說於非我,不言於我,何煩會釋?
[法寶]
又於彼部至皆無我性
論主臆度知。彼有說一切法皆非我性經也。以佛教宗無我,異外道故。
若彼意謂至皆非我
論主取意破也。以我與一切法不一、不異故。經言:『一切法皆非我性。』非謂總無補特伽羅。
既爾至經決判故
又引經破也。既一切法非是我故,與我不一、不異,故名非我者。我應非是意識所識。經說:『意、法二緣生識。』不說我故。
又於餘經至想心見倒故
論主又令會此經也。若謂有我,何故經非我計我,名想、心、見倒?
計我成倒至何須會釋
犢子部通經也。經說:『計我成倒者,說於非我法上計我是倒。』經不言於我上,計我是倒,何須會釋?

2.2.2.7 論主問、犢子部答
[真諦] () 何者非我?() 諸陰、入、界。
[玄奘] 非我者何?謂蘊、處、界。
[梵文] kiṃ ca punaḥ /"nātmā skandhāyatanadhātavaḥ"
[梵文分析]
kiṃ ca punaḥ /
[] () 何者非我?
[] 非我者何?
"nātmā skandha-āyatana-dhātavaḥ"
[] () 諸陰、入、界。
[] 謂蘊、處、界。
[稱友]
nātmā skaṃdhāyatana-dhātava iti vacane yat kaścit pūrvaṃ
[普光]
非我者何,論主問。
謂蘊處界者,犢子部答。
[法寶]
非我者何,論主徵非我法也。
謂蘊處界,犢子部答非我計也。

2.2.2.8 論主出過而破
[真諦] 汝於前云:『不可說我是色、非色。』此言最不可忍。何以故?於餘經說:『比丘!若有沙門、婆羅門觀執有我,彼一切但依五取陰起此觀執。』是故一切不於我起我執。復有經說:『若有諸人能憶種種宿住,已憶、正憶、當憶,彼一切唯依五陰。』
[玄奘] 便違前說:『補特伽羅與色等蘊不一、不異。』又餘經說:『苾芻!當知一切沙門、婆羅門等諸有執我等隨觀見,一切唯於五取蘊起。』故無依我起於我見,但於非我法妄分別為我。又餘經言:『諸有已憶、正憶、當憶種種宿住,一切唯於五取蘊起。』故定無有補特伽羅。
[梵文] yat tāvad uktaṃ prāk "no tu vaktavyaṃ rūpāṇi vā no ve"ti tat tāvad apoḍham /uktaṃ ca sūtrāntare "ye kecid bhikṣavaḥ śramaṇā vā brāhmaṇā vā ātmeti samanupaśyantaḥ samanupaśyanti sarve ta imān eva pañcopādānaskandhān"iti /tasmāt sarva evānātmany ātmagrāhaḥ /tathoktaṃ "ye kecid anekavidhaṃ pūrvanivāsaṃ samanusmarantaḥ samanusmārṣuḥ samanusmaranti samanusmariṣyanti vā punaḥ sarve ta imān eva pañcopādanaskandhān"iti /
[梵文分析]
yat tāvad uktaṃ prāk "no tu vaktavyaṃ rūpāṇi vā no ve"ti tat tāvad apoḍham /
[] 汝於前云:『不可說我是色、非色。』此言最不可忍。
[] 便違前說:『補特伽羅與色等蘊不一、不異。』
uktaṃ ca sūtrāntare "ye kecid bhikṣavaḥ śramaṇā vā brāhmaṇā vā ātmeti samanupaśyantaḥ samanupaśyanti sarve ta imān eva pañcopādānaskandhān"iti /
[] 何以故?於餘經說:『比丘!若有沙門、婆羅門觀執有我,彼一切但依五取陰起此觀執。』
[] 又餘經說:『苾芻!當知一切沙門、婆羅門等諸有執我等隨觀見,一切唯於五取蘊起。』
tasmāt sarva eva anātmany ātmagrāhaḥ /
[] 是故一切不於我起我執。
[] 故無依我起於我見,但於非我法妄分別為我。
tathā uktaṃ "ye kecid anekavidhaṃ pūrva-nivāsaṃ samanusmarantaḥ samanusmārṣuḥ samanusmaranti samanusmariṣyanti vā punaḥ sarve ta imān eva pañcopādanaskandhān"iti /
[] 復有經說:『若有諸人能憶種種宿住,已憶、正憶、當憶,彼一切唯依五陰。』
[] 又餘經言:『諸有已憶、正憶、當憶種種宿住,一切唯於五取蘊起。』故定無有補特伽羅。
[稱友]
no tu vaktavyaṃ rūpāṇi vā no vety uktam. apoḍham apāstaṃ tad bhavati ātmano 'nyatvāt.
