2012年11月2日 星期五

集論-5-三法品-1.九門-2何因

己二、解頌何因字問答廢立門(分三科)庚一、廢立蘊(分二科)辛一、問 
何因蘊唯有五?Kim upādāya skandhāḥ pañcaiva /

辛二、答
為顯五種我事故:謂身具我事、受用我事、言說我事、造作一切法非法我事、彼所依止我自體事。
paṃcākārātmavastu udbhāvanatām upādāya / saparigrahadehātmavastu upabhogātmavastu abhilāpātmavastu sarvadharmādharmābhisaṃskārātmavastu (Abhidh-s 2) tadāśrayātmasvastu copādāya //

庚二、廢立界(分二科) 辛一、問
何因界唯十八?Kim upādāya dhātovo 'ṣṭādaśaiva /

辛二、答
由身具等,能持過、現六行受用性故。
dvābhyāṃ dehaparigrahābhyām atītavarttamānaṣaḍākāropabhogadhāraṇatām upādāya //

庚三、廢立處(分二科)辛一、問
何因處唯十二?Kim upādāyāyatanāni dvādaśaiva /

辛二、答 
唯由身具,能與未來六行受用為生長門故。
dvābhyāṃ dehaparigrahābhyām anāgataṣaḍākāropabhogāyadvāratām upādāya //