tasmāt sarva evān-ātmany ātma-grāha iti. nāto 'nyo 'stīti darśayati.
yady evam iti vistaraḥ. yadīmān eva paṃcopādāna-skandhān samanusmarantaḥ samanvasmārṣuḥ samanusmaranti samanusmariṣyanti vā na pudgalaṃ.
[普光]
便違前說至不一不異
論主出過。便違前說:『我與色等蘊不一不異。』若言蘊、處、界體非我者,如何言我不異蘊耶?
又餘經說至妄分別為我
論主又出過。經言:『計我於取蘊起。』不言於我,故無依我起於我見。但非我法妄分別為我。何得說言:不言於我?
又餘經言至補特伽羅
論主又出過。經言:『唯於五取蘊起。』不言於我起,故定無我
[法寶]
便違前說至不一不異
論主難違宗也。若蘊、處、界是非我法,第五是我。我與蘊等一向非一,如何前說非一?非異?
又餘經說至妄分別為我
論主引經證。計我唯於非我法上,妄計為我,不於我也。
又餘經言至補特伽羅
又引經證。唯於取蘊計我,不於我起,證定無我也。

2.2.3 對從犢子部論難的辯明
2.2.3.1 依經說「我於過去有色等」的辯難
2.2.3.1.1 犢子引經難、論主通經
[真諦] () 若爾,此經云何說此言:『我如此色等於宿世已生。』() 此言為顯:『能憶宿住人,能憶多種宿住。』若見人有色,應墮身見過失。若不說我,一切色等則無屬處。故說此言不為顯我。是故,人是假名有,譬如聚流等。
[玄奘] 若爾,何緣此經復說:『我於過去世有如是色等。』此經為顯:『能憶宿生,一相續中有種種事。』若見實有補特伽羅於過去生能有色等,如何非墮起身見失?或應誹撥言無此經。是故,此經依總假我言有色等,如聚、如流。
[梵文] yady evam idaṃ kasmād āha "rūpavān aham abhūvamatīte adhvanī"ti /evam anekavidhaṃ ye samanusmarantīti pradarśayati /yadi tu rūpavantaṃ pudgalaṃ paśyet satkāyadṛṣṭiprasaṅgaḥ syāt /apāṭha eva cātra na śaraṇaṃ syāt /tasmāt prajñāptisatpudgalo rāśidhārādivat /
[梵文分析]
yady evam idaṃ kasmād āha "rūpavān aham abhūvam atīte adhvanī"ti /
[] () 若爾,此經云何說此言:『我如此色等於宿世已生。』
[] 若爾,何緣此經復說:『我於過去世有如是色等。』
evam anekavidhaṃ ye samanusmarantīti pradarśayati /
[] () 此言為顯:『能憶宿住人,能憶多種宿住。』
[] 此經為顯:『能憶宿生,一相續中有種種事。』
yadi tu rūpavantaṃ pudgalaṃ paśyet satkāya-dṛṣṭi-prasaṅgaḥ syāt /
[] 若見人有色,應墮身見過失。
[] 若見實有補特伽羅於過去生能有色等,如何非墮起身見失?
apāṭha eva cātra na śaraṇaṃ syāt /
[] 若不說我,一切色等則無屬處。故說此言不為顯我。
[] 或應誹撥言無此經。
tasmāt prajñāpti-sat-pudgalo rāśi-dhārādivat /
[] 是故,人是假名有,譬如聚流等。
[] 是故,此經依總假我言有色等,如聚、如流。
[稱友]
kasmād āha rūpavān ahaṃ babhūvātīte 'dhvanīti. aham iti vacanāt pudgala ucyata iti darśayati. evam anekavidhaṃ ye samanusmaranti. ta evam anusmarantīti apāṭha eva cātra śaraṇaṃ syād iti. aham iti pāṭhe hi sati satkāya-ḍṛṣṭi-parigraha-prasaṃgaḥ syād ity arthaḥ. vākyādhyāhāraḥ. viṃśati-koṭikā hi satkāya-dṛṣṭiḥ paṭhyate. rūpam ātmeti samanupaśyati. rūpavantam ātmānam. ātmīyaṃ rūpaṃ. rūpe ātmety evaṃ yāvad vijñānaṃ vaktavyaṃ. rāśi-dhārādivad iti. rāśivad dhārāvac ca. ādi-śabdena pānakādi-grahaṇaṃ. ekasmin kṣaṇe samavahitānāṃ bahūnāṃ rāśiḥ.bahuṣu kṣaṇeṣu samavahitānāṃ dhārā. rāśi-dṛṣṭāntena bahuṣu dharmeṣu pudgala-prajñaptiṃ -darśayati dhārā-dṛṣṭāntena bahutve sati rūpa-vedanādīnāṃ skaṃdhānāṃ pravāhe pudgala-prajñaptiṃ darśayati.
[普光]
若爾何緣至有如是色等
此下大文第三通難。犢子難云:若言無我,何緣此經復作是說:『我於過去世,有如是色等。』
此經為顯至如聚如流
論主通難。此經為顯能憶宿生一相續身中,假說於我有種種事。若見實我於過去生能有色等,如何非墮起有身見失?然聖知過去,非是有身見。作斯徵責。汝或應誹撥言無此經。是故,此經依總五蘊相續假我言有色等,如聚。緣成假。如流,相續假。無有別體,假立其名。
[法寶]
若爾至有如是色等
犢子部即引前經別文,證有我也。既言我有色等,故知有我。
此經為顯至如聚如流
論主通經也。此經文是以宿住智,緣過去生,一相續身有色等事。若見過去實有我者,即應聖人起身見失。此經前文說無有我。或應誹撥言無此經,是故此經依總假我,說有色等,如聚、如流,無別實物。

2.2.3.1.2 犢子部難、論主通難
[真諦] () 若爾,佛、世尊不應成一切智人。何以故?無有心及心法能知一切法,剎那、剎那生滅故。是故人能知。() 若爾,心滅時,由執人不滅故。汝則已信許人是常住。我等不說:『於一切境,由智一時現前,佛、世尊是一切智。』若不爾,此云何?是相續稱為佛,有如此勝能。於隨所欲知境中,唯由迴心生智無倒故,稱一切智。此中說偈:『由相續有能 稱火食一切 說遍知亦然 不由俱悉解』
[玄奘] 若爾,世尊應非一切智。無心、心所能知一切法,剎那、剎那異生滅故。若許有我,可能遍知。補特伽羅則應常住,許心滅時,此不滅故。如是便越汝所許宗。我等不言:『佛於一切能頓遍知,故名一切智者。』但約相續有堪能故謂得佛名,諸蘊相續成就如是殊勝堪能。纔作意時於所欲知境,無倒智起故,名一切智,非於一念能頓遍知。 故於此中,有如是頌:『由相續有能 如火食一切 如是一切智 非由頓遍知』
[梵文] yady evaṃ tarhi na buddhaḥ sarvajñaḥ prāpnoti /na hi kiṃ cic cittam asti caittā vā yat sarvaṃ jānīyāt / kṣaṇikatvāt /pudgalas tu jānīyāt /evaṃ tarhi cittavināśe pudgalasyāvināśābhyupagamāt nityatvam asyābhyupetaṃ bhavati /naiva ca vayaṃ sarvatra jñānasaṃmukhībhāvād buddhaṃ sarvajñam ācakṣmahe / kiṃ tarhi / sāmarthyāt yā hy asau buddhākhyā saṃtatis tasyā idam asti sāmarthyaṃ yadā bhogamātreṇāviparītaṃ jñānam utpadyate yatreṣṭam /āha cātra /saṃtānena samarthatvādyathāgniḥ sarvabhuṅmataḥ tathā sarvavideṣṭavyo 'sakṛtsarvasya vedanāt/
[梵文分析]
yady evaṃ tarhi na buddhaḥ sarvajñaḥ prāpnoti /
[] () 若爾,佛、世尊不應成一切智人。
[] 若爾,世尊應非一切智。
na hi kiṃ cic cittam asti caittā vā yat sarvaṃ jānīyāt / kṣaṇikatvāt /
[] 何以故?無有心及心法能知一切法,剎那、剎那生滅故。
[] 無心、心所能知一切法,剎那、剎那異生滅故。
pudgalas tu jānīyāt /
[] 是故人能知。
[] 若許有我,可能遍知。
evaṃ tarhi citta-vināśe pudgalasya avināśa-abhyupagamāt nityatvam asya abhyupetaṃ bhavati /
[] () 若爾,心滅時,由執人不滅故。汝則已信許人是常住。
[] 補特伽羅則應常住,許心滅時,此不滅故。如是便越汝所許宗。
naiva ca vayaṃ sarvatra jñāna-saṃmukhībhāvād buddhaṃ sarvajñam ācakṣmahe /
[] 我等不說:『於一切境,由智一時現前,佛、世尊是一切智。』
[] 我等不言:『佛於一切能頓遍知,故名一切智者。』
kiṃ tarhi / sāmarthyāt yā hy asau buddhākhyā saṃtatis tasyā idam asti sāmarthyaṃ
[] 若不爾,此云何?是相續稱為佛,有如此勝能。
[] 但約相續有堪能故謂得佛名,諸蘊相續成就如是殊勝堪能。
yadā ābhogamātreṇa aviparītaṃ jñānam utpadyate yatreṣṭam /
[] 於隨所欲知境中,唯由迴心生智無倒故,稱一切智。
[] 纔作意時於所欲知境,無倒智起故,名一切智,非於一念能頓遍知。
āha cātra /saṃtānena samarthatvād yathā agniḥ sarvabhuṅmataḥ tathā sarvavideṣṭavyo 'sakṛtsarvasya vedanāt/
[] 此中說偈:『由相續有能 稱火食一切 說遍知亦然 不由俱悉解』
[] 故於此中,有如是頌:『由相續有能 如火食一切 如是一切智 非由頓遍知』
[普光]
若爾世尊至可能遍知
犢子部難。若無我者,世尊應非是一切智。無心、心所能知一切法。乃至無我觀亦不知自性、相應俱有法。剎那、剎那前後不同,異生滅故。若許有我,不剎那滅,多時經停,可能遍知
補特伽羅至非由頓遍知
論主通難。將通彼難,先破云:我應常住,許心滅時,我不滅故。我若不滅,如是便越汝所許宗:我非常故。復正通云:我等不言佛於一切,一剎那中,能頓遍知故,名一切智者。但約前後相續,多時有堪能故,謂得佛名。諸蘊相續,成就如是殊勝堪能一切智德。纔作意時,於所欲知境,無倒智起,名一切智。非於一念,能頓遍知,名一切智。故於相續中,有如是頌:由約前後相續有能 如火漸能燒諸物非一剎那 如是一切智相續遍知 非由剎那頓遍知也。若依宗輪論:大眾部等一剎那心相應般若,知一切法。
[法寶]
若爾至可能遍知
違生滅故。犢子部述無我不能遍知,有我能遍知也。
補特伽羅至汝所許宗
論主出由我遍知失,汝宗立我,非斷、非常。如汝此說,我即是常,違汝所許:我非常也。
我等不言至頓遍知故
論主通難也。經言:佛有一切智者。但約相續有堪能,非於一念頓遍知也。
故於此中至非由頓遍知
論主引誦證也。
[圓暉]
從此已下,舉頌以答,即是第二明佛遍知分。於中有二:一舉頌正明,第二引頌證成。今則是初。頌曰:
由相續有能 如火食一切 如是一切智 非由頓遍知
釋曰:火食一切,豈一念火能燒一切。但約相續說燒一切,佛智亦爾。但據相續,名一切智。

2.2.3.1.3 犢子部問、論主答
[真諦] () 此義云何可知?() 由說過去等世故。
[玄奘] 如何得知約相續說知一切法,非我遍知?說佛、世尊有三世故。
[梵文] katham idaṃ gamyate /atītādivacanāt /
[梵文分析]
katham idaṃ gamyate /
[] () 此義云何可知?
[] 如何得知約相續說知一切法,非我遍知?
atītādivacanāt /
[] () 由說過去等世故。
[] 說佛、世尊有三世故。
[稱友]
katham idaṃ gamyata iti. buddhākhyāyāḥ saṃtater idaṃ sāmarthyaṃ. yad ābhoga-mātreṇāviparītaṃ jñānam utpadyate yatreṣṭaṃ. na punaḥ pudgalasyeti.
ucyate. atītādi-vacanāt.
[普光]
如何得知至非我遍知
犢子部問:如何得知約相續智說知一切法,非我遍知?
說佛世尊有三世故
論主答:說佛、世尊有三世故。明知約相續說知一切法,非我遍知。彼計世尊以我為體,是第五不可說法藏攝,非三世法藏。故論主答:說佛、世尊是三世法藏,約智相續遍知一切,非我遍知。
[法寶]
如何得知至非我遍知。犢子部徵也。
說佛世尊有三世故
論主答也。說能知一切法者,是佛、世尊。說佛、世尊有三世,故知非是我。據相續說,知於一切。

2.2.3.1.4 犢子部問
[真諦] 如偈曰:『是過去諸佛 是未來諸佛 是現在世佛 能除眾生憂』汝等但許五陰有三世,非許人。
[玄奘] 於何處說?如有頌言:『若過去諸佛 若未來諸佛 若現在諸佛 皆滅眾生憂』汝宗唯許蘊有三世,非數取趣,故定應爾。
[梵文] "ye cābhyatītāḥ saṃbuddhā ye ca buddhā anāgatāḥ / yaś ca etarh hi saṃbuddho bahūnāṃ śokanāśana" iti /skandhā eva ca traiyadhvikā iṣyante na pudgalā yuṣmābhiḥ /
[梵文分析]
"ye cābhyatītāḥ saṃbuddhā ye ca buddhā anāgatāḥ / yaś ca etarhi saṃbuddho bahūnāṃ śoka-nāśana" iti /)
[] 如偈曰:『是過去諸佛 是未來諸佛 是現在世佛 能除眾生憂』
[] 於何處說?如有頌言:『若過去諸佛 若未來諸佛 若現在諸佛 皆滅眾生憂』
skandhā eva ca traiyadhvikā iṣyante na pudgalā yuṣmābhiḥ /
[] 汝等但許五陰有三世,非許人。
[] 汝宗唯許蘊有三世,非數取趣,故定應爾。
[稱友]
ye cābhyatītā iti vistareṇokta upasaṃhāraḥ. tasmāt skaṃdha-saṃtāna eva buddhākhyā. na pudgala iti.
[普光]於何處說?如有頌言:『若過去諸佛 若未來諸佛 若現在諸佛 皆滅眾生憂』汝宗唯許蘊有三世,非數取趣,故定應爾。
於何處說
犢子部問:於何處說佛世尊有三世耶?
如有頌言至故定應爾
許論主答。如經頌言:三世諸佛滅眾生憂。故約相續名佛遍知。汝宗唯許蘊有三世,非數取趣。以數取趣是第五不可說法藏收故。故定應爾,謂定應說約三世法。許約相續說三世諸佛。約智相續,遍知一切,非數取趣。若數取趣是世尊體,遍知一切。不應說佛有其三世。
[法寶]
於何所說?
續子部問也。
如有頌言至皆滅眾生憂
論主引頌答也。
汝宗唯許至故定應爾
論主審定。一切智相續假說,非是我也。汝蘊有三世,我無三世。經說佛有三世故,定知我宗就相續說,非我知也。
[圓暉]
從此論主引頌成證,如有頌曰:
若過去諸佛 若未來諸佛 及現在諸佛 皆滅眾生憂
釋曰:此頌既說有三世佛,故約佛智於相續位,知一切法,不由於我能頓遍知。以佛世尊三世攝故,彼此計我體是佛世尊,復說我體非三世攝。此頌既說佛在三世,故汝計我非是世尊。我既非佛,明知遍知不由於我,名頓遍知,理亦應爾。